पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २११. राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ॥ तैदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ॥१५२॥ बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः || [ने मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा] ॥ १५३॥ ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् || अघोषयन्त्राजमार्गे नगरद्वारमाँगताः ।। १५४ ।। ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः || विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः || १५५|| आयसं परिघं गृह्य तानि रक्षांस्य सूदयन् || ततस्तन्नगरद्वारं वेगेनाप्लुतवाहनम् ।। १५६ ॥ पुच्छेन च प्रदीप्तेन तां पुरीं सागोपुराम् || दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः ॥ १५७ ॥ [ तैंतो मे ह्यभवन्त्रासो लङ्कां दग्धां समीक्ष्य तु ॥ ] विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ॥ लङ्कायां कश्चिदुद्देशः सर्वा भस्सीकृता पुरी ॥ १५८ ॥ दहता च मया लङ्कां दूँग्धा सीता न संशयः ॥ राँमस्य हि महत्कार्य मयेदं वितथीकृतम् ॥ १५९ ॥ इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। १६० ॥ अथाहं वाचमंत्रौषं चारणानां शुभाक्षराम् ॥ जानकी न च दग्धेति विसंयोदन्तभाषिताम् ॥ १६१ ॥ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् || अदग्धा जानकीत्येवं निमित्तैश्योपैलक्षिता ॥ १६२ ।। दीप्यमाने तु लाङ्गूले न मां दहति पावकः || हृदयं च ग्रहृष्टं मे वाताः सुरभिगन्धिनः ।। १६३ ।। तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ॥ ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ १६४ ॥ पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तथा पुनः ॥ १६५ ॥ ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ॥ प्रतिष्ठवनमारेभे युष्मदर्शनकाङ्क्षन्या || १६६ ॥ ततः पँवनचन्द्रार्कसिद्धगन्धर्वसेवितम् || पन्थानमहमाक्रम्य भवतो दृष्टैवानिह ।। १६७ ॥ राघवस्य प्रभावेन भवतां चैव तेजसा || सुग्रीवस्य च कार्यार्थ मया सर्वमनुष्ठितम् || १६८ ।। १५२ ॥ यन्त्रितस्य आवृतस्य ॥ १५३ ॥ नगरद्वा- | फलव्याप्तैः । सिद्धार्थैः अबाधितार्यैः । तत्र हेतुत्वेन रमागतास्सन्तः राजमार्गे अघोषयन्निति योजना ऋषिपदोपादानं ॥ १६४ || पुनरित्यर्धमेकं वाक्यं । ।। १५४-१५६ ।। अहं वलभिः ॥ १५७-१६० ॥ विसृष्टः प्रेषितोस्मि ॥ १६५ ॥ तत्र लङ्कासमीपे । विस्मयोदन्तभाषितां भाषितविस्मयोदतां । उक्त सामीप्ये सप्तमी । तत्र वर्तमान अरिष्टं पर्वतं द्भुतवार्तामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ॥ १६१ ॥ निमित्तैश्चोपलक्षिता शकुनादिभिश्च ॥ १६६ ॥ भवतो दृष्टवानिह । भवतः युष्मान् । इह सीता न दग्धेति ज्ञातेत्यर्थः ॥ १६२ ॥ हृदयं समुद्रतीरे ॥ १६७ ॥ भवतां चैव तेजसा भवदनु- ग्रहृष्टं । आसीदितिशेषः । सुरभिगन्धिनः आस- ग्रहेणेत्यर्थः । सुप्रीवस्य च कार्यार्थ स्वामिकार्यस्या- न्नितिशेषः ॥ १६३ ॥ दृष्टार्थैः दृष्टफलैः । निमित्तैः वश्यकर्तव्यत्वादिति भावः । कार्यार्थ कार्यवस्तु । शकुनैः । कारणैः नेत्रस्फुरणादिभिः । महागुणैः क्लीबत्वमार्षे । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं मनुष्योसमर्थ इतिन मन्तव्यमितिभावः ॥ १४३ ॥ ति० उपलक्षितं तददहन मितिशेषः । निमित्तैः शुभसूचकैः ॥ १६२ ॥ स० गन्ध एषा मस्तीतिगन्धिनः । सुरभयश्चतेगन्धिनश्चेतिविग्रहः । सुरभिलंगन्धेसप्तघटिकाभोजन मित्यत्रेवार्थादन्वेति ॥ १६३ ॥ इत्यष्टपञ्चाशः सर्गः ॥ ५८ ॥ [पा० ] १ क. ग. ङ. झ ञ ट . तदाऽदीप्यन्त २ इदमर्धे ङ. - ट. पाठेषुदृश्यते ३ घ. माश्रिताः क. ख. पाठयोर्दृश्यते. ५ क. ख. नसीतापरिरक्षिता. ६ च. छ. ज. ज. रामस्येदमयाकार्यभूयोवा. ७ ङ. झ. ट. ८ ङ. झ. ट. ततोहं. ९ घ. गगनेऽश्रौष ट. दृष्टार्थैरभवं. १३ ङ. झ. द. श्वसन १४ च. छ. ज. दृष्टवानहं. ४ इदमधे विफलीकृतं. १० क. ग. घ. विस्मयोदात्तभाषिणां. ११ ङ. झ. ट. श्रोपलक्षितं. १२ ङ. झ..