पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i १५४ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ तद्वनं मथितैर्वृक्षैचि सलिलाशयैः ॥ चूर्णितः पर्वतायैश्च बभूवाप्रियदर्शनम् ।। १६ ।। नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ॥ ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ॥ न बभौ तद्वनं तत्र दावानलहतं यथा ॥ १७ ॥ व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ १८ ॥ लतागृहै चित्रगृहैश्च नाशितैर्महोर गैर्यालमृगैश्च निर्घुतैः ॥ शिला गृ है रुन्मथितैस्तथा गृ है : प्रनष्टरूपं तद्भून्महद्वनम् ॥ १९ ॥ सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना ॥ जाता दशास्यप्रमदावनस्य कर्बलाद्धि प्रमदावनस्य ॥ २० ॥ सं तस्य कृत्वाऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ॥ युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाँस्थितः कपिः ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ हनुमताऽवभञ्जने संभ्रान्तपक्षिकुलकोलाहलैर्वृक्ष भङ्गरवैश्च प्रबुद्धामीराक्षसीभिःसीतांप्रति हनुमत्स्वरूपादिप्रश्नः ॥ १ ॥ सीतया कैतवेनस्वस्य तदपरिज्ञानोक्तौ राक्षसीभीरावणायत निवेदनम् ॥ २ ॥ राषणचोदितैरशीतिसंख्याकैः किङ्करनाम कै राक्षसै स्तोरणस्थंहनुमन्तंप्रति युद्धायाभियानम् ॥ ३ ॥ हनुमता रामादिजयोद्घोषणेनसह स्वनामनिर्देशेनस्वस्थ रामदूतत्वो दोषणपूर्वकं सकलकिङ्करराक्षससंहरणम् ॥ ४ ॥ ततः पक्षिनिनादेन वृक्षभङ्गवनेन च ॥ बभूवुत्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥ १ ॥ ।। १५ ।। पर्वतामैः क्रीडापर्वतात्रैः ॥ १६–१७ ॥ रावणप्रमदावनस्य | "डयापोस्संज्ञाच्छन्दसोर्बहुलम्” व्याकुलावरणा: आवरणादुपनाव्याकुलाः । विह्वला: इति बहुलवचनाद्रस्वाभावः | दशास्यप्रमदान स्त्रिय इव ॥ १८ ॥ व्यालमृगैः श्वापदादिहिंस्रमृगैः । वनस्थलीत्यत्र शिलापुत्रकस्य शरीर मितिवदुपचारा- निर्घुतैः पीडितैः । गृहैः केवलगृहै: ॥ १९ ॥ शो- त्षष्ठी । प्रमदावनस्य सीतारूपप्रमदापालकस्य | वन- च्यत इति शोकः । प्रतानं विततिः । अशोकं स्थली कपेर्बलाद्विह्वला शोकलताप्रताना च जाता । अशोच्यं लताप्रतानं यस्यास्सा अशोकलताप्रताना । अशोकलतेत्युपलक्षणं ॥ २० ॥ अर्थपतेः राज्ञो राव- दशास्यप्रमदावनस्य भोगवर्धनेन रावणवनितारक्ष- णस्य | मनसः व्यलीकं अप्रियं पीडनं वा । "अलीकं कस्य । प्रमदावनस्य अन्तःपुरोद्यानस्य | सा वनस्थली त्वप्रियाकार्यवैलक्ष्यानृतपीडने” इति निघण्टुः।युयुत्सुः तृणगुल्मलतादिविशिष्टप्रदेश: । कर्बलाद्धि विह्वला योद्धुमिच्छुः । तोरणं उद्यानबहिरं । " तोरणोस्त्री लुलिता शोकलताप्रताना च जाता । यद्वा शोकल- बहिर्द्वारं " इत्यमरः ॥ २१ ॥ इति श्रीगोविन्दराज ताशोकरताः । रलयोरभेदः । अप्प्रताना: अप्सु विरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख् प्रताना: कमलकह्लारादयोऽस्यां सा शोकलताप्र- सुन्दरकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ ताना । म्लानजलजेति यावत् | दशास्यप्रमदावनस्य उतशब्दो वार्थे । “ उताप्यर्थविकल्पयोः ” ति० पर्वतायैः उपलक्षितमितिशेषः ॥ १६ ॥ शि० विह्वला: अशोकलताप्रतानाः विस्तृताशोकलताःयस्यांसा वनस्थली । प्रमदस्य उत्कृष्टमदस्य अवनंरक्षणंयस्मिंस्तस्य । नित्यंमद विशिष्टस्येत्यर्थः । दशास्यप्रमदावनस्य रावण स्त्रीसमूहस्य | कपेर्बलात् शोकरूपलताप्रतानःलता विस्तारोयस्यांसा जाता ॥ २० ॥ इत्येकचत्वारिंशःसर्गः ॥ ४१ ॥ [ पा० ]१ ख. घ. बभूवाद्भुतदर्शनं. ङ. च. ट. बहुधाप्रियदर्शनं. झ. बहुधाप्रियदर्शमैः. २ ङ. झ. ट. लतायुतैः. ३ ङ. ट. सादितैर्व्यालैर्मृगैरार्तरवैश्चपक्षिभिः ४ क. र्व्याघ्रमृगैश्च ५ ङ. झ ट ततस्सकृत्वाजगतीपतेर्महान्कपिः ६ ग. बहुभिर्निशाचरैः ७क. ग. — चं. झ. ञ. ट. माश्रितः