पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

↓ २७२ श्रीमाल्मीकि रामायणम् । [सुन्दरकाण्डम् ५ शराणामन्तरेष्वाशु व्यैवर्तत महाकपिः ॥ हरिस्तस्याभिलक्ष्यस्य मोघयँलक्ष्यसंग्रहम् ॥ ३१ ॥ शराणामग्रतस्तस्य पुनः समभिवर्तत ॥ प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ ३२ ॥ · तावुभौ वेगसंपन्नौ रणकर्मविशारदौ ॥ सर्वभूतनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ ३३ ॥ हनूमतो वेद न राक्षसोन्तरं न मारुतिस्तस्य महात्मनोन्तरम् ॥ परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ ३४ ॥ ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ॥ जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ ३५ ॥ ततो मर्ति राक्षसराजसूनुश्चकार तसिन्हरिवीरमुख्ये ॥ अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥ ३६ ॥ ततः पैतामहं वीरः सोनमस्त्रविदां वरः ॥ संदधे सुमहातेजास्तं हरिप्रवरं प्रति ॥ ३७ ॥ अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् || निजग्राह महाबाहुर्मारुतात्मजमिन्द्राजित् ॥ ३८ ॥ तेन बद्धस्ततोत्रेण राक्षसेन स वानरः ॥ अभवन्निर्विचेष्टश्च पपात च महीतले ॥ ३९ ॥ ततोथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद्विगतात्मवेगः ॥ पितामहानुग्रहमात्मनच विचिन्तयामास हरिप्रवीरः ॥ ४० ॥ ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् || हनुमांचिन्तयामास वरदानं पितामहात् ॥ ४१ ॥ नॅ मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् || इत्येव मत्वा विहितोत्रबन्धो मंयाऽऽत्मयोनेरनुवर्तितव्यः ॥ ४२ ॥ स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ॥ विमोक्षशक्ति परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ॥ ४३ ॥ अस्त्रेणापि हि बद्धस्य भयं मम न जायते ॥ पितामहमहेन्द्राभ्यां रक्षितस्थानिलेन च ॥ ४४ ॥ अभिलक्ष्यस्य लक्ष्यवेधने प्रसिद्धस्य | लक्ष्यसंग्रह | महतीं चिन्तां जगाम ॥ ३५ ॥ अवध्यतां तस्य लक्ष्यसंग्रहणं लक्ष्यविषयदृष्टिमिति यावत् । मोघयन् कपेस्समीक्ष्य निग्रहार्थं कथं निगच्छेत् नीचतां वितथयन् ॥ ३१॥ समभिवर्तत समभ्यवर्तत उत्पपात गच्छेदिति मतिं चकार ।। ३६ – ३७ ॥ निजग्राह चेत्यन्वयः ॥ ३२ ॥ मनोग्राहि मनआकर्षकं ॥ ३३॥ बबन्ध ॥ ३८-४२ ॥ ब्रह्मास्त्रमभिमन्त्रितं । विज्ञा- अन्तरं छिद्रं ॥ ३४ ॥ अमोघेषु शरेषु संपतत्स्वपि येति शेषः ॥ ४१ ॥ लोकगुरोः प्रभावात् अस्य लक्ष्ये लक्ष्यभूते हनुमति । विहन्यमाने स्वयं तेभ्यो बन्धस्य मोक्षणे मे शक्तिर्नास्तीत्येवं मत्वा एवं विहितः विमुच्यमाने सति । हन्तेर्गत्यर्थात्कर्मकर्तरि लटइशा- इन्द्रजिता अनेन प्रकारेण कृतः । आत्मयोनेरस्त्रबन्धः नजादेशः । समाधिसंयोगसमाहितात्मा सम्यगाधीयत मया अनुवर्तितव्य इत्यन्वयः ॥ ४२ ॥ पितामहानु- इति समाधिः लक्ष्यं तस्मिन् संयोगे शरसंघाने ग्रहं विमोक्ष हेतुभूतमनुग्रहं || ४३ || स्वस्यादित्यप्रा समाहितात्मा अप्रमत्तचित्तः । स महात्मा इन्द्रजित् । | सानन्तरं पितामहमहेन्द्राभ्यामनिलेन च रक्षितत्वान्न ॥ २९ ॥ शि० शरेषुसंपतत्सत्सु अतएव लक्ष्ये हनुमति । विहन्यमाने ताड्यमानेसत्येव नतुप्राणैर्वियुक्तेसतीत्यर्थः । महात्मा अतिप्रयत्नवान् । समाधिसंयोगेनअतिविचारकालप्राप्त्यासमाहितः एकाग्रीकृतः आत्मामनोयेनसः ।हन्तेस्ताडनार्थकत्वंतु “ मालाहतइवद्विपः ” इत्यादौ प्रसिद्धं | तुशब्दएवार्थे ॥ ३५ ॥ स० पितामहमहेन्द्राभ्यांरक्षितस्यममभयंनजायते । अत्रयद्यपि [ पा०] ]१. घ. ज. मन्तरेष्वेव. २ छ. - ञ. व्यावर्तत ३ घ ङ. छ. झ. ज. ट. मोक्षयन्. ४ घ. मनोग्राहं. " ५ क. ग. घं. मद्भुतं. ६ ख. विशारदः. ७ क. घ. नमेस्रबन्धस्य ख. घ. नमेस्त्रबद्धस्य. ८ ख. घ. ङ. च. ज.ट, इत्येवमेवं. ३ ग. घ. ज. ममात्मयोनेः.