पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सा तं दृष्ट्वा हॅरिश्रेष्ठं विनीतवर्दुपस्थितम् || मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ ७ ॥ सा वीक्षमाणा पृथुभुनव शाखामृगेन्द्रस्य यथोक्तकारम् ॥ ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ ८ ॥ सा तं समीक्ष्यैव भृशं 'विसंज्ञा गतासुकल्पेव बभूव सीता || चिरेण संज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ ९ ॥ स्ने मयाऽयं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ॥ स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ १० ॥ स्वप्नोपि नायं न हि मेस्ति निद्रा शोकेन दुःखेन च पीडितायाः ॥ सुखं हि मे नास्ति यतोसि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ ११ ॥ रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा बुवती तमेव || तस्यानुरूपां च कथां तैमर्थमेवं प्रपश्यामि तथा शृणोमि ॥ १२ ॥ अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ॥ विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ १३ ॥ मनोरथ: स्यादिति चिन्तयामि तथाऽपि बुद्ध्या च वितर्कयामि ॥ किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ १४ ॥ ।। ६–७ ।। वीक्षमाणा विचारयन्ती | ददर्श पुनर- प्रतिमाननेन ॥ ११ ॥ सदैव बुद्ध्या विचिन्त्य तमेव नुकूलोयं स्यादिति ददर्शेत्यर्थः । भुन वक्रमुखं । राममेव । वाचा ब्रुवती । तस्यानुरूपां विचिन्तितस्या- यथोक्तकारं आज्ञाकरं ॥ ८ ॥ विसंज्ञा मूच्छिता | भिवदनस्यानुरूपां । कथां तथा शृणोमि । तमर्थ गतासुकल्पा मृतप्राया । इवशब्दो वाक्यालङ्कारे । कथार्थमेवं प्रपश्यामि । एवं उक्तप्रकारेण जानामी- चिरेण संज्ञां प्रतिलभ्य कालेनैव प्रबोधकेन प्रबुद्धव- यन्वयः । तदर्थामिति पाठे अयमर्थः । तस्यानुरूपां तीत्यर्थ: । विकृतवानरवेषदर्शनेन मूच्छिता पुनः रामकीर्तनस्यानुरूपां । तदर्थो स रामोर्थोभिधेयो कालेन प्रबुद्धेत्यर्थः ॥ ९ ॥ स्वप्ने स्वप्नस्थाने | स्वप्ने यस्याः तां ॥ १२ ॥ उक्तमर्थं विवृणोति — अहं हीति वानरदर्शनं बन्धु विनाशकरमिति भावः ॥ १० ॥ ॥ १३ ॥ प्रथमं इदं रामनामकथयितृदर्शनं मनोरथः एवं दर्शनस्य स्वप्नत्वं संभाव्य पुनर्याथार्थ्यमाह - अभिलाषमात्रमिति चिन्तयामि । तथापि तथा स्वप्नोपीति || स्वप्नाभावे हेतुमाह - नहि मेस्ति चिन्तायां सत्यामपि । बुद्ध्या वितर्कयामि मनोरथो निद्रेति । निद्राभावे हेतुः – शोकेनेत्यादिः । एवं प्रतिब- न भवतीति विचारयामि । किं कारणमिति चेत् तस्य न्धकेन निद्राभावमुक्त्वा सुखरूपहेत्वभावाच्च न मनोरथस्य रूपं नास्ति । अयं वानरस्तु सुव्यक्तरूपश्च निद्रेत्याह—सुखंहीति । इन्दुपूर्ण प्रतिमाननेन पूर्णेन्दु- मां वदति च । तस्मान्मनोरथो न भवेदेवेत्यर्थः - दुर्निरीक्ष्यंचेतिमत्वा पुनरपिमायैवेयमितिभयान्मुमोह ॥ ४ ॥ ति यथोक्तकारं कामाज्ञाकरं | यद्वा यथोक्तवेष्टितार्जुनवस्त्राद्या- कारं । छान्दसोहखः ॥ स० यथोक्तकारं वेष्टितार्जुनवस्त्राकारंवा | उपसर्गाणांचधातुलीनार्थबोधकत्वेनाङ्गिकलोविकारशब्दएवा- कारवाची ॥ ८ ॥ शि० तं हनूमन्तं | समीक्ष्य रावणत्वेन वितर्क्य । गतासुकल्पा विपन्नाचेष्टारहिताबभूव । चिरेण किंचिद्विलंबतः संज्ञांप्रतिलभ्यचिन्तयामास ॥ ९ ॥ ति० दृश्यमानोऽयंखप्नोमयाविकृतएवदृष्टः । कुतस्तत्राह - शाखामृगइत्यादि । एवंदु- [ पा० ] १ ङ. झ. ट. हरिवरं. २ च. छ. झ. ज. ट. दुपागतं, ३ ग. घ. च. – ट. पिङ्गप्रवरं महाई. क. कीशप्रवरं महाई. ४ ङ. ट. विपन्ना. ५ क. ग. च. – ट. चैवं. ख. चित्तेसाचिन्तयामास ६ क. ख. ग. ङ. -ट. खप्नो. ७ ख. स्वप्नोनचायं. ८ ग. – छ. झ ञ ट . यतोविहीना. ९ ख. विचिन्त्यबुद्ध्यासदैव १० ङ. झ ट तस्यानुरूपंचकथांतदर्थी. ११ख. तदर्थेत मेवपश्यामि.