पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४८.] - श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । निहताः किंकराः सर्वे जम्बुमाली च राक्षसः ॥ अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ ७ ॥ बलानि सुसमृद्धानि साश्वनागरथानि च ॥ सहोदरस्ते दयितः कुमारोक्षच सूदितः ॥ ८ ॥ न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ९ ॥ इदं हि दृष्ट्वा मतिमन्महवलं कपे: प्रभावं च पराक्रमं च ॥ त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं खबलानुरूपम् ॥ १० ॥ बैलाव मर्दस्त्वयि सन्निकृष्टे यथागते शाम्यति शोन्तशत्रौ || तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ ११ ॥ न वीर सेनागणशोच्यवन्ति न वज्रमादाय विशालसारम् || न माँरुतस्यास्य गतेः प्रमाण न चाग्निकल्पः करणेन हन्तुम् ॥ १२ ॥ 1 66 गच्छति विषादंनगच्छतीत्यर्थः ॥ ६–८ ॥ त्वयि मे | ऽनेकप्रहर्तरीत्यर्थः । एवंभूते॒ हनुमति निमित्ते सेजाः यस्सारः उत्कर्षप्रत्ययः । सः तेषु नास्त्येवहीति | नावन्ति न रक्षन्ति । युगपदनेकविनाशके सेना अप्रयो- योजना ॥ ९ ॥ इदं किङ्कराध्यक्षकुमारान्तमारकं जिकेत्यर्थः । अतः सेनाभिः सह मा गच्छेत्यर्थ: । मतिमत् प्रशस्तमतियुक्तं । बलं शारीरं । प्रभावं उपायान्तरं प्रतिषेधति — न वज्रमिति । अलसारं अ॒न्तःशाक्तं । पराक्रमं पौरुषं ॥ १० ॥ शान्तशत्रौ हनुमद्विषये जीर्णसारं । वज्रं वज्राख्यमायुधविशेषं । शमि॒त॒शत्रौ । शत्रुशमनस्वभाष इति यावत् । वा आदाय न विश | तत्समीपमिति शेषः । तत्र हेतु साहू दान्तशान्त —" इत्यादिना निपातनाण्णिलोप इडभा - - न मारुतस्येति । अस्य गतिप्रमाणं मारुतस्य वॅञ्च । त्वयि संनिकृष्टे कपेरासन्ने सति । यथा नास्ति । मारुतादण्यतिशयितगतिप्रमाण इत्यर्थः । बलावमर्दः सेनाक्षयः । शाम्यति । तथा आत्मबलं अतस्तरसा यया कयापि दिशा समागम्य प्रहुर्तरि परं परबलं च समीक्ष्य समारभस्व | बलनाशात्पूर्व- न वज्रं किश्चित्करमिति भावः । यदि समीपमाग- मेष शत्रुशान्ति कुर्वित्यर्थः ॥ ११ ॥ हे वीर गणशोचि | मिष्यति तदा मुष्टधादिभिरेव निहन्यत इत्याशयाह गणानां शोचयितरि । शोचतेर्ण्यन्तात्विपू | एकदा - न चेति । अभिकल्पो हनुमान् करणेन मुष्टया- शि० ननुतर्हिममापिवधः स्यादित्यत आह – नेति । मे ममसंबन्धीयस्सारोबलं त्वय्यस्ति सः तेषुनिहतेषुनैव । एतेनाति- प्रबलत्वात्तववधोनभविष्यतीतिध्वनितं ॥ ति० यद्वा मेसारः सर्वजगज्जयसामर्थ्य स त्वय्येव त्वत्साहाय्यनिमित्तएव । नतुतेषु नंतुतत्साहाय्य निमित्त कइत्यर्थः ॥ स० सारोबलं यस्त्वयि । स तेषुपूर्वविनाशितेषुनेतिमे मयंरोचतहतिवा भातीतिवा क्रमाश्चतुर्थीषष्ठीवाऽऽश्रयणीयेतिशेषोध्येयः ॥ ९ ॥ स० बलावमदैः अस्मदीयैस्सह त्वयिसंनिकृष्टे हनुमत्समीपंप्राप्तेसति .1 शान्तशत्रुः नाशिताक्षादिः शाम्यति शान्तोभवति मृतोभवतीतियावत् । तथा आत्मबलं परबलंचसमीक्ष्यारभख ॥ ११ ॥ स० हनुमद्वलाकर्णनदीप्तहृदयः सेनादिसत्त्वभ्रमतोनसाहसंकुर्वितिसुतंप्रति शंसति – नेति । हेवीर आरब्धान्तगामिन् । गणशः सङ्घीभूताःसेनाः न नोपयुक्ताः । तत्रहेतुश्चयवन्तीति । स्वामिनंगमयित्वा पलायन्ते । उत्वमार्षे | विशालसारंवत्रमा- दायापिनप्रयोजनं । मारुतस्य हनुमतः । गतेः प्रमाणं इयत्ता । न नास्ति । करणेन सेनादिरूपेण । अग्निकल्पोऽयं नच नशक्यइतिशेषः । यद्वा नवीर नविद्यतेवीरोयस्मादन्यइतिनवीरः तत्संबुद्धिः । सेनाः गणशः अ च्यवन्ति नच्यवन्ति स्वस्थलाद्रणामणप्रतिनोपसर्पन्ति ।" अमानोनाःप्रतिषेधे " इत्यनुशिष्टं अ इत्यव्ययं । ततश्च अ च्यवन्तीतिपदद्वयं । अथवा नसेनाइत्यनेनाक्षेपोज्ञायते । अतःसमासोपपत्तिः । विशालसारंवज्रं तन्नामकायुधमादायापिन नगच्छतस्तवकृत्यं । अतद्गोचरइंति भावः । यद्वा हेनवीरगणश स्वसंघसुखद सेनाउन्च्यवन्ति परिसर्पन्ति | नचच्यवन्ति उन्च्यवन्तीत्यत्र एकचकारद्विचकारपदयो- रुच्चरणवैलक्षण्यावश्यंभावात्कथमेवंपदमितिवाच्यं । “ असिद्धवदत्राभात् " इतिसूत्रमहाभाष्ये “ नव्यञ्जनपरस्यैकस्यवानेक- स्यवोच्चारणेश्रवणंप्रतिविशेषोस्ति" इत्युक्तेः । इदंप्रकारस्तुभाष्यदीपिकायुक्तिवात्यायामस्मत्कृतायां विस्तरतउदश्चितस्त॒तोनुसंधेयः । कुतः सेनाप्रयोजनंनास्तीत्यतआह-नेति । विशालसारंवज्रमादायन नायाति । एकवचनेन एकंवज्रमादायनायाति किंतु बहुवज्रा- [ पा० ] १ ग. ज. ज. सेनाप्रनायकाः ङ. झ. ट. सेनाग्रगामिनः २ ग. मेमनसस्सारो ३ ङ- ट निरीक्ष्य ४ इ. च. छ. झ ञ. बलावमदैः ५ ङ च छ. झ. ज. शान्तशत्रुः ६ क. ग. इ. - ञ. मारुतस्या स्तिगतिप्रमाणं. वा. रा. १७०