पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ ततस्तेष्ववसन्त्रेषु सेनापतिषु पञ्चसु || बलं तदवशेषं च नाशयामास वानरः ॥ ३७ ॥ · अश्वैरश्वान्गजैर्नागान्योधैर्योधात्रथै रथान् ॥ स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ ३८ ॥ हतैर्नागेश्च तुरगैर्भमाक्षैश्च महारथैः ॥ हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ३९ ॥ ततः कपिस्तान्ध्वजिनीपतीत्रणे निहत्य वीरान्सबलान्सवाहनान् || समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ४० ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६॥ १६४ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ हनुमता रावणसुतस्याक्षकुमारस्यक्षपणम् ॥ १ ॥ सेनापतीन्पञ्च स तु प्रमापितान्हनूमता सानुचरान्सवाहनान् || समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ॥ १ ॥ स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान्काञ्चनचित्र कार्मुकः ॥ सैमुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ २ ॥ ततो महँगालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ॥ रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैर्ऋतर्षभः ॥ ३ ॥ ततस्तपः संग्रहसञ्चयार्जितं प्रततजाम्बूनदजालशोभितम् ॥ पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४ ॥ सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ॥ सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥ ५ ॥ ।।३० – ३९।। ध्वजिनीपतीन् सेनापतीन् । कृतक्षण: दिना || तपस्संग्रहसञ्चयार्जितं तपोनुष्ठानसमूहसं- दत्तावसरः । अभूदिति शेषः ॥ ४० ॥ इति श्रीगो पादितं ॥४॥ समाहितं सज्जीकृतं । अष्टासिनिबद्धब- विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिल- काख्याने सुन्दरकाण्डव्याख्याने षट्चत्वारिंशः |न्धुरं अष्टासिभिर्निबद्धं अतएव बन्धुरं सुन्दरं । सर्गः ॥ ४६ ॥ बन्धुरं सुन्दरे नम्रे " इति विश्वः । यद्वा अष्टासि- भिर्निबद्धं बन्धुरं यस्य स तथा । बन्धुरं फलकासं- 66 समीक्ष्य विज्ञाय ॥१॥ द्विजातिमुख्यैः हविषा घाट इत्याहुः । अन्ये घण्टा इत्यप्याहुः । तदानीं उदीरितः अभिवर्धितः पावक इवेत्यन्वयः ॥ २-३ ॥ अष्टासिश्चासौ निबद्धबन्धुरश्चेति समासः । यथाक्र ततो महदित्यनेनोक्तं विस्तरेणाह- ततस्तपस्संग्रहेत्या | मावेशितशक्तितोमरं पतिया स्थापितशक्तितोमरं ति० प्रमापितान् मारितान् | समरोद्धतोन्मुखं समरोद्धतश्चासौसमरायोन्मुखश्चतं । आक्षं समक्षमवस्थितं | अक्षाख्यंकुमारं निशाम्य दृष्ट्वा । प्रसमैक्षत दृष्ट्यायुद्धार्थमाज्ञापयामासेत्यर्थः ॥ स० समरोद्धतोन्मुखं समरोद्धताः वैरिणः तदुन्मुखः तदभिमुखः तं । आक्ष अक्षाणां नेत्राणामिन्द्रियाणामयं विषयआक्षः तं । नेत्रविषय मितियावत् ॥ १ ॥ ति० सदसि यज्ञशालायां ॥ २ ॥ ति० महान्सइत्यन्वयः ॥ ३ ॥ ति० अष्टसुदिक्षु असिभिः सहनिबद्धाबन्धुरारथफलकायस्मिस्तं ॥ शि० असङ्गचारिणं निरालंब- [ पां० ] १ घ. हयैर्नोगैश्चमत्तैश्च २ ङ. – ट. तथैववीरः क. -- घ. तदेववीरः ३ ङ. – ट. निशम्य ४ झ. प्रसमैक्षताक्षं. ५ क. समुत्पपाताच. ६ ग. ङ. - ट. महान्बाल ७ ङ. ट. जालचित्रितं. ८ डट. तडित्प्रभं.