पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ॥ फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे || ३० ॥ जनस्थानवधं बुद्धा बुद्धा वालिवधं तथा ॥ रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ॥ ३१ ॥ कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ॥ लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥ ३२ ॥ रामेण हि प्रतिज्ञातं हरृक्षगणसन्निधौ | उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ ३३ ॥ अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः || न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३४ ॥ यां सीतेत्यभिजानासि येयं तिष्ठति ते वँशे || कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥३५॥ तदलं कालपाशेन सीताविग्रहरूपिणा || स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ॥ ३६ ॥ सीतायास्तेजसा दग्धां रामकोप पीडिताम् || दह्यमानामिमां पश्य पुरीं सातोलिकाम् ॥ ३७॥ स्वानि मित्राणि मन्त्रींच ज्ञातीन्भ्रातुन्सुतान्हितान् ॥ भोगान्दारांश्च लङ्कां च मा विनाशमुपानय ॥३८॥ तुशब्द उक्तशङ्काव्यावर्तकः । धर्म: उपसंह्रियतेनेनेति | भावः । अत्र कर्तव्यत्वेन विधीयमानो धर्मस्सीताप्र- धर्मोपसंहारं धर्मफलं । फलेन धर्मस्योपसंहियमाण- दानपूर्वकरामविषयशरणागतिरेव | शूरस्याशौर्यप्रवृ- त्वात् । क्लीबत्वमार्षं । तत् अधर्मफलसंहितं न भवति । त्त्या धर्मफलं सर्वे क्षीणमिति हनुमतावगत मिति कुत इत्यत्राह – तदेव फलमन्वेतीति । धर्मफलमेवा- मन्तव्यम् ॥ २९–३० ॥ मा भूद्धर्मापेक्षा कार्योप- नुवर्तते । नन्वधर्मे च विद्यमानेकथंतत्फलाननुवृत्ति- स्थितिरवेक्ष्यतामित्याह – जनस्थानेति ॥ रामसुग्रीव- स्तत्राह — धर्मश्चाधर्मनाशनइति । च उक्तशङ्कानि- सख्यं चेति परोक्षनिर्देशस्य गतिः पूर्वमुक्ता |॥ ३१ ॥ वृत्त्यर्थः । विरोधिनि धर्मे जाग्रति कथमधर्मवार्ता- कामं अत्यन्तं । अहं सुग्रीवः । तन्नाशनं । तस्य पीत्यर्थः । “ धर्मेण पापमपनुदति " इति श्रुतेः । यद्वा रामस्य | निश्चय: निश्चयविषयः ॥ व्यत्ययो वा किं न स्यात्तत्राह - धर्मश्चेति । चोवधा- |मित्याह – रामेणेति ॥ हयृक्षगणसन्निधौ वृद्धस- रणे । धर्म एवाधर्मनाशनः तथा श्रुतेः । न त्वधर्मः भायांप्रतिज्ञातमनतिक्रमणीय मितिभावः ॥३२-३४॥ प्रमाणाभावादितिभावः । ननु यदिधर्मोधर्मनाशन: कालरात्रीति काचिच्छक्तिरिति वदन्ति | " समी च ताई प्राथमिक एवधर्म: आधुनिकानधर्मान्निवर्तयेदि - कालरात्रिश्च भैरवी गणनायिका " इत्यमरशेषः त्याशयाह – प्राप्तमिति ॥ तावच्छब्दः कार्य- ॥ ३५ ॥ कालपाशेन यमपाशेन । अतस्सीतां रामाय वाची । कृ धर्मफलं फलमस्येति । तथाच क्षिप्रं देहीति हृदयं ॥ ३६ ॥ अट्ट अट्टालः | प्रतोलिका धर्ममाचर अन्यथा सद्यस्ते विनाशो भविष्यतीति | वीथिका || ३७ || मत्रीन् मत्रिणः । इकारान्तत्व- ॥ कथ- । सर्वतोजयोभविष्यतीत्यतआह - नविति । यः पुमान् अधर्मफलसंहितबलवत्तयाफलोन्मुखाधर्मसंबद्धस्तंपुरुषं धर्मोपसंहारमपि धर्मोपसंग्रहवन्तमपि । नत्वन्वेति धर्मफलमितिशेषः । किंतु तदेवफलं फलोन्मुखाधर्ममेवान्वेति । ननुधर्मफलादधर्मनाशोभवि- घ्यतीत्यत्राह — धर्मश्चेति । उत्कटोऽधर्मोत्तरभावीधर्मोऽधर्मस्यनाशनः । चादुत्कटाधर्मोधर्मनाशकः । एवंचास्याधर्मस्यत्वत्कृतस- फलधर्मापेक्षयोत्कटत्वादुत्तरकालवाच्चायमेवत्वयाप्रासंचितस्यसकलधर्मस्यनाशकइतिभावः ॥ स० अधर्मफलसंयुतः उत्कटोत्तर- भावी योऽधर्मः परदारघर्षणादिरूपः तत्फलं आसन्ननाशादिकं तेन संयुतः पुमान् धर्मोपसंहारं धर्मस्योपसंहारस्तिरोधानं येनकार्यरू- पेण । कार्यनिष्पत्त्यनन्तरंकारण निवृत्तेः सर्वत्रदृष्टत्वात् । तादृशंतदेवफलं धर्मफलंनत्वन्वेति रक्षकत्वेननप्राप्नोति । उपसंहरति --- धर्मइति । अतोधर्मः अधर्मनाशनोनभवतीत्यर्थः । तवतुसीताधर्षणरूपादत्युत्कटोत्तरकालभाविकर्मफल स्यनाशोन के नापीतिना- त्मरक्षायांस्वयमक्षमइतिभावः २९ ॥ ती० ननुमहतः पुण्य फलानुभवस्य समायनन्तरंअधर्मफलानुभवोभविष्यतीत्यत्राह - प्राप्तमिति | धर्मफलं तावत्साकल्येन । प्राप्तं भुक्तं । अस्याधर्मस्य सीताहरणरूपस्य ॥ ३० ॥ ती० एषः हनुमत्कर्तृकलङ्काविन- शस्तु । तस्य रामस्य । ननिश्चयः नसंमतइत्यर्थः ॥ ति० नन्वेवंकटुवादिनस्तवको रक्षकइति चेत्तत्राह – काममिति । यथेष्टमित्यर्थः । तर्हि कुतस्तन्नाशंन करोषीत्यत्राह - तस्य | यस्याहंदूतस्तस्यरामस्य एषः मत्कर्तृकलङ्कानाशविषयोनिश्चयोन | स्वाम्याज्ञांविना तदा [ पा० ] १ ङ. व. ज. —ट, बालिनश्चवधं. २ च. स्तस्यैवतु विनिश्चयः. ग. स्तस्यैवतुन संशयः ३ क. ङ. – ट, हे. ४ ख. ग. ङ. च. झ. ट. क्षेमं. ५ ग. ङ च ज झ ट प्रदीपितां.