पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । अष्टत्रिंशः सर्गः ॥ ३८ ॥ हनुमता रामप्रत्यायनायाभिज्ञानंयाचितयासीतया तंप्रति काकासुरवृत्तान्तस्याभिज्ञानत्वेन निवेदनचोदनां ॥ १ ॥ तथा हनुमन्तंप्रति रामलक्ष्मणयोः क्रमेणाभिवादनकुशल प्रश्ननिवेदन चौदन पूर्वकं मासद्वयस्यसंकेतसमयावशिष्टत्वेष्येकमासप र्यन्तमेव स्वेनप्राणधारणप्रतिज्ञानेनस हाभिज्ञानान्तरत्वेन तस्मिन्स्वचूडामणि दानम् ॥ २ ॥ १४० [ सुन्दरकाण्डम् ५ ततः स कपिशार्दूलस्तेन वाक्येन हेर्षितः || सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १ ॥ युक्तरूपं त्वया देवि भाषितं शुभदर्शने || सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २ ॥ स्त्रीत्वं न तु समर्थ हि सागरं व्यतिवर्तितुम् || मामधिष्ठाय विस्तीर्ण शतयोजनमायतम् ॥ ३ ॥ द्वितीयं कारणं यच्च ब्रवीपि विनयान्विते || रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ४ ॥ एतत्ते देवि सदृशं पत्यास्तस्य महात्मनः ॥ का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५ ॥ श्रोष्यते चैव काकुत्स्थः सर्वे निरवशेषतः || चेष्टितं यत्त्वया देवि भाँषितं मम चाग्रतः ॥ ६ ॥ कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया || स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ ७॥ लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ॥ सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ॥ ८ ॥ इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना || गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ ९ ॥ यदि नोंत्सहसे यातुं मया सार्धमनिन्दिते || अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ १० ॥ एवमुक्ता हनुमता सीता सुरंसुतोपमा || उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११ ॥ इदं श्रेष्ठ मभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ॥ शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ १२ ॥ तच्छ्रुत्वा तेन वाक्येन हर्षितः वाक्यमुवाच ||१|| | फणितं | मम प्रत्युत्तरत्वेन कथितं च ॥ ६ ॥ बहुभिः युक्तरूपं युक्ततरमित्यर्थः । प्रशंसायां रूपप् । प्राश - कारणैः बहुभिरुपायैः । स्नेहप्रस्कन्नमनसा स्नेहशिथि- स्त्यंचात्र प्रकृत्यर्थवैशिष्टयं | स्त्रीस्वभावस्य भीरुत्वादेः । लमनसा ॥ ७ ॥ लङ्कायाइति दुष्प्रवेशलङ्काप्रवेशे साध्वीनां पतिव्रतानां । विनयस्य वृत्तस्य ॥ २ ॥ दुस्तरसागरतरणे च मम शक्तिरस्तीति ज्ञापयितुमेव विस्तीर्ण मामधिष्ठाय शतयोजनमायतं सागरं मुक्तमित्यर्थः ॥ ८ ॥ रघुबन्धुना रघुवंश्येन । व्यतिवर्तितुं ततु । स्त्रीत्वं न समर्थ हि । स्त्री न " सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समा : " इत्य- समर्थेत्यर्थः । यद्वा सागरस्य शतयोजनं आयतं मरः | रघुवंश्यानां बन्धुना तत्कीर्तिसंपादकेनेत्यथः । विस्तीर्ण च मामधिष्ठायापि स्त्रीत्वं व्यतिवर्तितुं अप- समानेतुं संगमयितुं | इच्छामि ऐच्छं ॥ ९–१० ॥ गन्तुं । न समर्थ हि । सागरस्य शतयोजनं यावत्ता - बाष्पप्रप्रथिताक्षरं बाष्पेण विनिताक्षरं । एकान्तवृ वदायतं तथा विस्तीर्ण च मामधितिष्ठन्त्या अपि तव त्तान्तस्मरणाद्वाष्पः ॥ ११ ॥ इदमित्यादिश्लोकद्वय- स्त्रीत्वं भीरुत्वं नापगच्छतीत्यर्थः ॥ ३–५ ॥ त्वया मेकान्वयं || चित्रकूटस्य पादे चित्रकूटप्रत्यन्तपर्वते । चेष्टितं उद्वन्धनादिकं । भाषितं रावणं तृणीकृत्य | मन्दाकिन्या अदूरे सिद्धैराश्रिते प्राज्यमूलफलोद के ती० यद्वा स्त्रीत्वमित्यत्र स्त्रीइतिच्छेदः । समर्थमिति लिङ्गव्यत्यय आषः । स्त्रीभूता त्वं सागरंव्यतिवर्तितुंनसमर्थासीत्यर्थः । स्त्रीणांभीरुस्वभावत्वात्तत्तुभूषण मेवेतिभावः । सागरस्यनिवर्तितुमितिपाठे सागरस्ययादृक्छतयोजनंतावदायतं विस्तीर्णमपिमामधि- ष्टायनिवर्तयितुं उपगन्तुं स्त्री त्वं नसमर्थ नसमर्थेतियोजना ॥ ३ ॥ ति० ईदृशंवचनं त्वयासहनयास्यामीत्येतद्वचनं त्वद्भिन्नाई• श्यामापदिईदृशं वचनं काब्रूयात् ॥ ५ ॥ ति० चेष्टितं व्यापारः विलापादिरूपः । कारणैर्बहुभिरुपपन्नंयत्वयाममातोभाषितं तत् रॉमाप्रेउच्यमान्गुण केन मयाईरितं । काकुत्स्थोनिरवशेषतः श्रोष्यत इत्यन्वय इतिकतकः ॥ ६-७ ॥ स० श्रेष्ठं झटितिरामस्यसं- देहनिवर्तकत्वात् ॥ १२ ॥ [ पां० ] १ ङ. - ट. तोषितः २ घ. स्त्रीस्वभावानां. ५ ङ. -ट. भाषितंचममाप्रतः ६ ङ. झट. रघुनन्दिना. ज.ट, पदे. ३ ङ. झ. ट. स्त्रीलान्नलं समर्थासि. ४ क. – ट. संसर्गमिति. ७ च छ ज ञ साकं. ८ क. ग. घ. च. छ. तदा ङ