पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् ॥ कूटागारैः [१]शुभाकारैः सर्वतः समलंकृतम् ॥ १४ ॥
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ॥ हेमसोपान[२]संयुक्तं चारुप्रवरवेदिकम् ॥ १५ ॥
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि ॥ इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥ १६ ॥
विदुमेण विचित्रेण मणिभिश्च महाधनैः ॥ [३]निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ १७ ॥
चन्दनेन च रक्तेन तपनीयनिभेन च ॥ सुपुण्यगन्धिना [४]युक्तमादित्यतरुणोपमम् ॥ १८ ॥
[५]कूटागारैर्वराकारैर्विविधैः समलंकृतम् ॥ विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥ १९ ॥
तत्रस्थः [६]स तदा गन्धं पानभक्ष्यान्नसंभवम् ॥ दिव्यं संमूर्च्छितं जिघ्रद्रूपवन्तमिवानिलम् ॥ २० ॥
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ॥ इत एहीत्युवाचेव तत्र यत्र स रावणः ॥ २१ ॥
[७]ततस्तां प्रास्थितः शालां ददर्श महतीं [८]शुभाम् ॥ रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥ २२ ॥
मणिसोपान[९]विकृतां हेमजाल[१०]विभूषिताम् ॥ स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ॥ २३ ॥
[११]मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ॥ विभूषितां मणिस्तम्भैः [१२]सुबहुस्तम्भभूषिताम् ॥ २४ ॥
समैर्ऋजुभिरत्युच्चैः समन्तात्सुविभूषितैः ॥ स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥ २५ ॥
महत्या [१३]कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया ॥ पृथिवीमिव विस्तीर्णां [१४]सराष्ट्रगृहमालिनीम् ॥ २६ ॥
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ॥ परार्ध्यास्तरणोपेतां [१५]रक्षोधिपनिषेविताम् ॥ २७ ॥
धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ॥ [१६]चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ २८ ॥
[१७]मनःसंह्लादजननीं वर्णस्यापि प्रसाधिनीम् ॥ तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव ॥ २९ ॥
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ॥ तर्पयामास मातेव तदा रावण[१८]पालिता ॥ ३० ॥


रित्यनेन पुनरुक्तिः स्यात् ॥ १२-१९ ॥ जिघ्रत् अजिघ्रत् ॥ २०-२१ ॥ दन्तान्तरितरूपिकां दन्तैः व्यवहितरूपिकां । अन्तरान्तराकृतदन्तफलकामिति यावत् । सुबहुस्तम्भभूषितां अवान्तरबहुस्तम्भभूषितां । सुबहुस्तम्भभूषितैरिति पाठे सुबहुस्तम्भैः स्तम्भदार्ढ्यकारिपट्टैरलंकृतामित्यर्थः । अत्युच्चैः अत्यन्तोन्नतैः । दिवं आकाशं । कुथया आस्तरणेन । पृथिवीलक्षणा-

ङ्कया सरित्समुद्रगिरिवनादिभिः पृथिवीलक्षणैरिव... तया । कल्माषीं शबलवर्णां वसिष्ठधेनुमिव । सर्वने... मप्रदत्वेन कल्माषीसादृश्यं । वर्णस्यापि प्रसा... वर्णोत्कर्षकरीमित्यर्थः । तां शोकनाशिनीमिति ततस्तामिति वर्तमाने पुनस्तच्छब्द उपसंहारार्थ- तां प्रति प्रस्थितः ददर्शेति वासंबन्धः ॥ २२-२... ॥ इन्द्रियाणीति ॥ हनुमत इति शेषः ॥ ३० ...


त्यतरुणोपमं तरुणादित्योपमं । उपसर्जनस्यपरनिपातंआर्षः ॥ १२-१९ ॥ ति० यत्तु पुष्पकस्यैव साशाला । ततइत्यस्य तदन... मित्यर्थइति तच्चिन्त्यं । प्रस्थितइतिपदास्वारस्यात् अर्धयोजनविस्तीर्णमित्यादिना मूलालयप्रदर्शनोपक्रमाञ्च । मूलालयंदृष्ट्वा त... स्स्थंपुष्पकमन्विष्य तत्स्थएव रावणशयनगृहं तद्गृहवर्त्यनुमाय पुष्पकादवरुह्य तंप्रतिस्थितस्तांददर्शेत्येवन्याय्यमितिकतकः । य... त्यादिनोक्ताव्याख्यैवयुक्तेति ममभाति । 'अवतीर्यविमानाच्चहनुमान्मारुतात्मजः' इत्यग्रे उपसंहारात् ॥ २२ ॥ ती० सु... स्तंभभूषितामित्यत्रबहुत्वविधानायस्तंभानुवादान्नपौनरुक्तयं ॥ स० बहूनांशत्रूणांस्तंभःजडीभावःतेनविभूषितां यदाशयाप्रवृत्ता...

  1. ङ. झ. ञ. ट. शुभागारैः.
  2. ङ. झ. युक्तंच.
  3. ञ. वर्तुलाभिश्च.
  4. क. ग. घ. युक्तंतरुणादित्यसंनि...
  5. च. छ. ज. कूटागारैर्महागारैःसर्वतः.
  6. ङ. झ. ञ. ट. सर्वतो. क. घ. सततं.
  7. घ. ततःसंप्रस्थितः.
  8. ङ.---ट. शि...
  9. ख. सुकृतां.
  10. ग.---ट. विराजितां. क. समावृतां.
  11. ङ.---ट. मुक्तावज्रप्रवालैश्च.
  12. क. सुगन्धैःसुविभूषितां. बहुस्तंभविभूषितां. घ. सुबहुस्तंभशोभितां.
  13. घ. च. छ. ज. ञ. कुथयाकीर्णां.
  14. झ. ट. सराष्ट्रगृहशालिनीं. ग. सुरा... ग्राममालिनीं.
  15. च. छ. ज. रक्षोधिपतिसेवितां.
  16. ङ. झ. ञ. ट. पत्रपुष्पोपहारेण.
  17. ङ. झ. ञ. ट. मनसोमोदजनन...
  18. च. छ. ज. सेविता.