पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः ॥ दशाननः कोपविवृत्तलोचन: समादिशत्तस्य वधं महाकपेः ॥ ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ १८२ द्विपञ्चाशः सर्गः ॥ ५२ ॥ हनुमत्परुषभाषणश्रवणरुष्टेनरावणेन तस्यवधाज्ञापनेविभीषणेनदूतवधस्यशास्त्रनिन्दितथ्वोक्त्यातत्प्रतिषेधनम् ॥ १ ॥ - तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः || आज्ञापयद्वधं तस्य रावणः क्रोधमूच्छितः ॥ १ ॥ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना || निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ २ ॥ तं रक्षोधिपति क्रुद्धं तच्च कार्यमुपस्थितम् || विदित्वा चिन्तयामास कार्य कार्यविधौ स्थितः ॥३॥ निश्चितार्थस्ततः साम्नाऽऽपूज्य शत्रुजिदग्रजम् || उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ४ ॥ एव 66 वेति श्लोकः । तस्य तद्वचनमिति लोकस्तु उत्तरस- र्गादिः । अत्र स प्रमादाल्लिखितः ।। ४५—४६ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकप- भ्चाशः सर्गः ॥ ५१ ॥ शेषे संहारकोपीदानीमप्राप्तकालत्वादशक्त इत्यत्राह - | हिरण्यगर्भशिवेन्द्रादिविशेषशब्दानां च व्यक्तिविशे त्रिनेत्र इति । निटिलनयनदहनज्वालाविलोपितमद्- षपरत्वं व्यजितं । त्रातृत्वेन प्रसक्तप्रधानदेवतानिराक- नोपीत्यर्थ: । काकतालीयत्वशङ्काव्युदासायाह – त्रिपु- रणप्रकरणे विष्णोरमुपादानास्पारिशेष्याद्राम रान्तकइति । प्रबलतरमहासुरसंहारकोपीत्यर्थः । मा विष्णुरिति प्रतिपादितं । अस्मात्परं स सौष्ठ - भूत्तस्य शक्ति: “ ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय " इत्युक्तरीत्या रुद्रस्यापि पिता ब्रह्मा शक्तस्स्यात् तत्राह - ब्रह्मेति । बृ॒हतीति ब्रह्मा । " बृहेरम् नलोपश्च ” इति मनिन् अमागमो नकारलोपञ्च | रुद्रपिता स्वयं कर्मवश्यः कथं शक्नुयात्तत्राह - स्वयंभूरिति । कर्म- वश्यत्वेपीतरसाधारण्येनानुत्पन्न: स्वयंभूः । स्वयंभूत्वे- पि सहायसंपत्त्यभावात्कथंत्रायेते त्यत्राह–चतुरान- तस्य तद्वचनं श्रुत्वेति श्लोकस्सर्गस्य प्रथमः ॥ १ ॥ इति । युगपदेवसर्ववेदोच्चारणसंपादितातिशयोपि दौत्यं दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् व्यञ् । नशक्तः । प्रत्येकमशक्तत्वेपि किं संभूयागताश्शक्लवन्ति तन्निवेदितवतः उक्तवतः । नानुमेने वधमित्यनुवर्त- तत्राह -- न शक्ता इति । बहुवचनेनायमर्थो लभ्यते । नीयं । निवेदितमतौ दूत्यमिति पाठान्तरं । मन्यत वधमर्हतीति वध्यः । दण्डादित्वाद्यः | रामस्य वध्यो इति मतिः कार्ये । निवेदितमतौ निवेदितकार्याशे रामवध्य: । तं त्रातुं न शक्ताः । स्थानविन्निग्रहस्य यथार्थवादित्वेनावध्ये हनुमति दूत्यं दूतसंबन्धितया चेत्युचितवधार्हस्य त्राताक: । युधि युद्धे । न शक्ता: रावणादिष्टं वधं । " दूतवणिग्भ्यां चेति वक्तव्यं " किन्तुशरणं गत्वा त्रातुं शक्ता इत्यर्थः । अत्र इति भावकर्मणोर्विहितो यप्रत्ययः अर्थानुगुण्यात्सं- " हिरण्यगर्भस्समवर्तताम्रे । न सन्नचासीच्छिव एव | बन्धमात्रे गमयितव्यः ॥ ॥ तच्च कार्य दूतवघरू - केवलः । इन्द्रो मायाभिः पुरुरूप ईयते " इति पकार्य । कार्य अनन्तरानुष्ठेयं । कार्यविधौ कार्यकर परदेवतात्वेन प्रसक्तात्रिकादधिकत्वमुक्तं | रामइत्य- णे | स्थितः निश्चितार्थ: । साध्वसाधुविवेकनिश्चि- नेन वेदान्तोदितानां सद्ब्रह्मादिसामान्यशब्दानां | तकार्य इत्यर्थः ॥ ३ ॥ आपूज्येति च्छेदः ॥ ४॥ । ती० निवेदितमतौ मन्यतइतिम तिःकार्ये । निवेदितखागमन कार्येहनुमति । अनेनास्ययथादिष्टानुवादित्वेनापराधित्वादवध्य- [ पा० ] १ च. छ. निवेदितमतौ. २ ख. ग. दौले. ३ क. घ. सरक्षोधिपतिं. ४ क. कार्याकार्यविधौ.