पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ श्रीमद्वाल्मीकिरामायणम् । [सुन्दरकाण्डम् ५ अहो धिरंदुष्कृतमिदं कथितं हि यदस्य मे ॥ रूपान्तरमुपागम्य स एवायं हि रावणः ॥ १० ॥ .तामशोकस्य शौखां सा विमुक्त्वा शोककर्शिता || तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥११॥ हनुमानपि दुःखार्ती तां दृष्ट्वा भयमोहिताम् ॥ अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् || सा चैनं भयवित्रस्ता भूयो नैवाभ्युदै ॥ १२ ॥ तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना || अब्रवीदीर्घमुस्य वानरं मधुरस्वरा ॥ १३ ॥ मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ॥ उत्पादयसि मे भूयः संतापं तन्न शोभनम् ॥ १४ ॥ स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् || जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ १५ ॥ उपवासकृशां दीनां कामरूप निशाचर || संतापयसि मां भूयः संतप्तां तन्न शोभनम् ॥ १६ ॥ अथवा नैतदेवं हि यन्मया परिशङ्कितम् || मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥ १७ ॥ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ॥ पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ॥ गुणात्रामस्य कथय प्रियस्य मम वानर ॥ १८ ॥ चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥ १९ ॥ अहो स्वग्नस्य सुखता याऽहमेवं चिराहता || प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥ २० ॥ स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् || पश्येयं नावसीदेयं स्वप्नोपि मम मत्सरी ॥ २१ ॥ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ न शक्योऽभ्युदयः प्राप्तुं प्रप्ताभ्युदयो मम ॥ २२ ॥ किंनु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् | उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ||२३|| संजातरावणमायास्मरणा पुनः शङ्कितवतीत्यर्थः ॥ ९॥ | अथवेति ॥ मया यत् परिशङ्कितं एतन्नैवं हि नैवमेव । मे मया । अस्य पुरतः यत्कथितं तत् दुष्कृतं अनुचितं कुत इत्यत आह - मनस इति ।। १७–१९ ।। इह कृतं । इदं अनालोच्य कथनं । धिक् । अहो इति रामदूतागमनमत्यन्तासंभावितमिति मत्वा पुनर्बहुधा खेदे । खेदहेतुमाह — रूपान्तरमिति । वर्तत इति शङ्कते - अहो इत्यादिना ॥ २० ॥ स्वप्नेऽपि यद्यहं शेषः ।। १० । यद्यपि पूर्वे शिंशुपाशाखावलम्बनमुक्तं वीरं । राक्षसीमध्यवासकृतं दुःखं स्वप्नदृष्टोपि निवर्त- तथापि शिंशुपाशाखा अशोकसंवलितेति क्वचिच्छि- यितुं क्षम इति वीर्यातिशयोक्ति: । राघवं सहल - शुपेत्युच्यते क्वचिदशोक इति । अतो न कश्चिद्दोषः क्ष्मणं । विश्लेषदशायामुभयोदर्शनात् स्वप्नदर्शनेप्युभ- ॥ ११ ॥ भयवित्रस्ता भयहेतुना वित्रस्ता || १२ – योर्दर्शनं भवेत् । यद्वा तदानीमुभयोर्विश्लेषात्तौ किं १३ ॥ मायावी स्वतएव मायावान् | अस्माया- परस्परं संयुक्तौ न वेति शङ्कते– पश्येयं नावसीदेयं । मेघास्रजो विनि: ” इति विनिप्रत्ययः । इदानीं मायां एवमुभयोस्स्वप्ने दर्शनेपि महद्दुःखं निवर्तेत । कथंचि- प्रविष्टः आश्रितः । स्वयं रावणस्सन् मम सन्तापमु- ज्जीवितं धारयेयं । स्वप्नोपि मम मत्सरी । मद्दशां त्पादयसीति यदि उत्पादयसीति यत् तत्सन्तापोत्पादनं विज्ञाय राम इव स्वप्नोपि मयि मात्सर्यं करोति ते न शोभनं । तवाप्यभीष्टविरहसन्तापो भविष्यती- || २१ – २२ ॥ एवं यथार्थस्वप्नपक्षौ निरस्य पुनश्च त्यर्थः ॥ १४ – १६ ॥ हनुमन्तं रावणमाशङ्कय तुरो विभ्रमपक्षानुत्प्रेक्षते - किंनुस्यादिति ॥ चित्त- तज्जनितमनःप्रसादमालोच्य तां शङ्कां निराचष्टे- मोहः रामक्षेमवार्ता श्रवणकुतूहलकन्दलितनिरन्तरचि- चनं कल्याणीत्यादिसीतावचनं ॥ ८ ॥ ति० चित्तमोहः निरन्तररामध्यानजनितस्तत्प्रेषित दूत दर्शनसंभाषणादिविषयोभ्रमः । वातगतिः भूतावेशादिजनितोभ्रमः | उन्मादोविरहिणांपित्तोद्रेकरूपावस्था विशेषजोभ्रमः । मृगतृष्णिका तद्वत्प्रत्यक्षोभ्रमः ॥ स० चित्तमोहः सर्वदारामध्यानात्तद्वत्तेनसहसंभाषणादिरूपोमनोविकारः । वातगतिः पिशाचव्यापारः । ऊषरभूमौजलवत्प्रतीतंमृग- 66 [ पा० ] १ ङ. ज. झ. ट. घिधिकृतमिदं. २ ङ. झ. ट. शाखांतु. घ. साशाखां. ३ ख. ग. दुःखार्तस्तां. ४ च.―ट. भयसंत्रस्ता. ५ क. ङ. छ. – ट. नैनमुदैक्षत. ६ ग. ङ – ट. रूपवान्. ७ ङ. झ. ट. एवहि. ८ ख. घ. ङ. झ. ट. संतापंतन्न- शोभनं॰ ९ घ. ब्रूहिरामकथांहिमे. १० ख. जातश्चा. क. ग. घ. प्रियश्चा.