पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

द्वादशः सर्गः ॥ १२ ॥

 पुनरपिहनुमता रावणगृहे लतागृहचित्रगृहादिनानास्थानेष्वन्वेषणेपि सीतायाअदर्शनेन तस्यारावणेनप्रमापणादिसंभावनया स्वयत्नस्यवैफल्यशङ्कया अकृतकार्यतयासुग्रीवाद्यवलोकनस्यातिजुगुप्सितत्वशङ्कयाच निर्वेदाधिगमः ॥ १ ॥ तथा निर्वेदस्यानर्थसाधनत्वाध्यवसायेन अनिर्वेदस्यश्रेयस्साधनत्वनिर्धारणेनच पुनरप्यन्वेषणेसमुद्यमः ॥ २ ॥ तथा चतुरङ्गुलदेशमात्रानवशेषीकरणेनपुनरन्वेषणेपि सीतायाअदर्शनेनविषादाधिगमः ॥ ३ ॥

स तस्य मध्ये भवनस्य [१]मारुतिर्लतागृहाश्चित्रगृहान्निशागृहान् ॥
जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १ ॥
स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् ॥
[२]ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥ २ ॥
सा राक्षसानां प्रवरेण [३]जानकी स्वशीलसंरक्षणतत्परा सती ॥
अनेन नूनं प्रतिदुष्टकर्मणा हृता भवेदार्यपथे 4परे स्थिता ॥ ३ ॥
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ॥
समीक्ष्य सा राक्षसराजयोषितो भयाद्[४]विनष्टा जनकेश्वरात्मजा ॥ ४ ॥
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ॥
न मेस्ति सुग्रीव[५]समीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ ५ ॥

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः ॥ न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ ६ ॥
किंनु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ॥ गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ॥ ७ ॥
धुवं प्राय[६]मुपैष्यन्ति कालस्य व्यतिवर्तने ॥ ८ ॥


 निशागृहान् रात्रिनिवासयोग्यगृहान् । "गृहाः पुंसि चं भूम्न्येव" इति पुँल्लिङ्गत्वं । पश्यति अपश्यत् ॥ १ ॥ यथा यस्मात्कारणात् । विचिन्वतो मे मैथिली दर्शनं नैति तस्मात् म्रियते ममार । यद्वा अथवा नेति वाक्यं पठनीयं । तदा अपश्यन्निति हेतुगर्भं । अदर्शनान्मृता वा अथवा दर्शनं नैति । कुत्रचिद्गहने प्रदेशे स्थितावेत्यर्थः ॥ २ ॥ प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । वीप्सायां प्रतिः । "प्रतिप्रतिनिधौ वीप्सालक्षणादौ" इत्यमरः । परे उत्कृष्टे । आर्यपथे सन्मार्गे ॥ ३ ॥ विरूपाणि न्यूनाधिकानि रूपाणि शरीरावयवाः यासां ताः । विकृताः विकृतवेषाः । विवर्चसोनिस्तेजस्काः । महाननाः अतिविशालमुखाः । दीर्घाणि विरूपाणि दर्शनानि चक्षूंषि यासां ता: ।

राक्षसराजयोषितः रावणस्याज्ञाकारिणीःस्त्रियः ॥ ४ ॥ पौरुषं शत्रुविषयपराक्रमं । चिरं कालं विहृत्य ... क्रम्येत्यर्थः । एवंभूतस्य मे सुग्रीवसमीपगा त... पगामिनी । गतिः मार्गः । नास्ति । सुग्रीवसमीप... ममायोग्येत्यर्थः । तत्र हेतुमाह---सुतीक्ष्णेति ... इति---शेषः ॥ ५-६ ॥ किंन्विति साम... निर्वेदोक्तिः । विशेषतश्चाह---गत्वेति । इत्युक्त ... शेषः । वदस्व न इत्युक्तः किं प्रवक्ष्यामि । ... किन्त्विति पाठः । पूर्ववदर्धत्रयमेकं वाक्यं । कि... ति पूर्वस्माद्विशेषोक्तिः । मां वानराः वदस्व न ... वक्ष्यन्ति तदा अदृष्टा किं प्रवक्ष्यामीति ... ॥ ७ ॥ तर्हि अत्रैव कालविलम्बः क्रियतां तत्रा... ध्रुवमिति । कालस्य व्यतिवर्तने अस्मदागमनका...


 ति० नध्रियतेनजीवतिस्म । ध्रुवंनुसीताम्रियतेइतिक्वचित्पाठः । तत्रहेतुःयथेति । यतइत्यर्थः ॥ २ ॥

  1. ङ.---ट. संस्थितोलता. घ. संश्रितोलता.
  2. क. ग. घ. च. छ. ज. ध्रुवंतु. ङ. झ. ञ. ट. धुवंनस... ध्रियते.
  3. क. ग.---च. ज.---ट. बाला.
  4. च. छ. प्रतिष्ठिता.
  5. घ. समाजसंगतिः.
  6. ङ. झ. ट.मुपासि... ख. मुपेष्यामि.