पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ७ ]
३७
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

महीतले [१]स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् ॥
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥ ६ ॥
नारी[२]प्रवेकैरिव दीप्यमानं तडिद्भिर[३]म्भोदवदर्च्यमानम् ॥
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं स्वे [४]सुंकृतां विमानम् ॥ ७ ॥
यथा नगाग्रं [५]बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ॥
ददर्श [६]युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ ८ ॥
मही कृता पर्वतराजिपूर्णा शैलाः कृता [७]वृक्षवितानपूर्णाः ॥
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं [८]केसरपत्रपूर्णम् ॥ ९ ॥
कृतानि वेश्मानि च पाण्डुराणि तथा [९]सुपुष्पाण्यपि पुष्कराणि ॥
पुनश्च पद्मानि सकेसराणि [१०]धन्यानि चित्राणि तथा वनानि ॥ १० ॥
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च [११]विवर्धमानम् ॥
वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥ ११ ॥
कृताश्च वैडूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः ॥
चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२ ॥
प्रवाल[१२]जम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः ॥
कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ १३ ॥
[१३]निर्युज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः ॥
बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ १४ ॥


...रीप्रवेकैः नारीश्रेष्ठैः । "प्रवेकानुत्तमोत्तमा" इत्यमरः । ...वशब्दो वाक्यालंकारे । अर्च्यमानं सर्वैरिति शेषः । ...सप्रवेकैर्वाह्यमानं सुकृतां पुण्यकृतां विमानमिव ...स्थितमित्यन्वयः । युक्तीकृतमेघचित्रं पुञ्जीकृतमेघचित्रं ...चित्रमेघसङ्घातसदृशमित्यर्थः । विमानरत्नं पुष्पकं ...॥ ५-८ ॥ महीति ॥ यत्रेति शेषः । यत्र विमाने । पर्व...राजिपूर्णामही कृता चित्ररूपेण लिखिता । एवमुक्त...त्रापि बोध्यं । अत्र पूर्वपूर्वं प्रत्युत्तरोत्तरस्य विशेषव- ...स्वादधिकालङ्कारः ॥ ९ ॥ कृतानीति ॥ अत्रापि ...त्रेत्यध्याहार्यं । पुष्कराणि पुष्करिण्यः ॥ १० ॥

पुष्पाह्वयं पुष्पकं । उच्चमानं अधिकमानं । सर्वत्र ददर्शेत्यन्वयः ॥ ११ ॥ यत्रेति शेषः । नानावसुभिः नानारत्नैः । जात्यानुरूपाः जात्या सदृशा: । स्पष्टजातिस्वभावा इत्यर्थः ॥ १२ ॥ प्रवालजाम्बूनद्कृतानि पुष्पाणि पक्षेषु येषां ते प्रवालजाम्बूनदपुष्पपक्षाः । सलीलमावर्जितजिह्मपक्षाः सलीलमालम्बितवक्रपक्षाः । कामस्य पक्षा इव कामस्य सहाया इव ॥ १३ ॥ नियुज्यमानाः स्वयमेवात्मानं नियोजयन्तः । कर्मकर्तरि यक् । यत्र विमाने । पद्मिनि पद्माकरे । स्वयमेवोत्पलपत्राभिषेककर्मणि प्रवर्तमाना । सुहस्ताः


...मेघश्चतद्वद्विचित्रं ॥ ५-८ ॥ ति० यत्रपुष्पके मही अनेकजनानामाधारस्थानं पर्वतराज्यापूर्णं । पर्वतादयश्चात्रमणिस्वर्णा...निर्मिताः । नत्विदंचित्ररूपमितिभ्रमितव्यं । अनन्तवानरसेनायानिर्बाधंतत्रावस्थानस्यवक्ष्यमाणत्वात् । किंचस्वामीच्छानुसारेण ...कोचविकासौतस्यवक्ष्यतिस्वेच्छयाहनुमद्देहवत् । वितानंसमूहः । एकावल्यत्रालङ्कारः ॥ ९ ॥ रामानु० महीत्यादि । यत्रेति शीषः । ददर्शेत्यनुषज्यते । महीकृतेस्यारभ्यपद्मिनिपद्महस्तेत्यन्तमेकंवाक्यं । यत्रमह्यादयोलक्ष्म्यन्ताःपदार्थाःकृताःतत्पुष्पाह्वयंनाम

  1. च. छ. ज. स्वर्गमिवावतीर्णं.
  2. घ. प्रवेकैरभि.
  3. ङ. झ. ञ. ट. रंभोधरमर्च्यमानं.
  4. ग. ङ. छ.---ञ. सुकृतं.
  5. क. बहुधाविचित्रं.
  6. ङ.--–झ. ञ. ट. युक्तीकृतचारुमेघचित्रंविमानंबहु.
  7. ग. वृक्षसमूहपूर्णाः.
  8. ग. केसरजालपूर्णं. घ. केसररत्नपूर्णं.
  9. क.---ट. सुपुष्पाअपिपुष्करिण्यः.
  10. ङ. झ. ञ. ट. वनानिचित्राणिसरोवराणि. च. छ. ज. वनानिचारूणितथापराणि. ग. वनानिवित्राणितथापराणि..
  11. ङ. झ. ञ. ट. विघूर्णमानं.
  12. घ. जांबुनदजातपक्षाः.
  13. क. ख. ग. ङ.---ट. नियुज्यमानाश्च.