पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ चतुर्दश समद्वन्द्वचतुर्दष्ट्रश्चतुर्गतिः || महोष्ठहनुनासच पञ्चस्निग्धोष्ठवंशवान् ॥ १९ ॥ दशपद्मो दशबृहन्त्रिभिर्व्याप्तो द्विशुलवान् || षडुन्नतो नवतनुखिभिर्व्याप्नोति राघवः ॥ २० ॥ (6 " 66 ॥ चातिदीर्घा चतुरङ्गुला च ग्रीवा सुदीर्घा भवतीह | व्यङ्गुलामको हस्त: किष्कुः । षण्णवत्यङ्गुलोत्सेध धन्या " इति ॥ त्र्यवनतः त्रीण्यवनतानि निम्नानि इत्यर्थः । षण्णवत्यङ्गुलोत्सेधो यः पुमान्स यस्यासौ व्यवनतः । तानि स्तनचूचुकपादरेखाः । दिवौकसः ” इतिब्राह्मपुराणवचनम् । चतुरसमः अत्र मिहिरः—“ पीनोपचितैर्निम्नैः क्षितिपतयश्चू- चत्वारः समा यस्य स चतुस्समः । ते च बाहुजानू- चुकैः स्तनैः सुखिनः । स्निग्धा निम्ना रेखा धनिनां रुगण्डाः । तदुक्तं ब्रह्माण्डे — " बाहुजानूरुगण्डाश्च तद्व्यत्ययेन निस्वानां” इति ॥ चत्वारि व्यङ्गानि हस्खानि चत्वार्यथ समानि च ” इति ॥ १८ ॥ चतुर्दशसम- यस्यासौ चतुर्व्यङ्गः । अत्र वररुचिः – “ग्रीवा प्रजननं द्वन्द्वः चतुर्दशसंख्यानि समानि द्वन्द्वानि यस्य सः । पृष्ठं ह्रस्वं जङ्घा च पूज्यते " इति । यद्वा चत्वारो तथात्र सामुद्रिकं । “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ व्यङ्गाः विकलाः यस्य सः चतुर्व्यङ्गः । ते च सिरा- च चूचुके । कूर्परौ मणिबन्धौ च जानुनी वृषणौ विकलः पादः रोमान्तरविकलो रोमकूप: दैर्ध्यविकलो कटी || करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स मेढ्रः मांसविकलो बस्तिः । अत्र नारद: - “ पादैः भूपतिः ” इति । चत्वारो दंष्ट्राकारा दन्ता यस्य स प्रस्वेदरहितैः सिराहीनश्च पार्थिवः । एकरोमा भवे- चतुर्दष्ट्र: । तदाह मिहिर: – " स्निग्धा घनाश्च द्राजा द्विरोमा पण्डितो भवेत् || त्रिरोमा चतूरोमा दशनाः सुतीक्ष्णदंष्ट्रा: समाच शुभाः " इति । च भवेद्भाग्यविवर्जितः। समपादोपविष्टस्य गुल्फं चतुर्गतिः चतुर्णी सिंहशार्दूलगजवृषभाणां गतिवि स्पृशति मेहनम् ।। यस्येश्वरं तं जानीयात्सुखिनं चैव गतिर्यस्य सः । “गजसिंहगती वीरौ शार्दूलवृषभो - मानवम् । निमसः संहतो बस्तिर्येषां तेसुखभागिनः " पमौ " इति बालकाण्डोक्तेः । महोष्ठहनुनासश्च इति । त्रिशीर्षवान् त्रिभिर्लक्षणैर्युक्तं शीर्षं तदस्यास्तीति ओष्टस्य महत्त्वं बन्धुजीवबिम्बफलारुणमांसलत्वं त्रिशीर्षवान् | तानि लक्षणान्यावर्ताः “ आवतंत्र - हनोस्तु परिपूर्णमांसलत्वं नासिकाया दीर्घतुङ्गत्वं । यरुचिरं यस्य शिरः स क्षितिभृतांनेता ” इति तथाच संहिता । “बन्धुजीवकुसुमोपमोधरो मांसलो कथनात् । यद्वा त्रिप्रकारं समवृत्तंछत्राकारं विशालंच | रुचिरबिम्बरूपधृत् । पूर्णमांसलहनुस्तु भूमिपस्तुङ्गतु- शीर्षमस्यास्तीति त्रिशीर्षवान् । अत्र नारदः – “सम- | ण्डरुचिराकृतिस्तथा " इति ॥ तुण्डशब्देन नासिको- वृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछत्रां महीं भुते | च्यते । पञ्चस्निग्धः पञ्च स्निग्धाः अवयवाः यस्य दीर्घमायुश्च विन्दति ” ॥ चतस्रः कलाः वेदाः यस्य सः । ते च वाक्यवक्रनखलोमत्वचः केशनेत्रद्न्तत्व- चतुष्कलः । अत्र शरीरलक्षणप्रकरणे कलाशब्दस्तत्सू- कूपादतलानि वा । अत्र वररुचिः :-" चक्षुस्नेहेन चकरेखापरः । अत्र नन्दी - " मूलेङ्गुष्ठस्य वेदानां सौभाग्यं दन्तस्त्रेहेन भोजनम् | त्वचः स्नेहन शयनं चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं रेखा पादस्नेहेन वाहनं " इति ॥ “ स्निग्धनीलमृदुकुचि- ज्ञेया द्विजन्मनां ” इति ॥ चतुर्लेख: ललाटे पादयोः तास्तथा मूर्धजाः सुखकरा: समं शिरः " इति पाण्योश्चतस्रो लेखा रेखा यस्य स चतुर्लेखः । “ललाटे मिहिरः । पूर्वे त्रिषु स्निग्ध इत्युक्तेः अत्र पञ्चस्निग्ध यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः । शतद्वयं शतं इतीदं मतभेदमाश्रित्योक्तं । अष्टवंशवान् अष्टौ वंशाः षष्टिस्तस्यायुर्विंशतिस्तथा” इति कात्यायन: । “यस्य | आयतावयवा यस्य सः आयताष्टावयव इत्यर्थः । पादतले वज्रध्वजशङ्खाङ्कुशोपमाः । रेखास्सम्यक्प्र- अत्र सामुद्रिकं । “पृष्ठवंशः शरीरं च हस्तपादाङ्गुली काशन्ते मनुजेन्द्रं तमादिशेत्” इति नारदः । “पाणौ करौ । नासिका चक्षुषी कर्णौ प्रजनो यस्य चायताः चतस्रो रेखाश्च यस्य तिष्ठन्त्यभङ्कुरा: " इतिब्रह्मा | इति ॥ प्रजनस्यायतत्वमार्जवं ॥ १९ ॥ दशपद्मः चत्वारः किष्कवः यस्य स चतुष्किष्कुः । चतुर्विंश | दशपद्माकारावयवाः यस्य सः दशपद्मः । “ मुखने- 66 । 66 र्वेदग्रहणेन रामोयाजुषइतिसूचयति ॥ १४ ॥ ती० द्विशुलवान् द्वौशुक्लौ शुद्धौ मातृपितृवंशौयस्यसः । तदुक्तं " द्वौशुक्लौतुशुभौ शुद्धौवंशौमातुः पितुस्तथा ” इति । ननुत्रिसमस्त्रिषुचोन्नतः । 'त्रिषुस्निग्धनिभिर्व्याप्तः' इत्युक्तंप्रा । इहृतुचतुस्समःषडुन्नतःपञ्च