पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ॥ वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ २८ ॥ प्रीतोस्मि सोहं यद्भुक्तं वनं तैः कृतकर्मभिः ॥ मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ २९ ॥ [ गच्छ शीघ्रं मधुवनं संरक्षख त्वमेव हि ॥ शीघ्रं प्रेषय सर्वोस्तान्हनुमत्प्रमुखांन्कपीन् ॥ ३० ॥ ] इच्छामि शीघ्रं हनुमत्प्रधानाञ्शाखामृगांस्तान्मृगराजदर्पान् ॥ द्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ ३१ ॥ प्रीतिस्फीताक्षौ संग्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थी वानराणां च राजा ॥ अङ्गैः सहृष्टेः कर्मसिद्धिं विदित्वा बाहोरीसन्नां सोतिमात्रं ननन्द ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिषष्टितमः सर्गः || ६३ ॥ चतुःषष्टितमः सर्गः ॥ ६४ ॥ दधिमुखेन सुग्रीवसमीपात्पुनर्मधुवन मेत्य अङ्गदक्षमापणपूर्वकं तंप्रति शीघ्रागमन विषयकसुग्रीवचोदना निवेदनम् ॥ १ ॥ हनुमताऽङ्गदादिभिःसह सुग्रीवसमीपमेत्य श्रीरामंप्रति सप्रणामंसीताकुशलनिवेदनं ॥ २ ॥ ay सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ॥ राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १ ॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ॥ वानरैः सँहितैः शूरैर्दिवमेवोत्पपात ह ॥ २ ॥ स यथैवागतः पूर्वं तथैव त्वरितं गतः ॥ निपत्य गगनाडूमौ तद्वनं प्रविवेश ह ॥ ३ ॥ स प्रविष्टो मधुवनं ददर्श हरियूथपान् | विमदानुत्थितान्सर्वान्मेहमानान्मधूदकम् ॥ ४ ॥ स तानुपागमद्वीरो बच्चा करपुटाञ्जलिम् ॥ उवाच वचनं लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ५ ॥ म्यते ॥ २६–२७ ॥ द्वितीयसुग्रीवशव्दस्य शोभन - | श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका - ग्रीव इत्यवयवार्थो विवक्षितः । क्रियाभेदेनापुनरु- ण्डव्याख्याने त्रिषष्टितमस्सर्गः ॥ ६३ ॥ क्तिर्वा ॥ २८–३० ॥ हनुमत्प्रधानान् हनुमत्प्रमु- खान् । कृतार्थान् कृतकृत्यान् । प्रयत्नं प्रयासं । सहितैः स्नेहातिरेकेणान्योन्यं युक्तैः । वानरैः तेभ्यः श्रोतुमिच्छामीत्यन्वयः ॥ ३१ ॥ अथ प्रत्युप- |सहितैरिति पाठः ॥ १-३ ॥ विमदानित्यत्र हेतु- कारार्थ सुग्रीवः स्वोद्योगसाफल्यदर्शनात् भृशं नन- माह - मेहमानानिति | मेहमानान् मेहयतः । मूत्र- न्देत्याह — प्रीतिस्फीताक्षाविति । प्रीत्या संतोषेण । यत इत्यर्थः । एतेन मूत्रणान्मधूनि जीर्णानीति संप्रहृष्टौ रोमस्विति शेषः । हृषितरोमाणावित्यर्थः । गम्यते । अतएव विमदत्वं । मधूनि च उदकानि च । " “ हृषेर्लोमसु ” इति विकल्पादिडभावः । एवं अङ्गैः मधूदकमिति द्वन्द्वैकवद्भावः । उदकानि चात्र अनु- रित्यत्रापि द्रष्टव्यं । कर्मसिद्धिं बाह्वोरासन्नां पानत्वेन पीतानि । तदाह बाहट : — " अनुपानं हस्तप्राप्तां । विदित्वा। निश्चित्येत्यर्थः । जागतं वैश्वदे- हिमं वारि यवगोधूमयोर्हितं । दनि मद्ये बसे वीवृत्तं । “ पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ” इति कोष्णं पिष्टमयेषु च " इति ॥ ४ ॥ करपुटाञ्जलिं लक्षणात् ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते करतलयोरञ्जलिं । सम्यक्संयुक्तकरतलाञ्जलिमि ति० मधुपरिणामभूतमुदकं मधूदकं ॥ ४ ॥ [ पा० ] १ ङ. झ. ट• धर्षितंमर्षणीयंच. ग. च. छ. ज. ञ. अमर्षणीयमेतेषां ख. मर्षणीयंचमेतेषां. २ अयंश्लोकः ङ. झ. ट. पाठेषुदृश्यते. ३ ख. ङ. झ. प्रष्टुं. ४ क. प्रवृत्तिं ५ क० ङ. – ठ• प्रहृष्टैः कार्यसिद्धिं. ६ ग. ङ. झ ट रासन्नामतिमात्रं. ७ ङ. —ट. सहिंतः ८ ख० ङ. —ट, नुद्धतान.