पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वारमीकिरामायणम् । इतीय देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा || श्रोतुं पुनस्तस्य वचोभिरामं रामार्थयुक्तं विरराम रामा ॥ ३१ ॥ सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः || शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥ ने त्वामिहस्थां जानीते रामः कमललोचने || तेन त्वां नानयत्याशु शचीमिव पुरन्दरः || ३३ ॥ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ॥ चमूं प्रकर्षन्महतीं हरृक्षगणसंकुलाम् ॥ ३४ ॥ विष्टम्भयित्वा वाणौघैरक्षोभ्यं वरुणालयम् || करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ ३५॥ तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः || स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ३६॥ तवादर्शनजेनायें शोकेन से परिप्लुतः ॥ न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ३७॥ मलयेन च विन्ध्येन मेरुणा मन्दरेण च || दर्दुरेण च ते देवि शपे मूलफलेन च ॥ ३८ ॥ यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् || मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ ३९ ॥ क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ || शतक्रतुमिवासीनं नकपृष्ठस्य सूर्धनि ॥ ४० ॥ [ सुन्दरकाण्डम् ५ 46 यस्य प्रवृत्तिं शृणुयां शृणोमि । तावजिजीविषेयं | मध्ये हनुमान्न वक्तुमारभतेति भावः । उक्त्वा स जीवेयं । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं तदीयाश्च तयाभिवर्धन्ते तथोक्त्वा । श्रोतुं पुनस्तस्य जीवनमिहाभिधीयते । रामः न मांसं राघवो वचोभिरामं स्ववचनानुरूपोत्तरं श्रोतुं । रामार्थयुक्तं भुङ्क्ते ” इत्युक्तरीत्या भोजनं, “ अनिद्रः सततं रामः ” रामप्रयोजनयुक्तं रामरूपाभिधेययुक्तं वा । विरराम इति निद्रां च हित्वा समुद्रं बवा समागच्छन् तापार्ते स्वयं चिरभाषणात्स्वामिन्यां भाषमाणायां मध्ये भृत्ये - प्रपां गते तस्यां भिन्नपानीयपात्रायां सत्यामिव मयि नोक्त्ययोगाच्च तूष्णींभूतस्यावकाशप्रदानमकरोत् । नष्टायां न जीवेत् । अतस्तदागमनपर्यन्तं मया जीवि- रामा पारंपर्ये विना साक्षाद्वचः सौन्दर्यदर्शनं रामेण न तव्यं परतन्त्रशरीरत्वात् । तदागमनानन्तरमपि यदि लब्धं हीति मुनिः खिद्यति ॥ ३९१ – ३२ ।। रामः न जीविष्यामि तदेत्थं वदेदिति भावः । एतावत्पर्यन्तं जीवेयं क्षणमपि विना तामसितेक्षणामित्यध्यवसायी । वानरेति संबोध्य संप्रति दूतेत्याह - रामविषयप्रणय कथं नागच्छेत् । कमललोचने त्वन्नयनसौन्दर्य दर्पण - रोषस्य दूतपर्यन्तं व्यापनात् । तेन प्रहितः खलु | तलेपि किंन दृष्टवती भवती । एतत्सौन्दर्यवतीं कथं भवानपीति भावः । प्रणयरोषाभावपक्षेपि―न | त्वां विना स तिष्ठेत् । तेन अनेन हेतुना | आशु त्वां चास्येति ॥ अस्य माता चास्मिन्स्त्रेहात् मत्तः न नानयति । शचीं पुरन्दर इव । अनुहादहस्तगतां विशिष्टा मया न समा च । यथाहमस्मिन् स्निग्धा | शचीमिन्द्रः कंचित्कालमविज्ञाय ज्ञानानन्तरं यथा तथानान्यइत्यर्थः । एतदेवोत्तरार्धेन समर्थयति - आनीतवान् तथेति भावः ॥ ३३ ॥ मह्यं मम । तावदिति ॥ ३० ॥ इतीव पूर्व कतिपयानर्थान्विवि- व्यत्ययेन षष्ट्यर्थे चतुर्थी ॥ ३४ ॥ समुद्रं कथमति- च्योक्तवान् । संप्रति प्रणयधारासूक्ष्ममृषीणामपदं क्रमिष्यतीत्यत्राह - विष्टम्भयित्वेति ॥ विष्टम्भयित्वा हि तत इतीवेत्साह — देवी | वल्लभाया व्यवहारो स्तव्धं कृत्वेत्यर्थः ॥ ३५ ॥ स्थास्यन्ति प्रतिबन्धकत बहिष्ठानां न प्रतिभाति हि । वचनं महार्थं न केवलं येति शेषः ॥ ३६-३७ । गिरीणां स्वजीवनस्थान- बहिष्ठानां देशिकानामस्माकमपीत्यर्थ: । महार्थमि- त्वात्तैः शपति - मलयेनेति ॥ दुर्दुरो नाम मलयपरि- त्युक्तेः । तं वानरेन्द्रं । सुग्रीवस्य शेषत्वेभिषिक्तत्वेपि सरवर्ती चन्दनप्रभवः कश्चित्तः ॥ ३८ ॥ यथेति पारतत्र्ये हनुमानभिषिक्त इत्यर्थ: । मधुरार्थं माधुर्येण तथा शप इति पूर्वेणान्वयः ॥ ३९ ॥ नाकपृष्ठो नाम ती० नागराजस्य ऐरावतस्य । नाकपृष्ठस्येतिपाठे स्वर्गोपरीत्यर्थः ॥ ति० प्रनत्रणेगिरौविद्यमानमपि । इहृद्रक्ष्यसीत्यर्थः । नागष्टृष्ठस्यमूर्धनि ऐरावतोपरिस्थित मिन्द्र मिव मत्पृष्ठ गं रामंद्रक्ष्यसीत्यर्थः । शि० नागाः गजाः पृष्ठे पार्श्वेइत्यर्थः । यस्यतस्य ॥ ४० ॥ न [ पा० ] १ क हनूमान्वाक्यमब्रवीत्. २ क त्वामिहस्थांनजानीते ३ ग. ङ. - ट. कमललोचनः ४ ङ. झ. ट. परिपूरितः ५ ग. - द. मन्दरेणवतेदे विशपेमूल फलेनच। मलयेनचविन्ध्येनमेरुणादर्दुरेणच ६ ख. च. छ. नागराजस्य. झ. ज. ट. नागपृष्ठस्य. इं