पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ संभाषणार्थं च मया जानक्याश्चिन्तितो विधिः ॥ इक्ष्वाकृणां हि वंशस्तु ततो मम पुरस्कृतः ॥ ९९ ॥ श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ॥ प्रत्यभाषत मां देवी बाप्पैः पिहितलोचना ॥ ९२ ॥ कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ॥ की च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ९३ ॥ तस्यास्तद्वचनं श्रुत्वा हमप्यत्रवं वचः ॥ ९४ ॥ ९७॥ देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः || सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ ९५ ॥ तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ॥ भर्त्रहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ९६ ॥ इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् || अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम् ॥ रामलक्ष्मणयोः पार्श्व नयामि त्वां किमुत्तरं ||१८|| एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ॥ आह रावण मुत्साद्य राघवो मां नयत्विति ॥ ९९॥ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् || राघवस्य मनोहाद मभिज्ञानमयाचिषम् ।। १०० ।। अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः ॥ मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ १०१ ॥ इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ॥ प्रायच्छत्परमोद्विग्रा वाचा मां संदिदेश ह ॥ १०२ ॥ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः || प्रदक्षिणं पॅरिकाममिहाभ्युद्गतमानसः ॥ १०३ ॥ उत्तरं पुनरेवेदं निश्चित्य मनसा तैया || [ ज्ञात्वा संप्रस्थितं सीता मामुवाच तपस्विनी ॥ ] हनुमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ १०४ ॥ C यथा नचिरात्तावुभौ रामलक्ष्मणौ ॥ सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ १०५ ॥ यद्यन्यथा भवेदेतो मासौ जीवितं मम || न मां द्रक्ष्यति काकुत्स्थो म्रिये साऽहमनाथवत् ।। १०६ ।। तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत || उत्तरं च मया दृष्टं कार्यशेषमैनन्तरम् ।। १०७ ॥ ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः ॥ युद्धकाङ्क्षी वनं तच विनाशयितुमारभे ॥ १०८ ॥ तैंद्भग्नं वनषण्डं तु भ्रान्तत्रस्त मृगद्विजम् || 'प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ १०९ ॥ मां च दृष्ट्वा वने तमिन्समागम्य ततस्ततः ॥ तौः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ११० ॥ २०८ मे निवृतं किन्तुदुःखितमित्यर्थः || १० || विधिः | यद्यन्यथा भवेत् यदि नोपेयातामित्यर्थः । तदा द्वौ उपायः ।। ९१–१०१ ॥ वाचा मां संदिदेशेति । मासौ मम जीवितं । ततः परं जीवामीत्यर्थः । न मां स्वरामैकवेद्यं प्रागुतं काकासुरवृत्तान्तं तिलकनिर्मा- द्रक्ष्यसि मासद्वयाभ्यन्तरे मां न द्रक्ष्यति चेत् तदा णादिकं च संदिष्टवतीत्यर्थः ॥ १०२ ॥ परिक्रामं पर्य- | म्रिय इति योज्यं । मासशब्दोत्र पक्षपरः । 66 पक्षा क्रांमं । इहाभ्युद्गतमानसः इहाभ्युद्गते इहाभ्यागमने वै मासा : " इति श्रुतेः ॥ १०६ || उत्तरं अनन्तरं । मानसं यस्य स तथा ॥ १०३ – १०५|| एतत् उपयानं । अनन्तरं अनन्तरकर्तव्यं उत्तरकार्यमित्यर्थः ||१०७- स्यसत्यत्वंध्वनितं । मतान्तरेखप्नस्यापिसत्यत्वमित्यन्यदेतत् ॥ ८७ ॥ स० सर्वैः पुरस्कृतः प्रधानीकृतः । इक्ष्वाकोर्यत्कुलंसंतति- रूपंगृहं तस्यवंशः गृहाधारस्थूणावेणुस्थानीयोरामः मम मया स्तुतः ॥ ९१ ॥ स० अभिज्ञानं स्मृतिजनकं ॥ ९७ ॥ रामानु० त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापनमिच्छामीत्यर्थः । किंशब्दःक्षेपे । रामलक्ष्मणयोः पार्श्वत्वांनयामि । उत्तरंकिं एवमेवंवदे- ॥ [ पा० ] १ ग. - ट. इक्ष्वाकुकुलवंशस्तुस्तुतो. २ च. छ. ज. अ. क्वच• ३ ख. ङ. — ट. अहमपि. ४ ङ.ट. संप्रहि तस्तुभ्यं. घ. संप्रेषितस्तुभ्यं. ५ छ. झ. ज. ट. मुत्पाठ्य. ६ क. – ट. मुत्तमं. ७ क. ग. घ. च. छ. ज. परिक्रम्यइहा. क. परिक्रम्यइहाभ्यागत. ८ ङ. छ. झ ञ ट उत्तरंपुनरेवाह. ख. उक्तोहंपुनरेवेदं. ९ क. ग. - . तदा. १० इदमधं क. पाठेदृश्यते ११ ग.ङ. च.. छ. झ ञ ट . यदन्यथा. १२ च. छ. ज. ञ. मनुत्तमं १३ क ख ततोहंवातवेगेनतदा. १४ ङ. झ. युद्धाकाङ्क्षी. १५ घ. ङ. झ ट तस्य. १६ क. भग्नपादपषण्डंतु १७ घ. वनद्विजं. १८ ङ. च. झ. ज. ट. प्रतिबुध्य १९ घ. समागत्य २० क. गत्वातास्त्वरिताः.