पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ४२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । विता मयस्ता विदुर्मृगपक्षिणः || रक्षसां च निमित्तानि ऋराणि प्रतिपेदिरे ॥ २ ॥ ततो गतायां निद्रायां राक्षस्यो विकृताननाः ॥ तद्नं ददृशुर्भनं तं च वीरं महाकपिम् ॥ ३ ॥ स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः ॥ चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ ४ ॥ ततस्तं गिरिसंकाशमतिकायं महाबलम् || राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५॥ कोयं कस्य कुतो वाऽयं किंनिमित्तमिहागतः ॥ कथं त्वया सहानेन संवादः कृत इत्युत ॥ ६ ॥ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ॥ संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥७॥ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी || रक्षसां भीमरूपाणां विज्ञाने मेम का गतिः ॥ ८ ॥ यूँयमेवाभिजानीत योऽयं यद्वा करिष्यति ॥ अहिरेव ह्यः पदान्विजानाति न संशयः ॥ ९॥ अहमण्यस्य भीताऽस्मि "नैनं जानामि कोन्वयम् ॥ वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ १० ॥ वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशैः ॥ स्थिताः काश्विगताः काश्चिद्रावणाय निवेदितुम् ॥ ११ ॥ रावणस्य समीपे तु राक्षस्यो विकृताननाः || विरूपं वानरं भी मैंमाख्यातुमुपचक्रमुः ॥ १२ ॥ अशोकवनिकामध्ये राजन्भीमवपुः कपिः ॥ सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ १३ ॥ न च तं जानकी सीता हरिं हरिणलोचना || अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ १४ ॥ वासवस्य भवेद्द्तो दूतो वैश्रवणस्य वा || प्रेषितो वाऽपि रामेण सीतान्वेषणकाङ्क्षया ॥ १५ ॥ तेन त्वद्भुत रूपेण यत्तत्तव मनोहरम् || नानामृगगणाकीर्णे प्रमृष्टं प्रमदावनम् ॥ १६ ॥ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ॥ यत्र सा जानकी सीताँ स तेन न विनाशितः ॥१७॥ जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते || अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८ ॥ चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ॥ प्रवृद्धः शिशुपावृक्षः स च तेनाभिरक्षितः ॥ १९ ॥ तस्योग्र रूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि || सीता संभाषिता येन तद्वनं च विनाशितम् ॥ २० ॥ इत्यमरः । संवादो वा कथं कृत इति पप्रच्छुरिति विवाहकाले रंतिसंप्रयोगे प्राणात्यये सर्वधनाप- पूर्वेण संबन्धः । कः किंनामकः | कस्य कस्य संबन्धी हारे । मित्रस्य चार्थेप्यनृतं वदेयुः पञ्चानृतान्याहुर- पुरुषः । कुतः कस्माद्देशादागतः । किंनिमित्तं किं पातकानि ” इति स्मरणादसत्योक्तिः ॥ १० ॥ दिशः प्रयोजनमुद्दिश्य | संवाद किं कृतवान् किमुद्दिश्य दिक्षु । वनस्यपार्श्वेष्वित्यर्थः । विद्रुताः विलीनाः | कृतवान् । सर्वस्यापि पप्रच्छुरितिपूर्वेणान्वयः ||६-८॥ अयं यः यादृशः । यद्वा कार्ये करिष्यति तद्यूयमेवा- निवेदितुं निवेदयितुं ॥११ – १५॥ प्रभृष्टं भग्नमित्यर्थः भिजानीतेति संबन्धः ॥ ९ ॥ नैनं जानामीति | | | १६ – १९|| हे उग्र त्वं आज्ञातुं आज्ञापयितुं ||२० 66 १५५ ति० पप्रच्छुः तस्यानिर्निद्रतयाऽवस्थानंमत्वेतिभावः ॥ ५ ॥ ति० त्वयाऽनेनकथंसंवादःकृतइतिचपप्रच्छुः । यद्यपितानि - द्विताः । वनभङ्गध्वनिनाजागरिताइतिसंवादज्ञानस्यैवाभावात्कथंप्रश्नोनिरवसरः । तथापि निद्रामध्येकिजिज्जाग रेणेषत्संवादश्रवणेपि देवमाययापुनर्निद्रेतितत्प्रश्नोपपत्तिरित्याहुः । सीतायास्तद्दर्शनेपि निर्भयप्रसन्नमुखतयाऽवस्थाना दर्शनादयंकश्चिदेतत्परिचितएतद्वृत्ता- न्तज्ञानार्थमेवप्रायेणागतइतिसंभाव्यानयासंवाद करणंचसंभाव्य तत्प्रश्न निर्वाहइतिकतकः ॥ ६ ॥ ति० कागतिः कउपायः ॥८॥ ति० ननिवेदयितुमिच्छति । प्रायेणेयंतंजानातीतितासामाशयः ॥ १४ ॥ ति० उद्देशः प्रदेशः ॥ १७ ॥ [ पा० ] १ क. विद्राविताश्च संत्रस्ता: २ ङ. झ. ट. निषेदुः ३ घ. ददृशुर्भिन्नं ४ च. भीमं. ५ च. ज. ज. महामतिं. ६ च. छ. ज. ज. त्वयानेनपुनः ७ क. – ट. सर्वाङ्गशोभना ८ क. – ट. कामरूपाणां ९ ङ. झ ट कागतिर्मम. १० घ. ङ. झ. ट. यूयमेवास्यजानीत. क. ग. यूयमेवात्र. च. छ. ज. ज. यूयमेवहि. ११ ङ. झ ट . अहमप्यति १२ ङ. झ. ट. नैवजानाभिकोह्यहं. १३ क. ख. दृढं. ङ. झ. ट. द्रुतं. ग. भयात्. १४ ड. झ० ट. भीमंरावणायन्यवेदिषुः क. भीमंव्याख्यातुमुप. १५ ङ. झ. टं. तेनैवाद्भुत १६ क. ज. वीर्येण १७ ङ. झ. ट. देवी, १८ क. ङ. ज – ट. लक्ष्यते. १९ क. घ. ङ. झ, ट, पत्राढ्यं च छ ज ञ. शोभाढ्यं. २० ङ. छ. झ ञ रूपस्योग्रं. २१ ग. ङ. ट. वनंतेन. ●