पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३ सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्राक्यमिदं शृणुष्व || वधं न कुर्वन्ति परावरज्ञा, दूतस्य सन्तो वसुधाधिपेन्द्राः ॥ ५ ॥ राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ॥ तव चासदृशं वीर कपेरस्य प्रमाणम् ॥ ६ ॥ धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ॥ परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥ ७ ॥ गृह्यन्ते यदि रोषेण त्वादृशोपि विश्चितः ॥ ततः शास्त्रविपश्चित्वं श्रम एव हि केवलम् ॥ ८ ॥ तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद || युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम् ॥ ९ ॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ॥ रोषेणं महताऽऽविष्टो वाक्यमुत्तरमब्रवीत् ॥ १० ॥ न पापानां वधे पापं विद्यते शत्रुसुदन || तस्मादेनं वधिष्यामि वानरं पॉपचारिणम् ॥ ११ ॥ अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य || उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतांवरिष्ठः ॥ १२ ॥ प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ॥ दूता न वध्या: समयेषु राजन्सर्वेषु सर्वत्र वदन्ति सन्तः ॥ १३ ॥ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् || न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥ १४ ॥ वैरूप्यमङ्गेषु कशाभिघातो मौढ्यं तथा लक्षणसन्निपातः ॥ एतान्हि दूते प्रवदन्ति दण्डान्वधस्तु दूतस्य न नः श्रुतोपि ॥ १५ ॥ कथं च धर्मार्थविनीतबुद्धिः परावर प्रत्ययनिश्चितार्थः ॥ भवद्विधः कोपवशे हि तिष्ठेत्कोप नियच्छन्ति हि सत्ववन्तः ॥ १६ ॥ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ॥ विद्येत कश्चित्तव वीर तुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ १७ ॥ परावरज्ञाः त्याज्योपादेयविवेकयुक्ताः ॥ ५ ॥ प्रमा- | शयमिति ॥ दूतवध्यां दूतवधं । स्त्रियां भावे क्यप् । पणं मारणं ॥ ६ ॥ भूतानामिति निर्धारणे षष्ठी | हन्तेर्वधादेश आर्षः ॥ १४॥ लक्षणसन्निपातः दूतयो- भूतानां मध्ये ॥ ७ ॥ शास्त्रविपश्चित्त्वं विविधं पश्य- ग्याङ्कनसंबन्धः । नः अस्माभिः ||१५|| धर्मार्थविनी- सीति विपश्चित् तस्य भावः विपश्चित्त्वं शास्त्रविषये तबुद्धिः धर्मार्थयोरिशक्षितबुद्धिः । परावरप्रत्ययनि- विविधज्ञानोपेतत्वमितियावत् ॥ ८ ॥ दूतदण्ड: दूत- श्चितार्थः उत्कृष्टापकृष्टपरिज्ञाननिश्चितार्थः । अस्मि- योग्यदण्डः ॥ ९-१२ ॥ सर्वेषु सर्वत्र सर्वदेशेषु न्विषये इदं कार्य परं इदमवरमिति विवेकनिश्चितका सर्वजातिष्वित्यर्थः ॥ १३ ॥ न केवलं दूतोयं अक्षा- र्यइत्यर्थः । नियच्छन्ति निगृह्णन्ति । सत्त्ववन्तः व्यव- दिवधेन शत्रुश्च तथाच हन्तव्य इत्याशङ्कयाह - असं - | सायवन्तः ॥ १६ ॥ धर्मवादे धर्मशास्त्रे । लोकवृत्ते - लमुक्तं ॥ २ ॥ शि० तस्मात् मदुक्तहेतोः । प्रसीद प्रसादंकुरु ॥ ९ ॥ ति० मौण्डयं मुण्डनं । लक्षणसं निपातः दूतयोग्याङ्क- नसंबन्धइतितीर्थः । वैरूप्यादीनामेकैकंवा । तथालक्षणानांसंनिपातः सर्वानुष्ठान॑वेत्यर्थ इत्यन्ये । नोस्माकंश्रुतोपिनास्ति । दर्शनं तु । दूरापास्तमितिभावः ॥ शि० अङ्गेषुवैरूप्यं नासिकाच्छेदादिनाविरूपकरणं । कशाभिघातः कशयातोत्रेण अभिघातः ताडनं मौण्डयं भ्रुकुट्यादिमुण्डनं | लक्षणसंनिपातः ताम्रखण्डदाहादिनाललाटादौचिह्नकरणं । एतान्दण्डान्दूतेप्रवदन्ति ॥ स० मौढ्य- [ पा० ] १ क. ङ. च. झ ञ ट . मेवाक्यं. २ ङ. झ. ट. विचक्षणाः ३ च. ज.-ट. कोपेन. ४ झ. ट. तस्मादिमं. ७ ग. घ. ङ. झ. ट. धर्मार्थतत्वं. ८ झ. न. ५ क. छ. – ट. पापकारिणं. ६ क. ग. घ. च. छ. झ ञ ट. बहुदोषयुक्तं. ट. मौण्डयं. ९ ङ. झ. ट. श्रुतोस्ति १० ग. प्रत्ययदर्शितार्थः ११ क, घ, ङ. झ ट नगच्छन्ति १२ क, घ. च. छ. ज. धर्मवादेषुच.