पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ समां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा || आशीविष इव क्रुद्धः श्वसन्वाक्यमभाषत ।। २५ ।। केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ॥ कः क्रीडति सरोषेण पञ्चवक्रेण भोगिना ॥ २६ ॥ वीक्षमाणस्ततस्तं वै वायसं समुदक्षत || नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ २७ ॥ पुत्रः किल स शक्रस्य वायसः पततां वरः ॥ धरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ २८ ॥ ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः || वायसे कृतवान्क्रूरां मतिं मतिमतां वरः || २९ ॥ सदर्भ संस्तराद्र्ध ब्राह्मणास्त्रेण योजयत् ॥ स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥ ३० ॥ स तं प्रदीप्तं चिक्षेप दर्भ तं वायसं प्रति ॥ ततस्तं वायसं दर्भः सोम्बरेऽनुजगाम ह ॥ ३१ ॥ अनुसृप्तस्तदा काको जगाम विविधां गतिम् || लोर्केकाम इमं लोकं सर्वे वै विचचार ह ॥ ३२ ॥ स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ॥ त्रील्लोकान्संपरिक्रम्य तमेव शरणं गतः ॥ ३३ ॥ ८८ सुप्तः तत्त्वानुगुणैव हि सुप्तिरपि । परन्तपः शयनमेव | ततया प्रथमं पितरं रक्षकं गतः तेन त्रैलोक्याधि सकलशत्रुनिवर्तनक्षममित्यर्थः । सुप्तः श्रीमान् । लोके पतिना च त्यक्तः । “इन्द्रो महेन्द्रस्सुरनायकोवा” इति स्थानगमनशयनादिदशायां रूपवानिवलक्ष्यतेकश्चित् । तस्यासमर्थत्वोक्तेः । परित्यक्त: त्यागोपि नापाततः संशयने प्रकाशितप्रच्छन्नदोषतयाजुगुप्सितोभवति । बुद्धिपूर्वं त्यक्तः । “ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे अयंतु शयनावस्थायामेवनीराजनाकर्तव्या दृष्टिदोष- कुलं त्यजेत्” इति न्यायात् । यद्वापरित्यक्तः भार्यापु परिहारायेत्येवंस्थितः ॥ २४ ॥ वितुन्नां दारितां त्रादिभिस्सह व्यक्तः । चकारेण माता समुच्चीयते । ॥ २५ ॥ पञ्चवक्रेण व्यात्तमुखेन । पचि न केवलं हितपरेण पित्रा प्रियपरयामात्रा च परि- विस्तारे " इत्यस्मात्पचाद्यच् । कार्यातिशयद्योतनार्थं त्यक्तः । “ सीता नारी जनस्यास्य योगक्षेमं विधास्य- वा पञ्चसङ्ख्याकवक्रत्वोक्तिः । नागनासोरु नागह- ति " इति स्वरक्षकभूतायामपि सापराधत्वादिति स्तोरु । कुपितपञ्चवक्रीडासमं तवस्तनविदारणमि- भावः । पित्रपेक्षया मातुर्वात्सल्यातिशयात्तामेव तिभावः ॥ २६–२७॥ ननु वायसमात्रे किमर्थ- प्रथमं गच्छति स्म ततः पितरं । पित्रा त्यागवचना- मस्रं मुक्तमित्याशङ्ख्याह – पुत्र: किलेति ॥ इदं न्मात्रा त्यागः सिद्ध एवेति चकारेण सूचितम् । रक्षणानन्तरं तेनैवोक्तमिति ज्ञेयं । किलेति प्रसिद्धौ । पितृभ्यां त्यागेपि बान्धवा न त्यज्यन्ति । किं पितरौ इन्द्रपुत्रवेन प्रसिद्धो जयन्त एव वायसरूपेणागत सर्वथा त्यक्ष्यत इति तैरपि व्यक्त इत्याह – सुरैश्च । इत्याहुः । वायसरूपोन्यः पुत्र इत्यप्याहुः ॥ २८– “ कस्य बिभ्यति देवाञ्च जातरोषस्य संयुगे " इति २९ ॥ संस्तरात् आस्तरणात् । गृह्य गृहीत्वा । अस्त्रेण रामनयने रक्ते तेपि बिभ्यति हि । एवं पूर्वजाती अस्त्रमन्त्रेण । योजयत् अयोजयत् । अभिमन्त्रितवा- यैस्त्यक्तत्वेपि परिगृहीतपक्षिरूपसजातीयैः किं व्यक्त नित्यर्थ: । द्विजं काकं ॥ ३०- ३१ ॥ अनुसृप्तः इत्यपेक्षायां तथेत्याह – चकारेण । " पक्षिणोपि अनुसृतः । विविधां गतिं विविधं स्थानं । लोककामः प्रयाचन्ते सर्वभूतानुकम्पिनं ” इति पक्षिणामपि लोकयितृकामः । रक्षकापेक्षीत्यर्थः ॥ ३२ ॥ भगव- शरण्यत्वात् । स्वनायकगरुडस्वामित्वाच्च पक्षिमि व्यतिरिक्ता बान्धवाभासा न रक्षका इत्याह – स रपि परित्यक्तः । स महर्षिभिः । पित्रादिबन्धूनामर- पित्रेति । सः पुरुषकारभूतायामपि कृतापराध: । क्षकत्वेपि आनृशंस्यप्रधाना महर्षयो रक्षिष्यन्तीति स: आर्द्रापराधः । पित्रा च परित्यक्तः अस्त्रक्षतिभी- गतः । तैरपि प्रकामं दूरदर्शिभिः परित्यक्तः । ति० तदा स्खनयोर्वितुन्नांमांक्रुद्धः । अनेन पूर्वपर्यायेकेवलंरामः काकचेष्टावुद्ध्यापरिहास मेव कृतवानितिसूचितं ॥ २५ ॥ ति० शऋपुत्रः जयन्तः । सतुवायसः | वायसरूपधारीत्यर्थः । धरान्तरंगतः भूमिबिलंप्राप्तः । शीघ्रगतौ पवनस्यसमः | धंरान्तरचारित्वंतु पवनादस्य विशेषः । नहिवायुस्तत्संचारीतिकतकः । ननुसावधानजनशरीरस्य का क कर्तृक विदारणंलो केनदृष्टमिति कोऽयमीदृशःकाकइतिहनुमतःशङ्कांदूरीकुती - इति । शकस्यपुत्रः । एतेन रामपराक्रमपरीक्षार्थेशक्रप्रेरणयैवायमागत [ पा० ] १ क. – ट. समवैक्षत २ झ दर्भसंस्तरात्. ३ ग. ङ. झ. ट. ब्रह्मणोत्रेण. ४ क. ङ. ट. त्राणकामः ५ ङ. झ, ट, सर्वेश्च, ६ ङ, झ, ट, परमर्षिभिः "