पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ॥ महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ २७ ॥
माषराशिप्रतीकाशं निश्श्वसन्तं भुजङ्गवत् ॥ गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ २८ ॥
चतुर्भिः काञ्चनैर्दीपै[१]र्दीप्यमानचतुर्दिशम् ॥ प्रकाशीकृतसर्वाङ्गं मेघं [२]विद्युद्गणैरिव ॥ २९ ॥
पादमूलगताश्चापि ददर्श सुमहात्मनः ॥ पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ ३० ॥
शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः ॥ अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ३१ ॥
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ॥ वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ३२ ॥
वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम् ॥ ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३३ ॥
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ॥ [३]विरराज विमानं तन्नभस्तारागणैरिव ॥ ३४ ॥
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ॥ तेषु तेष्ववकाशेषु [४]प्रसुप्तास्तनुमध्यमाः ॥ ३५ ॥
अङ्गहारै[५]स्तथैवान्या कोमलैर्नृत्तशालिनी ॥ विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ३६ ॥
काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ॥ महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७ ॥
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ॥ प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३८ ॥
पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ॥ चिरस्य रमणं लब्ध्वा परिष्वज्येव [६]भामिनी ॥ ३९ ॥
[७]काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ॥ [८]रहः प्रियतमं [९]गृह्य [१०]सकामेव च कामिनी ॥ ४० ॥
विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी ॥ निद्रावशमनुप्राप्ता सहकान्तेव [११]भामिनी ॥ ४१ ॥
अन्या [१२]कनकसंकाशैर्मुदुपीनैर्मनोरमैः ॥ मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ४२ ॥
भुजपार्श्वान्तरस्थेन कक्षगेन [१३]कृशोदरी ॥ पणवेन [१४]सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ४३ ॥
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ॥ प्रसुप्ता तरुणं वत्समु[१५]पगूह्येव भामिनी ॥ ४४ ॥


अपविद्धेन पर्यस्तेन । क्षौमेण उत्तरीयरूपेण ॥ २७-२८ ॥ विद्युद्गणैरिव विद्युत्समूहैरिव । रावणं तस्य पत्नीश्च ददशेत्यन्वयः ॥ २९ ॥ रक्षःपतेर्गृह इति परशेषः ॥ ३०-३१ ॥ राक्षसेन्द्रस्य भुजं अङ्कं गच्छन्तीति राक्षसेन्द्रभुजाङ्कगाः । उत्सङ्गोपवेशनालिङ्गनाभ्यां लालिता इत्यर्थः । वराभरणधारिण्यइति द्वितीयार्थे प्रथमा । निषण्णाः शयाना: । ददृश इत्यात्मनेपदमार्षं ॥ ३२ ॥ श्रवणान्तेष्वङ्गददर्शनं बाहूनुपधाय शयनात् ॥ ३३-३५ ॥ अङ्गहारः नृत्तविशेषादङ्गविक्षेपविशेषः । तथोक्तं भरतशास्त्रे "अङ्गानां योग्यदेशेषु हरणेन यथोचितम् । अङ्गनिर्वर्तनीयत्वादङ्गहारस्तथोच्यते" इत्यादि । कोमलैः सुकुमारैः ।

नृत्तशालिनी सुषुस्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थितेत्युच्यते ॥ ३६ ॥ महानदीप्रकीर्णा महानदीप्रसृता । नलिनी समूलना... पद्मजालकं । पोतं यानपात्रं । वीणां परिष्वज्य ... काचित् नद्यां प्लवमाना यदृच्छया पोतसं... नलिनीव प्रकाशत इत्यर्थः ॥ ३७ ॥ मड्डुकेन ... विशेषेण ॥ ३८-३९ ॥ वंशं वेणुं ॥ ४० ॥ ... ञ्ची सप्ततन्त्री । षट्तन्त्री वीणा ॥ ४१-४२ ॥ ... वेन मर्दलेन ॥ ४३ ॥ यथा पूर्वा तथैवासक्त... ण्डिमान्या तं डिण्डिमं परिगृह्य परिष्वज्य । प्रसु... कथमिव । तरुणं वत्समुपगूह्येव । डिण्डिम: पण... दः । यद्वा अन्या भामिनी डिण्डिमं परिगृह्यावल...


ति० विमानं मञ्चकविशेषः । पुष्पकमित्यन्ये । विराजत व्यराजत ॥ ३४ ॥ ति० मदव्यायामेन रतिजेन ॥ ३५ ॥ ती० ...विन्यस्तशुभसर्वाङ्गी विशेषेणन्यस्तंशुभंयेषुधात्रा तादृशानिसर्वाण्यङ्गानियस्यास्सा ॥ शि० विन्यस्तानि विधिनानिर्मितानि ...

  1. ङ. झ. ज. ट. र्दीप्यमानं.
  2. ग. घ. च. छ. ज. विद्युल्लतैरिव.
  3. ङ. झ. ञ. ट. विराजत.
  4. घ. निषण्णा...
  5. ग. घ. स्तथाचान्याः.
  6. क. ग.---ट. कामिनी.
  7. ख. ङ. झ. ञ. ट. काचिद्वीणां.
  8. ङ. झ. ञ. ट. वरंप्रियतम...
  9. क. लब्ध्वा.
  10. ग. ङ. ञ. ट. सकामेवहि.
  11. क. घ. कामिनी.
  12. घ. कनकवर्णाङ्गीमृदु. क. कनकवर्णाभैमृदु...
  13. च. शुभोदरी.
  14. ग. च. छ. ज. सहैवान्या.
  15. क. ख. मुपगृह्यैव.