पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ श्रीमद्वाल्मीकिरामायणम् । निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य || स्वयं प्रहर्ष परमं जगाम सर्वात्मना राममनुसरन्ती ॥ १८ ॥ सा तिर्यमूर्ध्व च तथाप्यधस्तानिरीक्षमाणा तमचिन्त्यबुद्धिम् ॥ ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकत्रिंशस्सर्गः ॥ ३१ ॥ [ सुन्दरकाण्डम् ५ द्वात्रिंशः सर्गः ॥ ३२ ॥ सीतया शिशुपायांदृष्टस्यहनूमतःस्वाप्नत्वबुद्ध्या स्वप्मेवानरदर्शन स्थानर्थहेतुतया दैवंप्रति रामादिकुशलप्रार्थना ॥ १ ॥ पुनः कारणाभावात्स्वमाद्यभावनिर्धारणेन ब्रह्मादीन्प्रति हनुमदुक्तस्ययाथार्थ्यसिद्विप्रार्थना ॥ २ ॥ ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा || वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिङ्गलम् ॥ १ ॥ सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् || फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ २ ॥ [ सोऽथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ॥ ] मैथिली चिन्तयामास विस्मयं परमं गता ॥ ३ ॥ अहो भीममिदं रूपं वानरस्य दुरासदम् || दुर्निरीक्ष्यैमिति ज्ञात्वा पुनरेव मुमोह सा ॥ ४ ॥ विललाप भृशं सीता करुणं भयमोहिता ॥ रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥ ५ ॥ रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ ६ ॥ 66 वक्रिम्णः पूर्वमुक्तत्वात् ॥ १७–१८ ॥ पार्श्व | सूरः सूर्य: । “सूरसूर्यार्यमादित्यद्वादशात्मदिवाकरा:" आकाशं भूमिं चावेक्षमाणा । अधस्तादित्यनेन यथा इत्यमरः । “सूरसूतोरुणोनूरु: " इत्युक्तेस्सूरस्य संबन्धी भूमिं भित्त्वा कश्चिन्नरः रामनामानि कीर्तयेत्तथान्य- सूर्यः । दिगादित्वाद्यत् । भवतापि संबन्धः विशेष त्रापीत्यपिना संभावनोच्यते । शिंशुपावृक्षस्याधस्ता- एव । यद्वा सूर्यशब्देन तत्संबन्ध्यरुणो लक्ष्यते त्तिर्यगूर्ध्वमिति वा । तमचिन्त्यबुद्धिं ददर्श | तद्वपुर- ' सूर्योरुणे च सूर्ये च " इति निघण्टुरस्तीत्याहुः वलोकनात्पूर्व तस्यहृदयमेवं परिच्छिनत्ति स्म । इह औचित्यादत्र सूर्योरुणः ॥ १९ ॥ इति श्रीगोविन्द लङ्कायां प्रविश्यावरोधाराममध्यप्रवेशेनायं निपुणतर- राजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलका- मतिरिति निश्चितवतीत्यर्थः । पिङ्गाधिपतेरमात्यं स्वर- ख्याने सुन्दरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१॥ विशेषेणायं वानरः । तत्रापि न स्वतन्त्रः । किन्तु स्वसजातीयस्य राज्ञः कस्यचिदमात्योयं । तद्राज्यका ततः शाखान्तरे लीनमित्यावश्लोकद्वयमेकान्वयं || र्यमेतद्धस्तगत मिति निश्चितवती । वातात्मजं रामप्रा- दृष्ट्वा पूर्व सामान्यतो दृष्ट्वा भयाञ्चलितमानसा सती हेतुभूतमत्प्राणनहेतुत्वेन सर्वप्राणिप्राणनहेतुत्वेन विशेषतो ददर्श | वेष्टितार्जुनवस्त्रं वेष्टिधवलवस्त्रं । वायुपुत्रोयमित्यवगतवती । सूर्यमिवोदयस्थं रामदि- तं पूर्वोक्तं ॥ १-५ | रुरोदेत्य ॥ मन्दं राक्षस्यः वाकरस्योदयसूचकमुदयगिरिस्थमरुणमिव स्थितं । | श्रुत्वा किमिदमिति विचारयिष्यन्तीति भनेनेति भावः । स० पिङ्गाधिपतेः पिङ्गाक्षस्वामिनः ॥ १९ ॥ इत्येकत्रिंशः सर्गः ॥ ३१ ॥ ति० लीनंदृष्ट्वा स्फुरन्तंदृष्ट्वा | चलितमानसा दृष्टरूपोऽयमपिमायामृगोवेतिचलितचित्ता ॥ स० विद्युतांसंघातः समूहः । सइ- वपिङ्गलस्तं ॥ १ ॥ स० विनीतवत् खार्थेवतिः । विनीताः सन्त्यस्येतिविनीतवान् | सचासाववस्थितश्च तंवा । अथवा विनीतं विनीतिः तद्वांश्वासाववस्थितवतं । यद्वा विनीतं विशिष्टनीतंवदतीतिसविनीतवदः विनीतवाग्मी | सचासौ वस्थितश्वतं ॥ ३ ॥ ति० वानरस्य निर्धारणेषष्ठी | जातावेकवचनं । वानराणांमध्ये इदंसलं जीवः | भीमं प्राकृतप्राणिभयावहं । रास २ क. ग. ङ.—ट. पाठेष्विदमर्धेदृश्यते. ३ ङ, टू. सत्वं, [ पा० ] १ ख. निरीक्षमाणातथाप्यधस्तात्तम चिन्त्य. ४ झ. ट. मिदंमला. ५ क. ङ. च. छ. झ ञ ट. सहसासीता. i