पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 श्रीमद्वाल्मीकि रामायणम् । १४४ आनृशंस्य परो धर्मस्त्वत्त एव मया श्रुतः ॥ ४१ ॥ जानामि त्वां महावीर्य महोत्साहं महाबलम् || अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् || भर्तारं संसमुद्राया धरण्या वासवोपमम् ॥ ४२ ॥ एवमस्त्रविदां श्रेष्ठः सत्यवान्बलवानपि ॥ किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ ४३ ॥ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥४४॥ तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः ॥ किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ४५ ॥ भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ॥ कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ४६ ॥ यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥ सुराणामपि दुर्धर्षी किमर्थं मामुपेक्षतः ॥ ४७ ॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ॥ समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ॥ ४८ ॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ ४९ ॥ स्वच्छोक विमुखो रामो देवि संत्येन मे शपे || रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ ५० ॥ र्थनवत्संश्लेषशायां तवात्यन्ताभिमतोधर्म:क इति | न्तपौ इतः पूर्वेप्रतिपक्षनिर्दहनं कुर्वन्तौ । एवंभूतावपि मयाष्टृष्टे परदुःखं चेत्तदसहिष्णुत्वमेव परमो धर्म तौ मां प्राणपर्यन्तं रक्षणप्रवृत्त्यर्हदशां प्राप्तां इति ममाभिमतं तथैवमत्स्वभाव इतित्वयारहस्योद्भे- मां नावेक्षेते इति यत्न कटाक्षयतइतियत् अस्यनि- दनंकृतं । त्वत्तएव नतु दूतमुखेन मया श्रुतः । इदं मित्तं तयोर्वा मयि वा किंचिद्भवितुमर्हति । तत्र श्रवणमात्रपर्यवसायिजातं नत्वनुष्ठानपर्यवसायीतिरा- तद्विषये तादृशनिमित्तप्रसक्तिर्नास्ति सामर्थ्यपरन्तप- मंपृच्छेतिभावः । एवं पृच्छन्त्याः सीतायाः प्रत्युत्तरं त्वादिदर्शनात् । परिशेषान्ममैव पापं अस्य निमित्तं दिशतोरामस्यच कोभिप्राय इतिचेदुच्यते । एतस्य भवितुमर्हति । यद्वा ममैव " द्विषन्तः पापकृत्यां" संश्लेषस्यविच्छेदोभवतिचेत् किंकरिष्यामीति कातर- इत्युक्तरीत्या अन्यतो नागतमित्यर्थः । किंचित् हि तया पृष्टवती । सोपि मद्विरहक्लेशेन काम्यन्तीं त्वां वयं सर्वज्ञाः अस्माभिरज्ञातं किंचिद्भवितुमर्हति । न कदाचिदपि पश्येयमित्युक्तवान् । अयमर्थोप्यरण्य - महत् प्रारब्धफलतयाऽनुभवं विना दुष्परिहरं । काण्डे अध्यहं जीवितं जह्यामिति लोकप्रघट्टिकादौ | अस्ति न संशय: । कार्ये सति कारणे किमस्ति दर्शितः ॥ ४०-४१ ॥ अपारपारं दुरधिगमपारं संदेहः । यद्वा किंचिदनिर्वचनीयं । महदुष्कृतमस्ती- असीममित्यर्थः । दुरधिगमगुणसीममित्यर्थो त्यनेन " किं त्वामन्यत वैदेहः " इत्यादिनोक्तो भग- ।। ४२ – ४३ ॥ प्रतिसमाधितुं प्रतिबद्धं ॥ ४४ ॥ वदपचारः । उक्तंहि " कीदृशं तु मया पापं पुरा संभ्रमः भाववृत्तिः ॥ ४५ – ४६ ॥ उपेक्षत: देहान्तरे कृतं " इति । देहान्तरे नालशरीरे ॥ ४८ ॥ उपेक्षेते. । यदि तौ संगतावितिशेषः ॥ ४७ ॥ समर्थौ साश्रु यथा तथा भाषितं उक्तं ॥ ४९ ॥ त्वच्छोकवि- विरोधिवर्गमुन्मूल्य मद्रक्षणानुगुणशक्तिमन्तौ । पर- मुख: त्वच्छोकेन विमुखः विषयान्तरपराङ्मुखः । 'इवदृश्यते ममतनुरितिशेषः ॥ ४० ॥ शि० ननुतवरक्षणेममन किंचित्प्रयोजनमित्यत आह—आनृशंस्य मिति । आनृशंस्यं निर्हे- तुककृपा परोधर्मः इतित्वत्तएवमयाश्रुतं । एतेन प्रयोजनाभावेपिस्वकृपयापालयेतिसूचितं ॥ ४१ ॥ रामानु० अपारपारं पर समाप्तौ " इतिधातोर्निष्पन्नत्वादत्रपारशब्देनकर्मसमाप्तिरुच्यते । अपाराः पाराः कर्मसमाप्तयोयस्यसतथोक्तः । निरवधिकापदानइत्यर्थः ॥ ४२ ॥ ति० प्रतिसमीहितुं प्रतिभटसयास्थित्वा निरोद्धुमित्यर्थः । प्रतिसमाधितुमितिपाठान्तरं । तत्रार्षवंशरणं ॥ ४४ ति० ममसं इतिपाठे ममप्राप्तयेसंभ्रमइत्यर्थः ॥ ४५ ॥ वा 66 [ सुन्दरकाण्डम् ५ [ पा०] १ ङ. झ. ट. श्रुतं. २ घ. सागरान्तायाः. सत्ववान् ४ ट मोचयसि. ५ ङ. झ. ट. प्रतिसमीहितुं. ३ ङ. झ. ट. बलवान्सत्ववानपि ख. ग. घ. च. छ. ज. नं. ६ ङ च ज झ ट वाविन्द्र. ७ ग. मन्येमहदस्ति ८ क. यन्मामुपेक्षेतां. ग. यन्मा॑नावेक्षेतां. ९ ख• तदाऽब्रवीत्. १० क. ख. घ. ङ. च. ज.-ट, सत्येनते. ११ क, ङ, झ. न, ट, दुःखाभिपन्नेतु. ग. घ. दुःखाभिभूतेच. ● +