पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

B. १४१ सर्गः ३८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तापसाश्रमवासिन्याः प्राज्यमूलफलोदके || तसिन्सिंद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ १३ ॥ तस्योपवनषैण्डेषु नानापुष्पसुगन्धिषु ॥ विहृत्य सलिलॅक्किन्ना तवाङ्के समुपाविशम् ॥ १४ ॥ ततो मांससमायुक्तो वायसः पर्यतुण्डयत् || तमहं लोष्टमुद्यम्य वारयामि स वायसम् ॥ १५ ॥ दारयन्स च मां काकस्तत्रैव परिलीयते ॥ न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १६ ॥ उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पॅक्षिणि ॥ त्रस्यमामे च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७ ॥ त्वयापहसिता चाहं क्रुद्धा संलज्जिता तदा ॥ भक्षगृध्नेन काकेन दारिता त्वामुपागता ॥ १८ ॥ आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ॥ क्रुध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता ॥ १९ ॥ बाप्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ॥ लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ २० ॥ परिश्रमात्प्रसुप्ता च राँघवाङ्केऽप्यहं चिरम् || पर्यायेण प्रसुप्तव ममाङ्के भरताग्रजः ॥ स तत्र पुनरेवाथ वायसः समुपागमत् ॥ २१ ॥ ततः सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम् || वायसः संसाऽऽगम्य विदेदार स्तनान्तरे ॥ २२ ॥ पुनः पुनरथोत्पत्य विददार स मां भृशम् ॥ ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ॥ २३ ॥ ब्रायसेन ततस्तेन बलवत्लिश्यमानया || स मया बोधितः श्रीमान्सुखसुप्तः परन्तपः ॥ २४ ॥ ॥ तस्मिन्देशे तापसाश्रमवासिन्या: तापसाश्रमे वसन्त्या | पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थमङ्कादु- मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियंप्रति त्वं ब्रूयाइति त्थानमनुधावनं च कृतं देव्येत्यवगम्यते ॥१८–१९॥ योजना ॥ १२–१३ ॥ रामाय सीतया वक्तव्यं बाष्पेति रामाङ्के केवलं स्थितांस्मि । तदा काको मां वचनं हनुमन्तं प्रत्युच्यते - तस्येत्यादि ॥ १४ ॥ किंचिदारयत् । तं दृष्ट्वा तत्पलायनार्थं स्वयमायासं मांससमायुक्त: मांसप्रतिलुब्धः । “आयुक्तकुशलाभ्यां कुर्वन्तीं तदशक्त्या रुदन्तीं मां रामः परिहासपूर्वकं च—" इत्यत्र आयुक्तशब्दस्य तात्पर्यपरतया व्याख्या- सान्त्वितवानित्यर्थः । अनेन स्वरक्षणे स्वयं प्रवृत्तश्चे- नात् । लोष्टं मृत्पिण्डं | पर्यतुण्डयत् पर्यखण्डयत् । दीश्वर उपेक्षते स्वयमप्रवृत्तौ स रक्षतीति द्योतितम स्तनान्तर इति शेष: । " तुडि तोडने " इत्ययं ||२० - २३|| सः निखिललोकविदितनिरतिशयसौ- धातुचौरादिकः ॥ १५ ॥ परिलीयते अन्तर्हितो न्दर्यप्रसिद्धः । मया बोधितः । मयैवाहंहता स्वापका- भवति स्म । बलिभोजनः काकः ॥ १६ ॥ उत्कर्षन्त्यां लिक श्रीविशेषाननुभवात् । लोके कश्चित्संचारदशायां च रशनां काकोत्सारणार्थमिति शेषः ||१७|| भक्षगृ- सुन्दरइव भाति शयने दुर्लक्षणादिभिर्दोषादृश्यन्ते नेन भक्षलोलुपेन । दारिता विदारिता | त्वामुपागता न तथायं । श्रीमान् स्वापकालिक श्रीरुच्यते । सुख- ती० तवाङ्केसमुपाविशमिति । ननुहनुमन्तमुद्दिश्याभिज्ञानंवक्तुमुपक्रान्तादेवीरा मंसंबोध्य किमर्थ कथयतीति चेत् सत्यं । मध्यम- भिज्ञानंवक्तुमुपक्रान्तात्वामेवाभिमुखीकृत्यएवमुत्तरंप्रादादितिहनुमतारामायवाचयितुमितिनदोषः ॥ १४ ॥ ति० सः लदनुभव- सिद्धः । समायुक्तः विकाराभियुक्तःसन् पर्यतुण्डयत् । स्तनान्तरइतिशेषः । यद्वा मांससमायुक्तः मांसेच्छायुक्तइत्यर्थः ॥ १५ ॥ ति० तत्रैवपरिलीयते वार्यमाणोपिनदेशान्तरंगच्छतिस्म । नचमांसात् मांसविदारणात् । भक्षार्थी उपारमत् । यद्ययंवस्तो- नमांसात्युच्यते तदेत्थंयोज्यं । सवायसः मांसात् भक्षार्थीव । इवाध्याहारः । ल्यब्लोपेपञ्चमी । मांसमुपगृह्यभक्षार्थीव । यद्वा मांसभोजनेभक्षार्थीवपुनःपुनर्विलेखनान्नविरराम ॥ १६ ॥ ति० त्वयिस्खपति मयिजाग्रत्यामित्यर्थः । सुप्तप्रबुद्धां राघवासुवा ततःप्रबुद्धां । अतएव राघवाङ्कादुत्थितां । वायसः पुनरागम्यस्तनान्तरे विरराद व्यलिखत् ॥ २२ ॥ [ पा० ] १ क. ङ. झ ट सिद्धाश्रिते. २ङ झ ट मन्दाकिन्याविदूरतः क. च. छ. अ. मन्दाकिन्यास्त्वदूरतः ३ झ खण्डेषु. ४ क. ग. ङ. झ. सलिलेक्किन्नोममा समुपाविशः ५ ख. ङ. च. ज.-ट. पक्षिणे. ६ ङ. झ ञ ट संसमाने. ७ क. ग. —ट. त्वयाविहसिता. ८ ङ. ज झ ट ततःश्रान्ताऽहमुत्सङ्गमासीनस्यतवाविशं. ९ ङ. झ. परिश्रान्ताच्चसुप्ताहे. १० क. ग. ङ. — ट. राघवाङ्केऽस्म्यहं. ११ ग. च. छ. ज. समुपागम्य १२ कु. विररादस्तनौभृशं• झ. विररादस्तनान्तरे. १३ क च छ मयाप्रबोधितः.