पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हतेऽसुरे संयति शंबसादने कपिप्रवीरेण महर्षिचोदनात् ॥ ततोस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ ८९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ १३१ षट्त्रिंशः सर्गः ॥ ३६ ॥ हनुमता स्वस्मिन्नाश्वासदाढ्यय सीतायै श्रीरामाङ्गुलीयकदानम् ॥ १ ॥ तल्लाभहृष्टयासीतया हनुमच्छाघनपूर्वकंराम- लक्ष्मणकुशलादिप्रश्नः ॥ २ ॥ हनुमता सीतांप्रत्येतावत्पर्यन्तंरामस्थानागमनात्स्वस्मिन्न प्रीतिशङ्काजात कोपापनोदनाय रामानागमनस्य सीतावस्थानस्थानापरिज्ञान हेतुकत्वाभिधानम् ॥ ३ ॥ तथातस्यां रामस्य तद्विषयकप्रीत्यतिशय निश्चयजन- नाय सशपथरामशोकावस्थानप्रतिपादन पूर्वकं तत्प्राप्तयेरामप्रयत्नातिशयाभिधानेन तत्समाश्वासनम् ॥ ४ ॥ भूय एव महातेजा हनुमान्मारुतात्मजः || अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ १ ॥ वानरोऽहं महाभागे दूतो रामस्य धीमतः ॥ रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ २ ॥ प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना || समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि || [ इत्युक्त्वा प्रददौ तस्यै सीतायै वानरोत्तमः ] ॥ ३ ॥ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् || भर्तारमिव संप्राप्ता जानकी मुदिताऽभवत् ॥ ४ ॥ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् || अशोभत विशालाक्ष्या राँहुमुक्त इवोडुराट् ॥ ५ ॥ ततः सा ड्रीमती बाला भर्तृसंदेशहर्षिता || परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥ ६ ॥ गच्छत् ॥ ८४-८८ ॥ देवीनियुक्तार्थकरणे स्वस्य | यात् प्रणयकोपे प्रवृत्ते परस्परमालोकनभाषणादिविर- शक्तिरस्तीति द्योतयितुं स्वमाहात्म्यमाह -हत इति ॥ हृदशायां काङ्क्षिते भाषणे मानातिशयेन मौने कृते ततः असुरवधोपकारात् ॥ ८९ ॥ इति श्रीगोविन्द - रामोङ्गुलीयकं भूमौ च्यावयति स्म । तदा व्याजेन राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलका- च्युतमङ्गुलीयकमिति सीतयाभिहिते प्रणयकोपशैथि ख्याने सुन्दरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥३५॥ | ल्यात् परस्परसंश्लेषो भूयोप्यभूत् । एवं घटकभूतं | करविभूषणं भर्तारमिव संप्राप्ती अङ्गुलीयकदर्शनात्तस्य इत्थं संदेशकथनादिना देवीं विश्वास्याभिज्ञानाङ्गु- कान्तस्य करं स्मृतवती । तत्स्मृत्या बाहुं तत्स्मरणेन लीयकदानेन दृढं विश्वासयति – वानरोहमित्यादिना तद्विग्रहं । एवं भावनाप्रकर्षेण तं पुरस्स्थितमिव ॥२–३ ॥ गृहीत्वा देशान्तरादागतं बन्धुं दृष्ट्वेव मत्वा तमालिङ्गितवती । जननीबुद्ध्या मुनिस्संप्राप्ते- स्वयं गृहीतवती । प्रेक्षमाणा वर्तमानार्थेन शानचा वेत्याह । जननीकृतभोगस्यावर्ण्यत्वात् । जानकी दत्तदृष्टिं न विचालितवतीत्युच्यते सा पूर्व रावणत्वेन शोकहर्षाभ्यां क्वेष्टुमर्हे कुले जाता । मुदिताऽभवत् शङ्कितवती । भर्तुःकरविभूषणं पाणिग्रहणकाले इयमिदानीं मुदिता उदर्के किं भविष्यतीति न जान हस्तस्पृष्टमाभरणं । करविभूषणमित्यनेन भोगातिश- | इत्याहर्षिः ॥ ४-५ ॥ प्रियं कृत्वा संमानं कृत्वा ततः शंबसादनासुरवधप्रीतमहर्षेः ति० नहिरावणआत्मानंकथमपिक पिपुत्र इतिब्रूयादिति कपित्वनिश्चयायपुनःस्वजन्मानुवादः । प्रसादतइत्यर्थः । स० ततः मस्तितुस्तद्धननार्थंगमनानन्तरं । वायुप्रभवोस्मि तदवकाशे वायुनाजातोस्मि ॥ ८९ ॥ इति पञ्चत्रिंशःसर्गः ॥ ३५॥ ति० असि शीघ्रमेवभविष्यसि ॥ स० दुःखं तमआदिस्थं फलंयेषांते दुःखफला: राक्षसाः । क्षीणाः दुःखफलाय या निमित्तेन सातथा । दुःखरूपंयत्फलं तत्क्षीणंयस्यांसावा | एष्यन्निश्चयेनेदंवचनं || ३ || ति० हीमती अङ्गुलीयसांनिध्येभर्तृसांनिध्यादिव किं- चिल्लज्जावती । स० हीमती पत्यौयद्रत्यौन्नत्यंक पिरपिममापश्यदितिलज्जावती । प्रियंकृत्वा रावणादिविकल्पं विधूयप्रेमास्पद मे वकृत्वा [ पा० ] १ क. पाठेइदमर्धेदृश्यते . २ घ ङ. झ ञ ट बभूवहर्षोदग्रं. च. ख. बभूवहर्षितोदनं. ३ छ. राहुमुक्तेन्दुमण्डलं. ४ क. छ. झ. श्रीमती. ५ क. - ट. भर्तुस्संदेश ६ क. श्रुत्वा ७ क. ग. च. ज. ज. प्राशंसत.