पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् १४५ कथंचिद्भवती दृष्टा न काल: परिशोचितुम् ॥ इमं मुहूर्त दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ॥ ५१ ॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ त्वदर्शनकृतोत्साही लेङ्कां भस्मीकरिष्यतः ॥ ५२ ॥ हत्वा च समरे क्रूरं रावणं सहबान्धवम् || राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ॥ ५३ ॥ ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ सुग्रीवो वाऽपि तेजस्वी हरयोपि समागताः ॥ ५४ ॥ इत्युक्तवति तसिंच सीता सुरसुतोपमा || उवाच शोकसंतप्ता हनुमन्तं प्लवङ्गमम् ॥ ५५ ॥ कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥ तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।। ५६ ॥ संजय सर्वरत्नानि प्रिया याश्च वराङ्गनाः ॥ ऐश्वर्य च विशालायां पृथिव्यामपि दुर्लभम् ॥ ५७ ॥ पितरं मातरं चैव समान्याभिप्रसाद्य च ॥ अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ ५८ ॥ आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ॥ ५९ ॥ सिंहस्कन्धो महाबाहुर्मनस्त्री प्रियदर्शनः ॥ पितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ ६० ॥ ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहु भांषिता ॥६१ ॥ । किं- प्रत्युत त्वय्येव दत्तचित्त इत्यर्थः ॥ ५० ॥ इमं मुहूर्त | चाभिवादय | अहं तं शिरसा प्रणतवत्यस्मीति तम- अस्मिन्मुहूर्ते | सप्तम्यर्थे द्वितीया || ५१ – ५५ ॥ भिवादय | प्रणिपातंकुर्वित्यर्थः । कथं नायिका नाय- मनस्विनी लोकभर्तारं सुषुवे । लोके स्त्रियः इहलोक- कं शिरसा प्रणमेदितिचेत् आचारप्रधानजनककुलन- परलोकयोः स्वरक्षणार्थं पुत्रान् सुवते नैवं मेश्वश्रूः । न्दिन्यैवमनुष्ठितमिति किमत्र प्रमाणं प्रष्टव्यं। प्रणय- मनस्विनी विपुलमनस्का । सर्वलोकरक्षकः पुत्रो मे रोषेणैवमाहेति चेन्न । हनुमद्वचनेन तस्य शान्तत्वात् । भवेदिति व्रतमनुष्ठाय लोकोपकाराय पुत्रं सूतवती । एवंभूतः कौसल्यासंकल्पः कथं मोघस्स्यात् । अहमत्र नस्यादिति चेंत, ममार्थ इत्यस्योभयत्रान्वयात् । पूर्व- ननु ममार्थे मत्कार्यसिद्ध्यर्थं तं प्रणमेत्यर्थः लोके न किमन्तर्भूता । तं ममार्थे सुखं पृच्छ । अस्मद्रक्षणं न मया प्रायै तञ्चिन्ता तस्यैव । अस्मत्त्व- रातु विलम्बासहिष्णुतया | तस्मात्तत्सत्ता चेन्मद्रक्ष- मया प्रणतमिति प्रणमेत्यस्य स्वरसत्वात् ॥ ५६ ॥ णस्य न कापि हानिः । अतस्तत्सत्तैवास्माभिराशा- स्रजश्चेति ॥ सन्तीति शेषः । स्रगादयः सन्ति पृथिव्यां स्यते । तेन तस्य सुखमस्ति किमितिमया पृष्टमिति दुर्लभमैश्वर्यमप्यस्ति । तथा पितरं मातरं चैव वद । एवंच लोकवदस्माभिश्च तस्मात्किंचिदपेक्षितंचेत् संमान्य सुमित्रा येन सुप्रजाः सः राममनु प्रव्रजित: लोकैर्यत्कार्य तत्कार्यं मयापि कार्यमित्याह – शिरसा | ॥५७-५८|| आनुकूल्येन भक्त्येत्यर्थः ॥ ५९॥ समा- |मत्र मया पृष्टमिति पृच्छेत्यर्थस्यावश्यकत्वादत्रापि शि० यस्मात्कथंचिद्भवतीदृष्टा मयेतिशेषः । अतः इमंमुहूर्त आरभ्येतिशेषः । दुःखानामन्तंद्रक्ष्यसि । किंच दुःखानामन्तं विध्वंसकं इमं आगामिन॑मुहूर्तद्रक्ष्यसि अतः परिशोचितुंकालः समयोन ॥५१ ॥ तनि० लोकेस्त्रियःस्वजीवनदशायांपोषकंपर- त्रोत्तारकंचपुत्रमभिलषन्ति । कौसल्यातु विपुलमनस्कतयासर्वलोकरक्षकंपुत्रं प्रार्थ्यव्रताचरणेनलब्धवती तत्प्रार्थना विकलाकिं । अहं लोकशब्दान्तर्भूतानभवामिकिं । जलसमीप स्थित सस्यस्य शुष्कतावत्सर्वावस्थास्वप्यनुसृतायाममरक्षणेतत्प्रार्थनासंकुचिताकिं । तंममार्थेसुखंपृच्छ । ममरक्षणंनप्रार्थनीयं तस्यमनसितिष्ठत्येव । किंतु त्वयातस्य सुखजनकेनभाव्यं । तस्यावस्थाने अस्मद्रक्षणं भविष्यतीतितदेवाशास्यते | शिरसाचाभिवादय | अग्निसाक्षिकंगृहीत पाणिनाचरक्षणकार्य तन्नक्रियते | इतरसाधारण्येनवारक्षणं क्रियतां । तैत्कियते तन्मयाप्यभिवादनंक्रियतेइत्यस्मदर्थमभिवादनंकुरु ॥ ति० ममार्थे मत्प्रतिनिधित्वेनेत्यर्थः ॥ ५६ ॥ ति० लक्ष्मणः पूर्वमारीचवधायगतेरामेतत्पृष्ठगमनाय सम्यक्कृत पारुष्यइतिज्ञात्वातस्य विमोचनप्रवृत्त्युपेक्षामाभूदितिविशिष्यकुशलप्रश्नं बृहीत्याह — स्रजश्चेति । दुर्लभ मित्यत्र त्यक्त्वेत्यनुकर्षः ॥ ५७ ॥ [ पा० ] १ ङ. झ. ट. दुःखानामन्तंद्रक्ष्यसिशोभने २ ङ. झ. ट. लोकान्भस्मी• ३ क. – ट. खांपुरींप्रतिनेष्यति. ४ घ. इत्युक्तासाहनुमता. ५ ख – ट. सीतापुनरथाब्रवीत्. ६ इदमर्ध ख. –ट. पाठेषुनदृश्यते ७ क. ग. च. छ. विसृज्य. ८ घ. संमान्याभिप्रणम्यच. ग. परित्यज्यप्रसाद्यच. ९ क. घ. च. छ. ज. ल. भाषितुं. वा. रा. १६७