पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । संजज्ञे तुमुल: शब्दो राक्षसानां प्रधावताम् || स्वगृहस परित्राणे भगोत्साहगतश्रियाम् ॥ नूनमेषोशियातः कपिरूपेण हा इति ॥ २५ ॥ - क्रन्दन्त्यः सहसा पेतुस्तनन्धयधराः स्त्रियः ॥ काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ॥ २६ ॥ पतन्त्यो रेजिरेभ्रेभ्यः सौदामिन्य इवाम्बरात् ॥ २७ ॥ वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् || विचित्रान्भवनान्धातून्स्यन्दमानान्ददर्श सः ॥ २८ ॥ नाशिस्तृप्यति काष्ठानां तृणानां हरियूथपः ॥ नाँग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ॥ २९ ॥ क्वचिर्तिकशुकसंकाशाः क्वचिच्छाल्मलिसन्निभाः ॥ कंचित्कुङ्कुमसंकाशाः शिखा वह्नेश्चकाशिरे ॥ ३० ॥ हनूमता वेगवंता वानरेण महात्मना ॥ लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥ ३१ ॥ ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोनिः ॥ प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगँवता विसृष्टः ॥ ३२ ॥ युगान्तकालानलतुल्यवेगः समास्तोनिवृधे दिविस्पृक् ।। 'विधूमरश्मिभवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः ॥ ३३ ॥ " भावः ॥ २१–२४॥ स्वगृहस्य परित्राणे भग्नो- | इत्यादिना षष्ठी वा । अग्निः काष्ठैस्तृणैश्च न तृप्यति । त्साहगतश्रियामिति पाठः । स्वगृहस्य परित्राणे हरियूथप : अग्नेः न तृप्यति अग्निना न तृप्यति । अ- भग्नोत्साहोर्जितश्रियामिति पाठे उत्साहश्च ऊर्जित- ग्निप्रक्षेपणन न तृप्यतीत्यर्थः । एवं वसुन्धराविशस्तानां श्रीश्च उत्साहोर्जितश्रियौ भने उत्साहोर्जितश्रियौ राक्षसानां विशस्तैः राक्षसैः । न तृप्यतीति योज्यं । येषामिति विग्रहः । स्वगृहस्य परित्राणे भग्नोत्साहानां अनेन राक्षसशवाकीर्णा भूरभूदित्यर्थः ॥ २९ ॥ शिखाः श्रीमतां राक्षसानामिति वार्थ: । हा इति “ निपात ज्वालाः ॥ ३० ॥ ननु एतावत्पर्यन्तमल्पबलतयास्थि एकाजनाङ् ” इति प्रकृतिभावः ॥ २५ ॥ कश्चित् तस्य हनुमतः कथमेतादृशी शक्तिरित्यत्राह– रुद्रेण स्त्रियः हर्म्येभ्यः पेलुरिति संबन्ध: । सुकेशवंश्यानां त्रिपुरं यथेति । “ विष्णुरामा भगवतो भवस्यामित- जननमात्रे रुद्रेण मातृतुल्यत्ववरप्रदानेपि तदितरेषु तेजसः । तस्माद्धनुर्ज्यासंस्पर्श स विषेहे महेश्वरे ” तद्भावात् स्तनन्धयधरत्वं । अन्यजातीयाञ्च राक्ष- इत्युक्तरीत्या विष्ण्वाप्यायिततेजसा रुद्रेण त्रिपुरं यथा सास्तत्र सन्त्येव ॥ २६ ॥ अम्बरात् पतन्त्यः दग्धं तथानेनेति भावः ॥ ३१ ॥ लङ्कापुरपर्वतामे अभ्रेभ्यो मेघेभ्यः पतन्त्यः सौदामिन्य: तडित इव लङ्कापुराधारत्रिकूटशिखरे । तद्वर्तित्वात्तस्यास्तथानि- रेजिरे ।। २७ ।। भवनानिति पुंल्लिङ्गत्वमा | धातून देश: । पर्वताप्रस्थलङ्कापुर इति परतिपांतो वा । सुवर्णादीन् । “ धातुस्तु गैरिके स्वर्णे " इति दर्पः । चूडावलयं ज्वालाजालमित्यर्थः । तत् प्रसार्थ । स्यन्दमानान् स्यन्दतः । अग्निततत्वेन द्रवीभूतस्वर्णा - विस्तार्य | प्रदीप्तः विसृष्टः | गृहेष्वति शेषः ||३२|| दीनित्यर्थः ॥ २८ ॥ काष्ठानां तृणानां चेति संबन्ध- दिविस्पृक् अभ्रंलिह: " हृद्युभ्यां डेरलुग्वक्तव्यः ” सामान्ये षष्ठी । काष्ठैस्तृणैश्चेत्यर्थः । " पूरणगुण — " | इति सप्तम्या अलुक् | रक्षश्शरीराज्यसमर्पितार्चिः त्यते ॥ १६ ॥ रामानु० नानिरिति । " तृणानांचयथातथा | हनुमात्राक्ष सेन्द्राणांवधेकिंचिन्नतृप्यतिं । नहनूम द्विशस्तानांराक्ष- सानांवसुन्धरा " इतिपाठः ॥ स० यथानितृप्यति तथा हनुमानूराक्षसानांवह्निनावधेसतिकिंचिन्नतृप्यति स्वल्पंवानतृप्यति । यद्वा एवं बहुवधेसत्यपिकिंचिदिदमितिनतृप्यति ॥ शि० यथाकाष्ठादीनां दाहेइतिशेषः । अग्निः किश्चिन्नतृप्यति । तथा राक्षसे- न्द्राणांवधेहनुमान्नतृप्यति । सकलराक्षसवधमिच्छतीत्यर्थः । तेनसीतादुःख दर्शनासहिष्णुत्वंव्यजितं । हनूम द्विशस्तानांराक्षसानां धारणे इतिशेषः । वसुन्धराचनतृप्यति । निहतसर्वराक्षसधारणमाकाङ्क्षतीत्यर्थः । तेन पति वियोगजनितस्वसुतादुःखहेतुकदुःखाक्रान्तत्वं [ पा० ] १ ङ. च. ज. - ट. स्खेखेगृहपरित्राणे २ क. च. झ ञ ट भनोत्साहोज्झितश्रियां. ३ क. घ. ङ. झ. ट. परीताङ्ग्यो ४ घ. संनिभान्. ५ च. - ट. तृणानांचयथातथा एतदनन्तरं क. - घ. च. झ. ट. पाठेषु हनूमात्राक्षसेन्द्राणां वधेकिंचिन्नतृप्यति. इत्यर्धमधिकं दृश्यते ६ च. - ट नहनूमद्विशस्तानां. ७ छ. झ. ट. वेगवतोपसृष्टः ८ ङ. - ट तुल्यरूपः, ९ घ. गंगनेषु.