पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४३ स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ३४ ॥ न शर्म लब्ध्वा लोकेषु तमेव शरणं गतः ॥ ३५ ॥ च परिधूनं विषण्णं च सं तमायान्तमब्रवीत् || मोघं कर्तुं न शक्यं तु ब्रह्ममस्त्रं तदुच्यताम् ॥ ३६ || हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत ॥ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् || दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ ३७ ॥ J स रामाय नमस्कृत्वा राज्ञे दशरथाय च || विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ३८ ॥ मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् || कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ ३९ ॥ सँ कुरुष्व महोत्साहः कृपां मयि नरर्षभ || त्वया नाथवती नाथ ह्यंनाथा इव दृश्यते ॥ ४० ॥ 66 66 आनृशंस्यविषयव्यवस्थास्तीति तैस्त्यक्त इत्यर्थः । | प्रातिकूल्यैकनिरतं भूमौ निपतितं देवजातितया एतदङ्गीकारे वयमपि संसर्गदोषेण नश्येम | अस्मा- भूमिमस्पृशन्तमपि भूमौ पतितं । भूमौ दुष्पुत्रं पितरि भिस्त्यागेऽनन्यगतिकत्वाद्राम एनं स्वीकरिष्यतीति | शिक्षमाणे स यथा मातुः पादयोः पतति तथापतत् । तैस्त्यक्तः महर्षिभिः “ यो विष्णुं सततं द्वेष्टि तं शरण्य: सर्वावस्थास्वपि शरणवरणाहः । शरणागतं विद्यादन्त्यरेतसं " इति विष्णुद्वेषेण चण्डालत्वात् । अनन्यगतिकतया स्वमुपागतं । वधार्हमपि रामसि- ' चण्डाल : पक्षिणां काकः " इत्युक्तेश्च । चण्डालो द्धान्तेनापि वधाई । काकुत्स्थ: कृपया पर्यपालयत नास्मद्वादमागच्छेदिति त्यक्तः । एवं रक्षकान्तरादर्श - कुलोचितस्वभावेन रक्षितवान् । कृपया अस्मदाद्या- नात् " नष्टगजो घटमप्यन्वेषते " इति न्यायेन रब्धं कार्य प्रबलकर्मणा न समाप्यते । तथा तेनार- स्वैरविवृतद्वारान्सर्वान्गृहान्गत इत्याह —त्रींल्लोका- ब्धमपि कृपया न पूर्यत इति भावः ॥ ३४ – ३५ ॥ न्संपरिक्रम्य परिक्रम्य एतदेव नवकृत्वो गतः । संप- परिधूनं परितप्तं । तदुच्यतामित्यनन्तरं । हिनस्तु, रिक्रम्य गृहस्थैरविज्ञाततया कवाटमूलेषु लीनश्चेत्यर्थः । दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत् " इत्यर्धमनुस अपि कदाचित्कृपैषामुत्पद्येतेति मत्वा पुनःपुनर्गत | न्धेयम् ॥ ३६ – ३७ || दशरथाय स्वलोकस्थतया इत्यर्थः । अमुं निष्कास्य कवाटबन्धनं सर्वैः कृतमि - त्यर्थः । ततः किं कृतमित्यत्राह - तमेव शरणं गतः । रक्षकत्वेन प्राप्तापेक्षया हिंसकत्वेन स्थितस्य मुखमेव शीतलमित्यवस्थितः । अतस्तमेव शरणं गतः । " यदिवारावणस्स्वयं " इत्येवं स्थितो हि राम: तमेव सर्वलोकशरण्यमेव । तमेव दोषो यद्यपि न त्यजे- यमिति स्थितं । शरणं गतः निवासं गतः । न तूपा- यतया गतः । “ निवासवृक्षः साधूनां " इत्युक्तेः ॥ ३३ ॥ स तमिति ॥ सः रक्षणैकस्वभावः । तं इतिध्वनितं | वायसः तदन्तर्गतः ॥ २८ ॥ ति० दर्भसंस्तरात् पूर्वमेव मित्रभूताय || ३८ ॥ समुदीरितं प्रमुक्तं । हरत् अहरत् ॥ ३९ ॥ सः परदुःखं दृष्ट्वा न सहामहे | इत्युक्तवान् | त्वं महोत्साह: एतदनुष्ठानपर्यन्तं कुर्वन मयि अत्यन्तदुःखितायां कृपां परदुःखासहिष्णुत्वं । प्रकाशयितुमर्हसि । नरोत्तम एवंनकरोषिचेत्तव नरोत्तमत्वस्यहानिरेवस्यात् । तस्मादेतद्वचनमनुष्ठान- पर्यन्तंकृत्वा मां जीवयित्वा तवनरोत्तमत्वं परिपाल- येतिभावः । अनाथाइव अनाथेव । आर्षो गुणाभावः । आनृशंस्यं परो धर्मः | नावारोपणानन्तरं वेतनाभ्य । एकमितिशेषः ॥ ३० ॥ स० ब्राह्ममस्त्रं दर्भान्तर्गर्भितं । . तदुच्यतां एतेनवध्यमुच्यतां भार्गववदितिभावः | रामानु० तदुच्यतामितिप्रश्नानन्तरं हिनस्तिस्मसदक्षिणमितिवचनादत्र- लक्ष्यत्वेनदक्षिणाक्षिप्रदानपरंप्रतिवचनंका केनकृतमित्यवगम्यते ॥ ३६ ॥ ति० सः दक्षिणाक्षि अस्यसंहार्यभववित्युक्तः । परिरक्षितः परिरक्षितवान् । आत्मानमितिशेषः । स० प्राणेभ्यः प्राणार्थं दत्वास्थितः । परिरक्षितः रामेणेतिशेषः ॥ ३७॥ ती० एवंहनुमतेरा मैकसंवेद्यमभिज्ञानमभिधायदुःखावेशाद्राम मेवबुद्धिस्थंसंबोध्यसोपालंभंप्रार्थयते-मत्कृतइत्यादिनासार्ध- चतुष्टयेन | ति० कस्मात्क्षम से इत्यवान्तरवाक्यान्तेइत्युक्त व ती तिब्रूही तिवाक्यशेषोद्रष्टव्यइतिकतकः ॥ ३९ ॥ शि० अनाथा- [ पा० ] १ क. ग़. ङ. - ट. विवर्णच. २ झ ट . पतमानंतमब्रवीत्. ३ घ. च. - ञ. मोघमस्रं. ४ घ. च. –ञ• ब्राझंकर्तु. ५ ख काकमात्रेतद्ब्रह्मास्त्रं झ ट काकमात्रेऽपि ६ ङ. झ ञ. माऽहरत्त्वत्तः. ७ क. त्वंकुरुष्व. ८ ग. ङ. झ. ञ ट महोत्साहां. ९ ख. घ. च. अनाथेवहि.