पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ एतत्सर्वे मया तत्र यथावदुपपादितम् || अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ॥ १६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ एकोनषष्टितमः सर्गः ॥ ५९ ॥ हनुमता वानरान्प्रति सीतादुरवस्था निवेदन पूर्वकं तदसहिष्णुतया जांबवदादिपराक्रमप्रशंसनेन तत्साहाय्यास्कै मुत्येन स्वस्य रावणादिहननसामर्थ्यनिवेदनपूर्वकं सीतापुरस्करणेन रामदर्शनस्यौचित्योक्तिः ॥ १ ॥ एतदाख्याय तत्सर्वे हनुमान्मारुतात्मजः ॥ भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ १ ॥ सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः || शीलमासाद्य सीताया मम च प्रवर्ण मनः ॥ [ ऑर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः ] ॥ २ ॥ तपसा धारयेल्लोकान्क्रुद्धो वा निर्दहेदपि ॥ सर्वथाऽतिमँवृद्धोसौ रावणो राक्षसाधिपः ॥ तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥ ३ ॥ न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती || जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता ॥ ४ ॥ वानराणां श्रवणकुतूहलातिशयप्रकाशनं ॥ १६८ - १६९ | स्पृशन्तमेव किमिति नादहदित्याशक्य तस्यापि तपः- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | संपत्तिसद्भावादित्याह- तपसेत्यादिना || यद्वा राव- शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टप- णतपः कथनद्वारा सीतायाः पातिव्रत्यातिशयमाह - चाशः सर्गः ॥ ५८ ॥ तपसेत्यादिना ॥ तपसा अतिप्रवृद्ध इत्यन्वयः । कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोसौ राव- णस्सर्वथा महातपस्संपन्नः । अतएव सीतास्पर्शेप्य- विनाशित इत्यर्थः ॥ ३ ॥ तर्हि सीताशीलं दुर्बलम- स्माकं किमुपकरिष्यतीत्याशय नेत्याह—न तदिति ॥ सीताशीलमेव बलीयस्त्वादुपकरिष्यतीत्यर्थः । क्रोध- कलुषीकृतेतिवचनाद्भर्तृमुखेन वैरनिर्यातनं वीरपत्नी- धर्म: । अन्यथा महालाघवं भर्तुरित्यद्यापि पारतंत्र्य- पालनाय तादृक्क्रोधाकरणाद्रावणो जीवतीति गम्यते । एतदेवोक्तं प्राक् – “ असंदेशात्तु रामस्य तपसञ्चानु- पालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्माई स० उत्तरं उत्तमं ॥ १ ॥ ति० संभ्रमः आदरः । उत्साह इत्यर्थः । मममनः प्रीणितं तुष्टं । प्रवणमितिपाठेपि प्रवणं संतोषप्रवणमित्यर्थः ॥ स० राघवोद्योगः सीतावृत्तान्तज्ञानोत्साहः । सुग्रोवँस्यसंगमः सुग्रीवेणसहसख्यंच | सीतायाः शीलं पातित्र- त्यादिसद्वृत्तं | आसाद्य प्राप्य | दृष्ट्वासफलइतिज्ञातः । एतादृश्याः स्त्रियाअन्यस्याःक्काप्यभावेनास्याविषये बहुलायासोपियत्नः कर्तव्य एवेतिभावः | ति० सदृशं पतिव्रतानामरुन्धत्यादीनांस दृशमित्यर्थः । स० आर्यायाः पार्वत्याः | सदृशंशीलंसीतायाः । अथवा आर्यायाः सीतायाः । शीलं सीतायाएवसदृशमित्यनन्वयालङ्कारः ॥ २ ॥ ति० तर्हिरावणंकि मितिनादहदित्यत आह - सर्वथेति । अतिप्रकृष्टः महातपस्संपन्नइत्यर्थः ॥ स० सर्वथा सर्वप्रकारेण । तपोबलादिनातिप्रकृष्टः अभिवृद्धः । कथमेवंज्ञायतइत्यतआह - यस्येति । सर्वथा रावणतपोबलेनसीतायाः कोपातिशयानुदयात्तस्य जीवन मितिफलितार्थः ॥ ३ ॥ ति० नैतावतासीताशीलंदुर्बल- मित्याशङ्क्यमित्याह – नेति । यत्क्रुद्धासीताकुर्यात् तत् स्पृष्टाऽग्निशिखापिनकुर्यात् । इयंतुभर्तुः पराक्रम कीर्तये नायापिक्रुध्यतीति [ पा० ] १ ग. ङ. झ. ट. तत्र. च. छ. ज. ज. अतोयत्कर्मशेषंनः क. मयायन्नकृतं कर्म तत्सर्वे कर्तुमर्हथ २ ठ. संगमः ३ ङ. झ. ट. प्रीणितं. ४ ङ. – ट. पाठेष्विदमर्धेदृश्यते ५ ङ. च. झ. ट. क्रुद्धावा. ६ ङ. झ ट प्रकृष्टोसौ. ७ क. ग. घ. ङ. झ. ट. यस्य च छ ज ञ यस्यसंस्पृशतो. तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ॥ १ ॥ अथ संप्रत्येव रावणं जित्वा सीतया सहैवा- स्माभिः प्रतियातव्यमिति हृदि निधायाह – सफल इति । संभ्रमः त्वरा । उत्साह इतियावत् । कुतस्साफ- ल्यमित्याशय सीतापातिव्रत्योपलम्भादित्याह-शी- लमिति । शीलं वृत्तं । पातिव्रत्यमिति यावत् । अहं तु प्रागेव तदेकशरण इत्याह – मम चेति । प्रवणं प्रहं तत्परमिति यावत् । सीताचारित्रस्य न किंचिदसा- ध्यमस्तीति भावः ॥ २ ॥ तर्हि तं दुरासानं रावणं ।