पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ॥ असंशयं कर्मगुणोदयादयं सनागय क्षैर्मुनिभिश्च पूजितः ॥ २७ ॥ पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः || पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रगामिनः ॥ २८ ॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ॥ ग्रैमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ २९ ॥ इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं च विधाय वीर्यवान् ॥ चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वैधे महाकपिः ॥ ३० ॥ स तस्य तानष्टहयान्महाजवान्समाहितान्भारसहान्विवर्तने || जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ॥ ३१ ॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिकमन्त्रिनिर्जितः ॥ मँभग्ननीड: परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥ ३२ ॥ स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् || तपोभियोगा हषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम् ॥ ३३ ॥ ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते ॥ समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोढम् ॥ ३४ ॥ स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ॥ मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५ ॥ स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङ्गिर्मथितास्थिलोचनः ॥ स भग्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ॥ महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ॥ ३६ ॥ महर्षिभिचक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ॥ सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षतः ॥ ३७॥ १६७ रित्यादिना ॥ २५-२६ ॥ अतिसहः अतिसोढा । | मन्त्रिनिर्जितः हनुमता निर्जित इत्यर्थः । प्रभमनीड: कर्मगुणोदयात् युद्धकर्मोत्कर्षाभिवृद्धेः ॥ २७ – २९॥ प्रभग्नरथाङ्गः | कूबर: युगन्धरः । वाजिरिति इका- परस्य शत्रोः । प्रवेगंतर्कयन् आलोचयन् । स्वकर्म- | रान्तत्वमा ॥ ३२ ॥ मरुतामालयमुत्पतन् ऋषिरिव योगं विधाय युद्धक्रमं च सङ्कल्प्य । पूर्वमश्वान् अभवदितिशेषः || ३३ – ३४ || गृह्य इवेत्यत्र गुणा- हत्वा ततो रथं भङ्ख्यामीति निश्चियेत्यर्थः ॥ ३० ॥ भावआर्षः ॥ ३५ ॥ प्रविकीर्णबन्धनः प्रविकीर्णक विवर्तने सव्यापसव्य भ्रमणेपि । भारसहान् रथभा- क्ष्यादिबन्धनः । प्रभिन्न संधिरितिसंधिबन्धभङ्गस्योक्त रसहान् ॥ ३१ ॥ तलेनाभिहत: अतएव पिङ्गाधिप- | त्वात् ॥ ३६ || चक्रचरैः ज्योतिश्चक्रचरैः । नभश्चक- सर्वप्रकाराहवकर्मशालिनः । अत्र अस्मिन्काले । अस्यप्रमापणे मेमतिर्नजायते । प्रमापणेमारुतिरत्रजायते इतिपाठे अयंजनइतिवत्ख- स्यैवहनुमतोमारुतिरिति निर्देशः ॥ २६ ॥ ति० स्वकर्मयोगं स्वस्यकर्मणियोगं ज्ञानबलविशेषावस्थानलक्षणमुपायं ॥ ३० ॥ शि० विवर्तने अनेकविधमण्डलगमने | समाहितान् प्राप्त शिक्षानित्यर्थः ॥ ३१ ॥ इतिसप्तचत्वारिंशः सर्गः ॥ ४७ ॥ [ पा० ] १ ग..ड. झ ञ ट प्रमुखोग्रतः २ ख. - ट. शीघ्रकारिणः ३ ङ. - झ. ट. प्रमापणंह्यस्यममाय. ४ ख. छ. झ. घं. ङ. झ. ट. वघेतदानीं. क. च. छ. ज. वधेदुरात्मनः ५ ङ. छ. ज. झ ट तानष्टवरान्महाहयान्. ६ ख. ङ. च, ट.. सँभननीडः. ७ ई. - ट. संभिन्नसन्धिः क. ग. प्रभिन्नसन्धिः ८ ङ, झ, ट. चक्रचरैःसमागतैः. घ. चकचरैर्महाबलैः