पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ श्रीमद्वाल्मीकिरामायणम् ।. [ पराक्रमोत्साहमनखिनां च सुरासुराणामपि दुर्जयेन ॥ त्वयाऽप्रमेयेन सुरेन्द्रसंघा जिताच युद्धेष्वसकुन्नरेन्द्राः ॥ १८ ॥ इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य ॥ [ सुन्दरकाण्डम् ५ कुर्वन्ति वीरा मनसाऽप्लीकं प्राणैर्विमुक्ता न तु भोः पुरा ते ॥ १९ ॥ ] न चाप्यस्य कपेर्धाते कंचित्पश्याम्यहं गुणम् || तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥ २०॥ साधुर्वा यदि वाऽसाधुः परैरेष समर्पितः ॥ ब्रुवन्परार्थी परवान्न दूतो वधमर्हति ॥ २१ ॥ अपि चामिन्हते राजन्नान्यं पश्यामि खेचरम् ॥ इह यः पुनरागच्छेत्परं पारं महोदधेः ॥ २२ ॥ तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय || भवान्सेन्द्रेषु देवेषु यलमास्थातुमर्हति ॥ २३ ॥ अस्मिन्विनष्टे न हि दूँतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।। युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीपथावरुद्धौ ॥ २४ ॥ [ ॲसिन्हते वानरयूथमुख्ये सर्वापवादं प्रवदन्ति सन्तः ॥ न हि प्रपश्यामि गुणं यशो वा लोकापवादो भवति प्रसिद्धः ॥ २५ ॥ सृढै: प्रगल्भैरपि दुर्विनीतर्यैर्वानरोऽयं पुरुषैर्विसृष्टः ॥ तेषां वधार्थी कुरु वीर यत्वं शीघ्रं विनाशाय निशाचरेन्द्र ॥ २६ ॥ कुरुष्व तावत्परमप्रयत्नं धर्म समास्थाय सुरेन्द्रशत्रो ॥ देवेषु सर्वेषु सवासवेषु दैत्येषु सर्वेषु सदानवेषु ॥ २७ ॥ कृत्वा प्रयत्नं सुदृढं सुशीघ्रं मद्वाक्यमेवं मनसा प्रगृह्य ॥ तौ राजपुत्रौ विनिगृह्य वीरौ जयं परं प्राप्स्यसि राक्षसेन्द्र ॥ २८ ॥ पैराक्रमोत्साहमनखिनां च सुरासुराणामपि दुर्जयेन ॥ त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ॥ २९ ॥ लौकिकाचारे। शास्त्रबुद्धिग्रहणेषु शास्त्रशब्देन शास्त्रा- | न्तयोस्तयो रिहागमनादयत्नेन तव शत्रुनाशो भवेदि- र्थ उच्यते । शास्त्रार्थज्ञानतद्धारणेष्वित्यर्थः ॥ १७- त्यभिप्रेत्याह-अपि चेत्यादिना || इह परं पारं इह १९ ॥ न केवलं दूतस्य वधे शास्त्रविरोध: गुणमपि | विद्यमानं महोदधेः परं पारं इदं दक्षिणकूलमित्यर्थः न कंचित्पश्यामि अतः एतत्प्रेषकेष्वेव वधरूपो दण्डः ॥ २२-२३ ॥ दीर्घपथावरुद्धौ दूरमार्गेण निरुद्धग- पात्यतामित्याह – न चेत्यादि || २० || साधुर्वेति । मनावित्यर्थः । एतच्छ्रान्तरं पराक्रमोत्साहमन- समर्पितः प्रेषितः ॥ २१ ॥ अस्मिन्हतेसति वृत्तान्त | स्विनांचेति श्लोकः । ततो हिताश्चेति श्लोकः । अथ निवेदकाभावाद्रामलक्ष्मणयोरिहागमनाभावेन तव तदेकदेशेनेति श्लोकः । अथ निशाचराणामिति सर्गा- शत्रुक्षयो न स्यात् । विमुक्तेस्मिन् एतन्निवेदितवृत्ता- | न्तश्लोकः । अयमेव पाठक्रम: समीचीनः । अन्ये मितिपाठे 'धुत्तूरादिभोजनेनमुग्धताप्रापणं ॥ १५ ॥ ति० युद्धप्रियेतिसंबोधनेन रणपराक्रमविजयकीर्ती तवेष्टेकिल । तेउभेअप्ये- तद्विनाशे नश्यतइत्याशयः । रावणस्यरजःप्रकृतित्वात्तत्प्रकृत्यनुसारेणयुद्धादिव्यापारेणप्रलोभनं । तत्प्रीत्यर्थ मे वदुर्विनीता वित्याधु- क्तिः ॥ २४ ॥ ति० हेनैर्ऋतानांमनोनन्दन सुरासुराणामपिदुर्जयेनंत्खया पराक्रमेयउत्साहस्तत्र प्रशस्तमनोवतांनैर्ऋतानांमनः युद्धायप्रवृत्तं निर्नाशयितुंनयुक्तं । नैर्ऋतानामित्यत्रमनइत्यत्रचतन्त्रं | यद्वा तादृशानांनैर्ऋतानांमनोनन्दन तादृशेनत्वया युद्धायतिः युद्धागमः । नाशयितुंनयुक्तमित्यर्थः ॥ शि० हेनन्दन राक्षसाभिरामदातः । युद्धाय समुत्सुकमितिशेषः । नैर्ऋतानांमनः निर्ना- [] पा० ] १ इदंश्लोकद्वयं क. ट. पाठयोर्दृश्यते . २ क. च. ज. किंचित् ३ घ. अस्मिन्हतेमहाराजनान्यं. ४ क. ख. घ. -ज. भूतमन्यं. ५ इमेचत्वारःश्लोकाः ग. पाठेदृश्यन्ते. ६ ग शुरेणवीरेण निशाचरेन्द्रसुरासुराणामपि. ७ ग. झ. ट. युद्धाय निर्नाशयितुंनयुक्तं.