पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ९]
४३
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

स्वर्गोयं [१]देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् ॥ [२]सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ ३१ ॥
प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् ॥ धूर्तानिव महाधूतैर्देवनेन पराजितान् ॥ ३२ ॥
दीपानां च प्रकाशेन तेजसा रावणस्य च ॥ अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ ३३ ॥
ततोपश्यत्कुथासीनं [३]नानावर्णाम्बरस्रजम् ॥ सहस्रं वरनारीणां [४]नानावेषविभूषितम् ॥ ३४ ॥
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ॥ क्रीडित्वोपरतं रात्रौ [५]सुष्वाप बलवत्तदा ॥ ३५ ॥
तत्प्रसुप्तं विरुरुचे निःशब्दान्तर[६]भूषणम् ॥ निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ ३६ ॥
तासां संवृत[७]दन्तानि [८]मीलिताक्षाणि मारुतिः ॥ अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ३७ ॥
प्रबुद्धानीव पद्मानि तासां भूत्वा [९]क्षपाक्षये ॥ पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ ३८ ॥
इमानि मुखपद्मानि नियतं मत्तषट्पदाः ॥ अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनःपुनः ॥ ३९ ॥
[१०]इति चामन्यत श्रीमानुपपत्त्या महाकपिः ॥ मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ ४० ॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता ॥ शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ४१ ॥
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ॥ यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥ ४२ ॥
याश्च्यवन्तेम्बरात्ताराः पुण्यशेषसमावृताः ॥ इमास्ताः [११]सङ्गताः [१२]कृत्स्ना इति मेने हरिस्तदा ॥ ४३ ॥
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ॥ प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ४४ ॥


स्वर्गोयमिति । सामान्यतः स्वर्गोयं । तत्रापि देवलोकः त्रयस्त्रिंशद्देवानां लोकः । तत्रापीन्द्रस्य पुरी अमरावती । परा सिद्धिः ब्रह्मणः स्थानमित्युत्तरोत्तरो... ॥ ३१ ॥ प्रध्यायत इव निश्चलतया ...ष्टध्यानयुक्तानिव । धूर्तान् अक्षधूर्तान् । देवनेन ... ॥ ३२ ॥ प्रदीप्ता शाला दग्धेति अभ्यमन्यत ... ॥ ३३ ॥ कुथासीनं कुथशयितं । नानावर्णाम्बरस्रज... । हलन्तस्य स्रक्छब्दस्य भागुरिमतेन टाबन्त...जन्तत्वोपपत्तिः ॥ ३४-३५ ॥ निःशब्दान्तर...णं निःशब्दविशेषाणि भूषणानि यस्य ॥ ...अथान्तरं रन्ध्रेप्यपरव्यवधानयोः । अवकाशावसर-

योरवसानविनार्थयोः । विशेषमध्यतादर्थ्येषु' इति दर्पणः । अतिनिद्रापरवशत्वेन निश्चलाङ्गतया निःशब्दभूषणमित्यर्थः ॥ ३६-३७ ॥ अत्र वदनानीत्यनुषज्यते । तासां वदनानि क्षपाक्षये दिवसे पद्मानीव प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि सङ्कुचितपत्राणि पद्मानीव बभुः ॥ ३८ ॥ प्रार्थयन्ति प्रार्थयेरन् । मधुरसलुब्धतया अत्र पुनःपुनः पतेयुरित्यर्थः । व्यत्ययेन परस्मैपदं । अनुदात्तत्वेनात्मनेपदत्वात् । नियतं नूनं । उपपत्त्या युक्तया । उपपत्तिमेवाह---मेन इति । तानि मुखानि । गुणत: सौरभादिगुणैः । सलिलोद्भवैः पद्मैः ॥ ३९-४३ ॥ प्रभा कान्तिः ।


...जड़ीभवन्तीत्यर्थः । "स्तंभौस्थूणाजडीभाव" इत्यमरः ॥ २४ ॥ ती० प्रत्यायतइतिपाठेझटितिप्रकाशसंभारात्प्रत्यागच्छ...न् । काञ्चनान् काञ्चनस्तंभगतानित्यर्थः ॥ ३२ ॥ ति० प्रदीप्ता अग्निज्वालाज्वालित । अनेनाग्रिमोऽग्निदाहस्सूचितः...३ ॥ ति० निद्रितत्वात्संवृतानि संवृतपक्ष्माणि । तादृशानिचतानि दान्तानि ग्लानानि । मीलिताक्षीणि अतिसंवृतपक्ष्माणि । ...देवलोकादेरिवसंवृतमीलितयोरपिभेदोबोध्यः । यद्वासंवृतदान्तानीत्यस्यैवव्याख्यानंनिमीलिताक्षीणीति । यद्वा संवृतत्वमोष्ठयोः

  1. ङ. झ. ञ. ट. देवलोकोयमिन्द्रस्यापि. ग. देवलोकोयंगान्धर्वीयं.
  2. च. छ. ज. गान्धर्वीयंपरासिद्धि...त्यमन्यत क. गान्धर्वीयंपुरीवास्यादित्यमन्यत. ग. इन्द्रस्येयंपुरीवास्यादित्यमन्यत.
  3. च. नानाभरणभूषितं. छ. ज. ...भरणभूषितं.
  4. क. नानारत्नविभूषितं.
  5. ङ. झ. ञ. ट. प्रसुप्तं.
  6. ङ. च. झ. ञ. ट. भूषितं.
  7. ङ. झ. दान्तानि.
  8. ङ. च. छ. झ. ट. मीलिताक्षीणि.
  9. क. ञ. क्षपात्यये.
  10. घ.---छ. झ. ञ. ट. इतिवामन्यत.
  11. क. संहताः.
  12. घ. सर्वाइति.