पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्वामिसंदेश निःशङ्कास्ततस्ते राक्षसाः कपिम् ॥ चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ ३८ ॥ स तैः परिवृतः शूरैः सर्वतः स महाबलः ॥ आससादायसं भीमं परिघं तोरणाश्रितम् ॥ सं तं परिघमादाय जघान रजनीचरान् ॥ ३९ ॥ स पन्नगमिवादाय स्फुरन्तं विनतासुतः || विचचाराम्बरे वीरः परिगृह्य च मारुतिः || [ सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ] ॥ ४० ॥ स हत्वा राक्षसान्वीरोन्किकरान्मारुतात्मजः ॥ युद्धकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ॥ ४१ ॥ ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः || निहतान्किकरान्सर्वान्रावणाय न्यवेदयन् ॥ ४२ ॥ स राक्षसानां निहतं महद्धलं निशम्य राजा परिवृत्तलोचनः ॥ समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ १५७ त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ किङ्करहननानन्तरं तोरणाच्चैत्यप्रासादमातेनहनुमता तत्प्रासादभञ्जनम् ॥ १ ॥ तदक्षिमीराक्षसैर्युद्धाय तदभियानम् ॥ २ ॥ हनुमता प्रासादस्तंभोत्पाटनेनतामणे तदुद्गताभिना प्रासाददहनम् ॥ ३ ॥ हनुमता प्रासादरक्षकराक्षसहनन- पूर्वक मन्तरिक्षस्थित्या सधानरबलेनसुग्रीवेण लङ्काभङ्गस्यभविष्यत्वोद्घोषणम् ॥ ४ ॥ ततः स किंकरान्हत्वा हँतुमान्स्थानमास्थितः ॥ १ ॥ वन॑ भग्नं मया चैत्यप्रसादो न विनाशितः ॥ तस्मात्प्रासादप्येव भीमं विध्वंसयाम्यहम् ॥ २ ॥ इति संचिन्त्य मनसा हनुमान्दर्शयन्चकम् ॥ चैत्यप्रासादमाप्लुत्यं मेरुशृङ्गमिवोनतम् || आरुरोह हरि श्रेष्ठो हनुमान्मारुतात्मजः ॥ ३ ॥ आरुह्य गिरिसंकाशं प्रासादं हरियूथपः || बभौ स सुमहातेजाः प्रतिसूर्य ईवोदितः ॥ ४ ॥ ततस्तत इति । अनेनास्य समीपं सहसा गन्तुमशक्ता ध्वंसनफलमाह - दर्शयन् बलमिति । बलदर्शना- इत्यवगम्यते।।३८-३९।। सपन्नगमिति सपरि॑िघत्वमात्रे र्थमित्यर्थः । ध्वंसनप्रकारमाह–चैत्येति । चैत्यं दृष्टान्तः । परिगृह्य परिघमिति शेषः । स्फुरन्तं पन्नग- देवायतनं तद्रूपः प्रासादः चैत्यप्रासादः तं । आलुत्य मादाय विनतासुतइव स वीरो मारुतिः परिघं परि- ह्याम्बरे विचचारेति संबन्धः ॥४०-४१॥ तस्माद्भया- तोस्णाल्लङ्घयित्वा । हरिश्रेष्ठो हनुमान्मारुतात्मज न्मुक्ताः दूरस्था इत्यर्थः ॥४२-४३॥ इति श्रीगोविन्द - इत्यस्योत्तरश्लोकेनान्वयः ॥ ३ ॥ हरियूथपत्वेण्यङ्ग्- राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने रिर्भविष्यतीति तव्यावृत्त्यर्थं हरिश्रेष्ठ इत्युक्तं । प्रति सुन्दरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥ सूर्यः द्वितीयसूर्यइत्यर्थः । अनेनसूर्योदयस्सूचितः ति० स्वामिनोरामस्य संदेशेननामग्रहणेन कस्यायंभटइति संदेहरहिताः । किंच स्वामिसंदेशेनरावणाज्ञयाऽतिघोरेणाप्यनेनयोद्ध- व्यमेवेतिनिश्चयात्पक्षान्तरशङ्कारहिताः । प्रहरणैः आयुधैः । अभिपेतुः प्राहरन्नित्यर्थः ॥ ३८ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ ति० ध्यानं विचारः ॥ १ ॥ ति० चैत्यप्रासादः रक्षःकुलदेवताप्रासादः । एवं प्रमदावनवत् ॥ २ ॥ [पा० ] १ इदम ङ. श. न. ट. पाठेषुदृश्यते. झ. ञ. ट. युद्धाकाङ्क्षी. ४ ङ. च. श. टं. महावीरः ६ ग. ङ. —ट. महाबलं. ७ क. ख. ग. ङ. च. छ. झ क. ग, घ. च. छ. मध्येवमिमं ९ घ. इवोत्थितः. २ ख. घ.—च. झ. ञ. ट. न्वीरः किंकरान. ३ ङ. च. छ. ५ क. ङ. झ. ट. समवस्थितः. ड.. च. छ. ज. ज. समुपस्थितः ञ ट हनुमान्ध्यानं ज. हनुमान्दारं. 4 ग. ङ. झ. ट. मद्यैवमिमं,