पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १२ ]
५७
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

किं[१] वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ॥ गतं पारं समुद्रस्य वानराश्च समागताः ॥ ९ ॥
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ॥ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ १० ॥
करोति सफलं जन्तोः कर्म [२]यत्तत्करोति सः ॥ तस्माद[३]निर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥ ११ ॥
[४]भूयस्तावद्विचेष्यामि देशान्रावणपालितान् ॥ [५]भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः ॥
आपानशाला [६]विचितास्तथा पुष्पगृहाणि च ॥ १२ ॥
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ॥ १३ ॥
इति संचिन्त्य भूयोपि विचेतुमुपचक्रमे ॥ भूमीगृहांश्चैत्यगृहान्गृहाति[७]गृहकानपि ॥ १४ ॥
उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्[८]पुनः पुनः ॥ [९]अपावृण्वंश्च द्वाराणि कपाटान्य[१०]वघाटयन् ॥ १५ ॥
प्रविशन्निष्पतंश्चापि प्रपतन्[११]नुत्पतन्नपि ॥ [१२]सर्वमप्यवकाशं स विचचार महाकपिः ॥ १६ ॥
चतुरङ्गुलमात्रोपि नावकाशः स विद्यते ॥ रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः ॥ १७ ॥
प्राकारान्तर[१३]रथ्याश्च वेदिकाश्चै[१४]त्यसंश्रयाः ॥ [१५]दीर्घिकाः पुष्करिण्यश्च सर्वंं तेनावलोकितम् ॥ १८ ॥
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ॥ दृष्टा हनुमता तत्र न तु [१६]सा जनकात्मजा ॥ १९ ॥
रूपेणाप्रतिमा लोके [१७]वरा विद्याधरस्त्रियः ॥ दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ २० ॥
[१८]नागकन्या वरारोहा पूर्णचन्द्रनिभाननाः ॥ दृष्टा हनुमता तत्र न तु [१९]सीता सुमध्यमा ॥ २१ ॥
प्रमथ्य राक्षसेन्द्रेण [२०]नागकन्या [२१]बलाद्धृताः ॥ दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥ २२ ॥


तीते । प्रायमुपैष्यन्ति । जाम्बवत्प्रभृतयइतिशेषः ॥ ८ ॥ सामान्येन निर्वेदं प्रतिवक्ति---किं वेति ॥ समुद्रलङ्घनरूपं महत्कर्म कृतवन्तं मां ते किं वक्ष्य...किमपि वक्ष्यन्ति । यद्वा मद्वृत्तान्तं प्रशंसन् ...न् तदुत्साहकोङ्गदस्तदुपश्रृण्वन्तोन्ये च मां ...जुगुप्सितं वक्ष्यन्ति । "किं पृच्छायां जुगु...इत्यमरः ॥ ९ ॥ चिरं निर्वेदे कार्यहानिः ... मत्वा अनिर्वेदमवलम्बते---अनिर्वेद इति ... । अनिर्वेद उत्साहः तत्कृतं तत्प्रयुक्तं । यत्नं ...रोमीत्यर्थः । यत्करोति जन्तुरिति सिद्धम् । ...सबन्धि तत्सर्वं कर्म सः अनिर्वेद एव । सफलं ...त्यन्वयः ॥ ११ ॥ आपानेति । एता विचिताः

अथापि पुनर्विचेष्यामीत्यनुषज्यते ॥ १२ ॥ निष्कुटाः गृहारामाः । अन्तररथ्या: अवान्तरवीथ्यः ॥ १३ ॥ भूमीगृहान् भूमीबिलगृहान् । चैत्यगृहान् चतुष्पथमण्डपान् । गृहातिगृहकान् गृहानतीत्य दूरे स्वैरविहारार्थं निर्मितान्गृहान् ॥ १४ ॥ उत्पतन्निपतन् पूर्वमुच्चस्थानान्यधिरुह्य ततोवरोहन् । अवघाटयन् पाटयन् ॥ १५ ॥ निष्पतन् निर्गच्छन् । प्रपतन्नत्पतन् बिलगृहादीनि नीचस्थानानि प्रथममधिरुह्य ततःसमुद्गच्छन् ॥ १६-१७ ॥ प्राकारान्तररथ्याः प्राकारमध्यवर्तिवीथ्यः । वेदिकाश्चैत्यसंश्रयाः चैत्यवृक्षमूलपीठिकाबन्धाः ॥ १८-२१ ॥ प्रमथ्य प्रसह्य । बलाद्धृता नागकन्या इत्यभिधानादत्र बन्दीकृतानां ग्रहणं । पूर्व-


.. चैत्यगृहान् बुद्धायतनानि । गृहातिगृहकानपि गृहानतीत्यानतिदूरेस्वैरविहारार्थंनिर्मितगृहान् ॥ ति० गृहातिगृहकाःगृहो ...तिकतकः । स० भूमीगृहान् भूविवरस्थगृहान् । चैत्यगृहान् देवायतनानि । अपावृण्वन् अपगतावरणानिकुर्वन् ॥ १४ ॥ ...पथवृत्तिवृक्षः ॥ १८ ॥ स० राघवंनन्दयतीतिराघवनन्दिनीसीता ॥ २० ॥

वा. रा. १५६

  1. क. ग. किंमां.
  2. क. घ. ङ. झ. ट. यच्चकरोति. ख. यञ्चकरोतिच.
  3. क. ङ. दनिर्वेदकरं.
  4. ख.---ट. ...टांश्चविचेष्यामि.
  5. क. घ.---ट. पाठेष्विदमर्धंदृश्यते.
  6. क. विविधास्तथा.
  7. ख. गृहकानिच.
  8. क. ख. ग. ङ. ञ. ...क्वचित्.
  9. च. छ. ज. अपावृतानि.
  10. क. ग.---ट. न्यवघट्टयन्.
  11. ङ.---झ. ट. त्पतन्निव.
  12. क. सर्वानप्यव...श्च.
  13. ङ.---झ. ट. वीथ्यश्च.
  14. क. ग. संश्रिताः.
  15. क.---ट. श्वभ्राश्च.
  16. क. ग. सीतासुमध्यमा.
  17. झ. ञ. ...
  18. घ. राजकन्याः.
  19. ङ.---ट. साजनकात्मजा.
  20. ग. देवकन्याः. ख. राजकन्याः.
  21. च. छ. बलात्कृताः.