पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हिताश्च शूराश्च समाहिताश्च कुलेषु जाताच महागुणेषु ॥ मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥ ३० ॥ तदेकदेशेन बलस्य तावत्केचित्तवा देशकृतोभियान्तु ॥ तौं राजपुत्रौ विनिगृह्य मूँढौ परेषु ते भावयितुं प्रभावम् ॥ ३१ ॥ निशाचराणांमधिपोनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ॥ जग्राह बुद्ध्या सुरलोकेशत्रुर्महावलो राक्षसराजमुख्यः ॥ ३२ ॥ [ किं वा परं ब्रह्म परं त्वसह्यं सर्वस्य बीजं जगतोस्य विष्णोः ।। यद्देवदेवस्य परं च तेजस्तदेव तेजः कपिरेष वीरः ॥ ३३ ॥ वधाय मे वैष्णवतेज एव निस्संशयोऽयं कपिरूपधारी | इत्येवमेतद्वहुधा विचिन्त्य रक्षोधिपः क्रोधवशं जगाम ॥ ३४ ॥ क्रोधं च जातं हृदये निरुध्य विभीषणोक्तं वचनं सुपूज्य || उवाच रक्षोधिपतिर्महात्मा विभीषणं शस्त्रभृतांवरिष्ठम् ॥ ३५ ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ १८५ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रावणाज्ञया राक्षसगणैर्हनुमद्वालस्य पढवेष्टन तैल सेचनपूर्वकमभिज्वालया संदीपनेनसवाद्यघोषलङ्कासंचारणम् ॥ १ ॥ राक्षसी भिस्तद्वृत्तान्तं निवेदितयासीतया सशपथमनिंप्रति हनुमददाहप्रार्थनम् ॥ २ ॥ [ हनुमद्वालसंदीपनश्रवणखिन्नां सीतांप्रति विभीषणभार्ययासरमया हनुमत्कृत लङ्कादहननिवेदनेन समाश्वासनम् ॥ ३ ॥ ] हनुमता पुरद्वारारोहणेन पृथु - तर निजशरीरकृशीकरणाद्वालबन्धविश्लथनपूर्वकं पुनः शतीरपृथूकरणम् ॥ ४ ॥ तथा तत्रत्यपरिघेण तदक्षिणांरक्षसांक्षप- छाम् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः || देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ १ ॥ सम्यगुक्तं हि भवता दूतवध्या विगर्हिता || अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ २ ॥ कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ॥ तदस्य दीप्यतां शीघ्रं तेन दंग्वेन गच्छतु ॥ ३ ॥ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् || संमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ४ ॥ प्यत्र सर्गे श्लोकाः कल्पिता दृश्यन्ते ॥ २४-३० ॥ देशकालहितं देशकालोचितमिति विभीषणवचन- तत् तस्मात्कारणात् । एकदेशेनेति सहयोगे तृतीया । विशेषणं ॥ १ ॥ दूतवध्या दूतवधः ॥ २–३ ॥ बलस्य सैन्यस्य ॥ ३१ – ३५ ॥ इति श्रीगोविन्दरा- समिन्त्रेति | मित्राणि आप्ताः । समसुखदुःखा वा । जविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सहाया वा । ज्ञातयः भ्रानादयः । बान्धवाः सुन्दरकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ || संबन्धितः | सुहृज्जनाः स्निग्धजनाः ॥ ४ ॥ शयितुंत्वयानयुक्तं ॥ २९ ॥ ती० समाहिताः दानमानाभ्यांवशीकृताइत्यर्थः । सुभृताः सद्धृत्याः | योधाश्च वर्तन्तेखल्विति- शेषः ॥ ३० ॥ इतिद्विपञ्चाशः सर्गः ॥ ५२ ॥ [ पा० ] १ झ ञ कोपप्रशस्ताः सुभृताश्च घ. कोव्यायुतास्ते सुहृदच. २ झ ञ ट. कृतोद्ययान्तु. क. ग. च. कृतोपयान्तु. ३ झ ञ ट राजपुत्रावुपगृह्य. ४ घ. युद्धे. ५ घ. शत्रुर्दशाननो ६ इदंश्लोकत्रयं ग. पाठेदृश्यते. ८ ख. ट. महात्मनः ९ ग. घ. च. ज. अ. दण्डेन. समित्राज्ञातयः. च. ज. मित्राणिज्ञातयः घ. स्वमित्रज्ञातयः. ७ ङ. सतस्यवचनं. १० झ. ट, पश्यन्त्वमुं. ११ ङ. झ. ट. सुमित्रज्ञातयः, ख वा. रा. १७२