पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । बाढमित्येव तां वाणीं प्रत्यगृहामहं ततः ॥ अस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥ ४० ॥ तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ न च मां साधु बुबुधे मैम वा निकृतं कृतम् ॥ ४१ ॥ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् || तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ ४२ ॥ सा विसृष्टभुजा भीमा पपात लवणाम्भसि ॥ मया पर्वतसंकाशा निकृत्तहृदया सती ॥ ४३ ॥ शृणोमि सँगतानां च सिद्धानां चारणैः सह ॥ राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥४४॥ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् || गत्वा चाहं महाध्वानं पश्यामि नंगमण्डितम् ॥४५॥ दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी || अस्तं दिनकरे याते रक्षसां निलयं पुरम् || प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ॥ ४६ ॥ २०५ तत्र प्रविशतश्चापि कल्पान्तर्घनसन्निभा || अट्टहासं विमुञ्चन्ती नारी काऽप्युत्थिता पुरः ॥ ४७ ॥ जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् || सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् || प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः ॥ ४८ ॥ अहं लङ्कापुरी वीरें निर्जिता विक्रमेण ते ॥ यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः ॥ ४९ ॥ तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् || रावणान्तःपुरंगतो न चापश्यं सुमध्यमाम् ॥ ५० ॥ ततः सीतामपश्यंस्तु रावणस्य निवेशने || शोकसागरमासाद्य न पारमुपलक्षये ॥ ५१ ॥ शोचता च मया दृष्टं प्रकारेण समावृतम् || काञ्चनेन विकृ॑ष्टेन गृहोपवनमुत्तमम् ॥ ५२ ।। स प्राकारमवत्य पश्यामि बहुपादपम् || ५३ || अशोकवनिकामध्ये शिशुपापादपो महान् ॥ तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ॥ ५४ ॥ अंदूरे शिशुपावृक्षात्पश्यामि वरवर्णनम् || श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥ ५५ ॥ तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् || शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ॥ ५६ ॥ तस्याः आस्यप्रमाणाधिकं यथा तथा कार्य आत्मदेहं । |न्तोच् । अत्यन्तसंयोगे द्वितीया । तत्र लङ्कायां । अपूरयं अवर्धयं । मयि वृद्धे साप्यवर्धिष्टेत्यर्थः । विचिन्वन् अनन्तरं रावणान्तःपुरमपि गतःसन् अयं कामरूपीति मां । साधु सम्यक् | न बुबुधे | सुमध्यमां नापश्यं ॥ ५२–५१ || विकृष्टेन विप्रकृ- न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृतिं ष्टेन । अतिदीर्घेणेति यावत् ॥ ५२ ॥ बहुपादपं वा नबुबुधे ॥ ४०-४१ ॥ निकृतिमेव दर्शयति - अनेकपादपप्रमाणमिति प्राकारविशेषणं ॥ ५३ ॥ ततोहमिति ॥ ४२ ॥ विसृष्टभुजा विसृष्टसन्धिक- शिशुपापादपः अस्तीतिशेषः ॥ ५४॥ शिशुपावृक्षात् भुजा ॥ ४३ ॥ ह्तेत्यनन्तरमितिकरणंबोध्यं ॥४४॥ शिंशुपावृक्षस्य । श्यामां यौवनमध्यस्थां । तदेकवासस्सं कृत्यमात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तय नित्यर्थः ॥ ४७ ॥ भीतया तया नार्या । अशेषत वीतां येन वाससा हृता तेनैकवाससा संवीतां । यद्वा इत्यनन्तरमितिकरणं द्रष्टव्यं ।। ४८-४९ ।। सर्वरात्रं तेन तत्कालदृष्टेन पूर्वदृष्टेन एकेन वाससा संवीतां । सर्वां रात्रिं । 66 अहः सर्व — " इत्यादिना समासा- | वेषान्तरनिस्पृहामित्यर्थः । मानसिकत्वकायिकत्व- ट. खगतानांचवाचः प्रश्लेषेतुना कल्पना ॥ स० साध्वी अहंप्रीतास्मीत्यन्वयोवा ॥ ३३॥ ती०तद्विकृतं कि मित्यतआह—ततोहमिति | हृदयमादाय हृदयं निकृत्य | प्रपतामि प्राप्तं ॥ ४२ ॥ ति० आत्ययिकं जातकालविलंब ॥ स ० महदध्वानं महताकालेन गम्यमध्वानं ॥४५॥ ति० सर्वरात्रं [ पा० ] १ ख वर्धितश्चासि सुमहांस्तस्याः २ घ. ममापिविकृतं. क. मयाचविकृतं. ३ ङ. सौम्यामहात्मनां. ४ क. ख. घ. च. - द. गत्वाच महदध्वानं. ५ ङ. झ. ट. निलयंपुरीं. घ. प्राविशंपुरं. ६ ङ. च. ज. झ. घनसप्रभा ७ ख. भीमा ८ ग. तत्राहमर्धरात्रेतु. क. तत्राहमर्धरात्रंतु. ९ ग. ङ. - ८. प्राकारेणाभिसंवृतं. १० घ. च, विचित्रेण ११ क. -ट. अदूराच्छिशुपा.