पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७१ ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिकूजितः ॥ युद्धोद्धतः कृतोत्साहः संग्रामं प्रत्यपद्यत ॥ १७ ॥ श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ॥ निर्जगाम महातेजा: समुद्र इव पैर्वसु ॥ १८ ॥ स पेंक्षिराजोपमतुल्यवेगैर्व्यातुर्भिः सिंततीक्ष्णदंष्ट्रैः ॥ रथं समायुक्तमसङ्गवेगं समारोहेन्द्र जिदिन्द्रकल्पः ॥ १९ ॥ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोस्त्रविदां वरः ॥ रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोभवत् ॥ २० ॥ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ॥ निशम्य हरिवीरोसौ संग्रहृष्टतरोऽभवत् ॥ २१ ॥ सुमहच्चापमादाय शितशल्यांश्च सायकान् ॥ हनुमन्तर्मभिप्रेत्य जगाम रणपण्डितः ॥ २२ ॥ तस्तितः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ॥ दिशश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बेहुधा विनेदुः ॥ २३ ॥ समागतास्तत्रं तु नागयक्षा महर्षयश्चक्रचराच सिद्धाः ॥ नभः समावृत्य च पक्षिसङ्घा विदुरुच्चैः परमप्रहृष्टाः ॥ २४ ॥ आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ॥ विनैनाद महानादं व्यवर्धत च वेगवान् ॥ २५ ॥ इन्द्रजित्तु रथं दिव्यमस्थित चित्रकार्मुकः ॥ धनुर्विस्फारयामास तडिदूर्जितनिस्खनम् ॥ २६ ॥ ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्को ॥ कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ २७ ॥ स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य || शरप्रवेगं व्यहनत्प्रवृद्धश्चचार मार्गे पितुरप्रमेये ॥ २८ ॥ ततः शरानायततीक्ष्णशल्यान्सुपत्रिणः काञ्चनचित्रपुङ्खान् || मुमोच वीरः परवीरहन्ता मुँसन्नतान्वजनिपातवेगान् ॥ २९ ॥ ततस्तु तत्स्यन्दननिस्स्वनं च मृदङ्गभेरीपटहखनं च ॥ विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ ३० ॥ देवाः । तथोक्तं विष्णुपुराणे - "मनसा त्वेव भूतानि | विभक्तिकं पृथक्पदं । कार्मुकस्येत्यत्र स्वनमिति वा पूर्व दक्षोसृजत्तथा । देवानृषीन्सगन्धर्वानुरगान्पक्षि- अध्याहारः ॥ २१–२२ ॥ संयति युद्धे । जातहर्षे णस्तथा " इति ॥ १६ ॥ युद्धोद्धतः कृतोत्साह जातोत्साहे ॥ २३ ॥ चक्रचराः सङ्घचारिणः इति पाठः ॥ १७-१८ ॥ पक्षिराजोपमतुल्यवेगैः ॥ २४-२५ ॥ तडिदूर्जित निस्स्वनं । अत्र तडिच्छ- पक्षिराजोपमैः अन्योन्यतुल्यवेगैश्च । व्यालै : हिंस्रप- देन तत्सङ्घातोशनिरुच्यते । विद्युत्सङ्घातनिस्स्वन मिति शुभिः । सिंह्रैरिति यावत् । सिंहाच रक्षसां वाह- पूर्वमुक्तत्वात् । अशनिवदृढनिस्स्वनमित्यर्थः ॥ २६ ॥ नानि भवन्ति । " सर्पहिंस्रपशु व्यालौ " इत्यमरः सुरासुरेन्द्राविव समेतावित्यन्वयः ।। २७ ।। शरप्रवेगं ।। १९ –२० ।। ज्यास्वनमित्यत्र ज्या इति लुप्तषष्ठी- व्यहनत् चचार चेत्यन्वयः ॥ २८-३० ॥ मानपराक्रमः । दक्षसुतानांनारदेननाशितत्वादेवमेवार्थोबोध्यः ॥ १६ ॥ स० इन्द्रकल्पः इन्द्रादपिसमर्थः ॥ १९ ॥ ति० तटिदूर्जितनिस्स्वनं तटिन्निभमूर्जितखनंच ॥ २६ ॥ रामानु० सुपत्रिणः पत्रिणः प्रशस्तपत्राः । शोभनाश्चतेपत्रिणश्चेतिविग्रहः [ पा० ] १ ङ. झ. ट. विशालाक्षो. २ घ ङ. झ ट पर्वणि ३ क ख पक्षिराजानिलतुल्य ४ ङ. झ. ट. सतुतीक्ष्ण • ५ ङ. च. झ. ट. मसह्यवेगः ६ क. विशारदः ७ ङ. झ. ट. इन्द्रजिच्चापमादाय ८ ग. च. छ. ज. ब. ट. मभिप्रेक्ष्य. ९ क. विविधाः १० क. घ. स्तत्रस. ११ ङ. झ. ट. ननादच. घ. ननादसुमहावेगं. १२ ङ. झ. ट. माश्रितः १३ ग. ङ. झ. ट. रप्रमेयः १४ ग. ज. ञ. तीक्ष्णवेगान्. १५ क. –च. ज. – ट. सुसंततान्. १६ङ - ट. वज्रसमान वेगान. १७क. ख. घ. च. छ. ज. ज. सतस्य. १८ क. सशङ्ख भेरी.