पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i S सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । संत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतः || देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ २१ ॥ भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ॥ अनुरागेण रूपेण गुणैश्चैव तथाविधः || [ स सुवर्णच्छवि: श्रीमात्राम: श्यामो महायशाः ] ॥ २२ ॥ ताँबुभौ नरशार्दूलौ त्वदर्शनसमुत्सुकौ || विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसंगतौ ॥ २३ ॥ त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् || ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ २४ ॥ ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले | आतुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ २५ ॥ वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् || परिचर्यामहे राज्यात्पूर्वजेनवरोपितम् ॥ २६ ॥ ततस्तौ चीरवसनौ धनुःवरपाणिनौ ॥ ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २७ ॥ स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः || अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २८ ॥ ततः स शिखरे तसिन्वानरेन्द्रो व्यवस्थितः ॥ तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ २९ ॥ तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू || रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः ॥ ३० १२७ । तु त्रास्यजिह्वोष्ठतालुस्तननखा: करौ । पादौ च दशप - | अत्र मतभेदेनोक्तेर्न पुनरुक्तिः । मतभेदश्रवणं च झानि पद्माकाराणि यस्य च " इति । दश बृहत् दशबृ- रामस्य सकलशास्त्रोक्तमहापुरुषलक्षणपरिपूर्णत्वद्योत- हृदुवयवा यस्य सः । ते च – “ उरः शिरो ललाटं नाय | नव तनुः नव तनवः सूक्ष्मा यस्य । तानि च - च ग्रीवा बाह्वंसनाभयः । पार्श्वपृष्ठस्वराश्चेति विशा- केशश्मश्रुनखलोमत्वगङ्गुलि पर्वशफोबुद्धिदर्शनानि लास्ते शुभप्रदाः " इति सामुद्रिकं । " सूक्ष्माण्यङ्गुलिपर्वाणि केशलोमनखत्वचः । शेफच " शिरोललाटे श्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं येषां सूक्ष्माणि ते नरा दीर्घजीविनः " इति वर- पाणिपादौ च पृष्ठं दश बृहन्ति च " इति । त्रिमि- रुचिः । त्रिभिर्व्याप्नोति त्रिभिः पूर्वाह्नमध्याह्नापराह्रैः र्व्याप्तः “ त्रिभिर्व्याप्तिश्च यस्य स्यात्तेजसा यशसा कालै : धर्मार्थकामान् व्याप्नोति अनुतिष्ठतीति । तदुक्तं श्रिया ” इति ब्राह्मोक्तरीत्या त्रिभिर्व्याप्त: । द्विशुक्कुवान् ब्राह्मे | “धर्मार्थकामाः कालेषु त्रिषु यस्य स्वनिष्ठिताः” द्वौ दन्तनेत्रे शुक्ले यस्य सः द्विशुलवान् | षडुन्नतः इति ॥ २० ॥ संग्रहानुग्रह इति । संग्रह: अर्जनं । षट् उन्नता अवयवा यस्य सः । ते च – “ कक्षः अनुग्रहः फलदानं ||२१|| द्वैमात्रः सपत्नीपुत्रः ॥२२- कुक्षिश्च वक्षश्च घ्राणं स्कन्धो ललाटिका | सर्वभूतेषु २३ || मृगपतिं सुग्रीवं । पूर्वजेन वालिना | अवरो- निर्दिष्टा उन्नताङ्गाः शुभप्रदाः " इति वररुचिः । पितं राज्यादिति शेषः ॥ २४ – २६ ॥ पाणिनाविति स्निग्धःत्रिभिर्व्याप्नोतीत्युच्यते । सत्यं मतभेदमाश्रित्यो तत्वान्नदोषः । अन्येषामप्येवंविधानांसकलशास्त्रोक्त महापुरुषलक्षणानामेक सकलगुणारामोरामएवलक्ष्य मितिसूचनाय ॥ ति० नवतनुः नवसुसूक्ष्मः | तानिच - " सूक्ष्माण्यङ्गुलिपर्वाणिकेशरोमनखत्वचः । शेफश्चयेषांसूक्ष्माणितेनरादीर्घजीविनः ” इतिप्रोक्तंषङ्कं । मृदुश्मश्रुत्वंसूक्ष्मदृष्टित्वंसूक्ष्मबुद्धिवंचेतिनवसूक्ष्मत्वं । दृष्टेःसौक्ष्म्यं रत्नप- रीक्षान्तसूक्ष्मदर्शनचातुर्ये । बुद्धेः सूक्ष्मत्वं तत्वसाक्षात्कारसमर्थत्वं । त्रिभिर्व्याप्नोति धर्मार्थकामैः कालंयथोचितंव्याप्नोति । त्रिवर्गसे- वीत्यर्थः ॥ २० ॥ ति० संग्रहानुग्रहे संग्रहः धनबलादीनां । अनुग्रहः ताभ्यांप्रजारक्षणं । तदुभयनिष्ठः ॥ २१ ॥ रामानु० द्वैमात्रः द्वयोर्मांत्रोरपत्यंपुमान्द्वैमात्रः । “ मातुरुत्संख्यासंभद्रपूर्वायाः " इत्यण्प्रत्ययः । उकाराभावआषः । सुमित्रापत्यस्यलक्ष्मण- स्यद्वैमातुरत्वं जन्मप्रभृतिरामवत्कौसल्ययासंवर्धितत्वात् । ति० द्वैमात्रः राममात्रपेक्षयाद्वितीयामाता । तस्याअपत्यमित्यर्थः । भिन्नो- दरभ्रातेत्यर्थः । वैमात्रइतिपाठान्तरं ॥ २२ ॥ रामानु० परिचर्य परिचर्यांकृत्वा । आस्महे तिष्ठामइत्यर्थः ॥ ति० परिचर्या - महे | तड्यनावार्षौ ॥ परिचरामइत्यर्थः ॥ स० परिचर्यामहे सुग्रीवमुद्दिश्ययापरिचर्या सेवा तद्रूपे महेउत्सवेइत्यर्थः । स्थिताइ- तिशेषः । द्वितीयाषष्ठ्यर्थेवा ॥ २६ ॥ स० धनुःप्रवरपाणिनौ पणोव्यवहारएवपाण: । धनुःप्रवराभ्यांपाणोऽनयोरस्तीतितथा । “ नेतानश्वसमाख्यातः " इतिनानार्थपदमञ्जय | नान्तोवायंशब्दः ॥ २७ ॥ धनुःप्रवरपाणिनां नौ नायकावित्यर्थ इतिवा | [ पा० ] १ ङ. ज.. सत्यधर्मरतः २ ङ. झ ट रमितप्रभः ३ च. छ. ञ. अनुकारेण ४ ख. गुणैरपि. ङ. झ. ट. गुणैश्चापि ५ इदम ङ. झ. ट. पाठेषुदृश्यते ६ ग. उभौतौ. ७ घ. – ट. मस्माभिः सहसंगतौ ८ झ. ट. मूळेतु ९ ख. घ. प्रियवादिनं. १० ङ. झ. ट. वयंच. ११ क.ट. परिचर्यामहे. १२ ग. घ. प्रवरधारिणौ १३ क. ग. —ट. अभिडतो.