पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम || रामदासस्य दूतस्य वानरस्य विशेषतः ॥ ३९ ॥ सर्वांल्लोकान्सुसंहृत्य सभूतान्सचराचरान् || पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥ ४० ॥ देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च || विद्याधरेषु सर्वेषु गन्धर्वेषरगेषु च ॥ सिंद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः ॥ ४१ ॥ सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ॥ यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम् ॥ ४२ ॥ सर्वलोकेश्वरस्यैवं कृत्वा विप्रिंयमुत्तमम् || रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४३ ॥ देवाश्च दैत्याथ निशाचरेन्द्र गन्धर्वविद्याधर नागयक्षाः ॥ रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ॥ ४४ ॥ ब्रह्मा स्वयंभूवतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ॥ इन्द्रो महेन्द्र: सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ ४५ ॥ १८१ मार्ष ॥ ३८ ॥ रामदासस्येत्यनेन रामसामर्थ्य परि- | पतत्प्रकर्षत्वपरिहाराय व्युत्क्रमेण योजनीयं । इन्द्रः ज्ञानमुक्तं । दूतस्येत्यनेन हितोपदेशाधिकारः । वान- परमैश्वर्यवान् । “ इदि परमैश्वर्ये " इत्यस्माद्धातोः रस्येति माध्यस्थ्यं ॥ ३९ ॥ लोकान् भूरादीन् । " ऋजेन्द्राम — " इत्यादिना निपातनात्साधुत्वं । सभूतान् पृथिव्यप्तेजोवाय्वाकाशरूपपश्चमहाभूतयु- त्रैलोक्याधिपतिरपि त्रातुं न शक्त इत्यर्थः । तस्य क्लान् । सचराचरान् चतुर्मुखद्वारा सृष्टजङ्गमयुक्तान् | त्रैलोक्याधिपतित्वेपि परनिरसनसामर्थ्याभावादश संहृत्य प्रलयावसाने रुद्रद्वारा स्वयं च संहृत्य | पुनः क्ततेत्यत्राह - महेन्द्रइति । वृत्रहननप्रसिद्धसामर्थ्योपि कल्पादौ तथैव " धाता यथापूर्वमकल्पयत् ” इति न शक्तः । “योवृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रवं” श्रुत्युक्तरीत्या स्रष्टुं समर्थः । तत्र प्रमाणमाह - महा- इति श्रौतनिर्वचनं । स्वयं चतुरोपि सहायसंपत्त्य यशा इति । “ न तस्येशे कश्चन तस्य नाम महद्यश: " भावान्न शक्त इत्यत्राह- सुरनायकइति । स्वतुल्यत्र- इति हि· श्रुतिः । श्रुतिस्मृतिषु तथाप्रसिद्धइत्यर्थः यस्त्रिंशत्कोटिसुरगणसहायोपि न शक्त इत्यर्थः । ।। ४०–४४ ।। मा भूवन् शक्तास्सामान्यदेवाः मा भूत्क्षुद्र इन्द्रश्शक्तः सर्वसंहारकोरुद्रस्तु शक्तस्स्या- ईश्वराश्शक्ता: स्युरित्याशय - ब्रह्मेति ॥ अत्र त्तत्राह — रुद्र इति । संहारकाले प्रजा: रोदयतीति विशेषणान्तरोपादानं तेषां सामर्थ्यविशेषद्योतनार्थ रुद्रः । “ रोदेर्णिलुक् च " इति रप्रत्ययः | कालवि- 66 नुष्ठानमशक्यमितिभावः । स० तस्यैवतुविनिश्चयइतिपाठे तदाज्ञायांसत्यामित्यर्थः ॥ ३२ ॥ ति० विशेषतः निष्कृष्योच्यमानंवच- नमित्यर्थः । रामदासस्येत्यादिविशेषणत्रयेण राममहिमवेत्तृत्व स्वस्य परोक्तवाक्यानुवादपूर्वे हितोपदेशाधिकारः नररक्षोतिरिकजा- त्यन्तरत्वेनापक्षपाततोन्यायवक्तृत्वंचसूचितं ॥ ३९ ॥ ती० रुतंशब्दवेदात्मानंब्रह्मणे कल्पादौरातीतिवा रुद्रः । यद्वा रुता नादेन सकलंजगदिदंद्रावयति रञ्जयतीति नादात्मकत्वाद्रः । यद्वा रुता नादेनप्रणवरूपेणवेदरूपेणवा दापयति इष्टमर्थंगमयती तिवा रुद्रः । यद्वा रुतंसंसारदुःखहेतुंवाद्रावयतीतिरुद्रः। तदुक्तं “मद्दुःखं दुःखहेतुंवात द्रावयतियः प्रभुः । रुद्रइत्युच्यतेतस्माच्छिवंपरमकारणं" इति । एवंव्युत्पत्तियुक्तरुद्र त्वशत्रुभस्मीकरणसमर्थफाललोचनयुक्तत्व त्रिपुरान्तकत्वादिधर्म विशिष्टोमहेश्वरोवा | ति० ब्रह्मास्वयंभू- रियन हिरण्यगर्भः सर्वादिरुतः । चतुराननः ततः प्राप्त स्रष्टृत्वाधिकारः | त्रिनेत्रस्त्रिपुरान्तको रुद्रोवेत्यनेन संहाराधिकारी । सुरनायकोमहेन्द्रः महैश्वर्यवानिन्द्रः । उपेन्द्रोविष्णुः पालनाधिकारी | एवंत्रिमूर्तिभिरपि रक्षानसिध्यति । रामस्यैवत्रिमूर्तित्वात् । स० ब्रह्मेत्यादिपादत्रयेपित्रिवारमुक्तिर्याय भट्टिकाव्ये " जहिहिजही हिजहा हिरामभार्यो " इतिवत् । यद्वा ब्रह्मा बृहस्पतिः । “ ब्रह्मापितभजानाति ” इतिगीताभाष्यप्रमेयदीपिकायांब्रह्माबृहस्पतिरितिव्याख्यानात् । अस्वयंभूः स्वयंभूभिन्नः । स्वयंभूसदृ- शोवायुः । चतुराननोविरिश्चः | वाशब्दः सर्वत्रान्वेति | रुद्रः क्रूरोयमः | त्रिनेत्रोरुद्रः | त्रिपुरान्तेनरुद्रेणकंशिरोयस्यदक्षस्यविना- यकस्यवा | इन्द्रः शचीपतिः । अमहेन्द्रः वृत्रहेतरः तत्सदृशः कामः | सुरनायकः सुरसेनानायकःषण्मुखः ॥ ४५ ॥ इत्येकप- श्वाशःसर्गः ॥ ५१ ॥ [ पा० ] १ क. घ.. नागेषुगन्धर्वेषु मृगेषुच २ घ. सिद्धेषुचमृगेन्द्रेषु. क. नागेन्द्रेषुचसर्वेषुकिन रेषुपतत्रिषु. ३ क. ल. ग. सर्वलोकेषु. ४ क, ग. - ट. लोकेश्वरस्येह. ५ क. ग. ङ. ट. विप्रियमीदृशं. +