पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ३१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ॥ २ ॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् || पुण्यशीलो महाकीर्तिऋजुरासीन्महायशाः राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः ॥ चक्रवर्तिकुले जातः पुरन्दरसमो बले ॥ ३ ॥ अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः || मुख्यवेक्ष्वाकुवंशस्य लक्ष्मीवांल्लक्ष्मिवर्धनः ॥ ४ ॥ पार्थिवव्यञ्जनैर्युक्तः पृथुश्री: पार्थिवर्षभः ॥ पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥ ५ ॥ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ॥ रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥ ६ ॥ रक्षिता स्वस्य धर्मस्य जनस्य च रक्षिता ॥ रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥ ७ ॥ तस्य सत्याभिसंघस्य वृद्धस्य वचनापितुः ॥ सभार्यः सह च भ्रात्रा वीरः प्रत्राजितो वनम् ॥८॥ तेन तत्र महारण्ये मृगयां परिधावता || राक्षसा निहताः शूरा बहवः कामरूपिणः ॥ ९ ॥ जनस्थानवधं श्रुत्वा हँतौ च खरदूषणौ || ततस्त्वमर्षापहृता जानकी रावणेन तु ॥ वञ्चयित्वा वने रामं मृगरूपेण मायया ॥ १० ॥ ११५ स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ॥ आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥११॥ ततः स वालिनं हत्वा रामः परपुरञ्जयः ॥ प्रायच्छत्कपिराज्यं तत्सुग्रीवाय महाबलः ॥ १२ ॥ सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ॥ दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ॥ १३ ॥ अहं संपातिवचनाच्छतयोजनमायतम् || अस्या हेतोर्विशालाक्ष्या: सागरं वेगवान्तः ॥ १४ ॥ यथारूपां यथावर्णा यथालक्ष्मीं च निश्चिताम् || अश्रौषं राघवस्याहं सेयमासादिता मया ॥ १५ ॥ 'विररामैवमुक्त्वासौ वाचं वानरपुङ्गवः || जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ॥ १६ ॥ ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् || उन्नम्य वदनं भीरुः शिंपावृक्षमैक्षत ॥ १७ निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूयतेस्मिन्निति संश्रवः | | र्भेदोवगन्तव्यः ॥ २–४ ॥ पार्थिवव्यञ्जनैः राज- समीपं समीपे नहार । यद्वा पाठ्ये गेये च लक्षणैः ॥ ५–७ ॥ तस्य पितुर्वचनाद्वनं प्रत्राजित: मधुरमिति संवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा गतः । स्वार्थे णिच् ॥ ८ ॥ मृगयां परिधावता इन्द्रियेभ्यो निस्सृत्य विषयान्गृहीत्वा तदनन्तरं हि मृगयामुद्दिश्य परिधावता । अनेन लीलया खरादि- रसो जायते लोके अत्र न तथा यत्र शब्दसंसर्गो वधः सूच्यते ॥ ९ ॥ जनस्थानवधं जनस्थानरक्षोवधं । जायते तत्र रसो जायत इत्यतिशयोक्तिः । मधुरं ज्ञान- | अमर्षेणापहृता अमर्षापहृता । मृगरूपेण मृगसौन्द- मपि तद्वारा रसजनकं वाक्यं पूर्वापरनिरूपणं विना र्येण प्रशस्तमृगेण वा । " प्रशंसायां रूपप् स्वयं रसजनकं वैदेह्याः वैदेहीनिमित्तं | कुलानुरोधेन ॥ १०-१४ ॥ यथारूपां यादृशशरीरां | यथावर्णी देहेनिस्पृहाया: देहमपि दत्त्वा रसावहत्वमुच्यते यादृशरूपाम् । यथालक्ष्मीं यादृशकान्ति | राघवस्य ॥ १ ॥ वितरणविक्रमादिजनितत्वेन कीर्तियशसो- राघवात् ॥ १५ - १६ ॥ सुकेशी नीलसूक्ष्मकेशी । "" ॥ १ ॥ ति माययामृगरूपेण मारीचेनकरणेन | रामंवञ्चत्वेित्यर्थः ॥ १० ॥ ति० तस्याहेतोः तदन्वेषणहेतोः ॥ १४ ॥ ति० केशसंकृतं असंस्कारतः प्रकीर्णत्वात् ॥ १७ ॥ [ पां०] १ ङट महाकीर्तिरिक्ष्वाकूणांमहायशाः. क. ग. महाकीर्तिः प्रादुरासीन्महायशाः २ क. गुणैःश्रेष्ठः ३ क. व्यञ्जनोपेतः ४ क. ग. ट. वृत्तस्य. ५ ख. स्वजनस्याभि. क. ङ. – ज. ज. ट. स्वजनस्यापि ६ ङ. -ट निहतौ. ७ घ. सत्यपराक्रमः ८ ङ. च. झ ञ ट आयच्छत्कपिराज्यं तुसुग्रीवाय ९ ङ. – झ. ट. महात्मने. १० ङ. झट. विचिन्वन्तः ११ क. तिस्ततः. १२ घ. – ट. तस्याहेतोः. १३ ङ. - . समुद्रं. १४ ङ. झ. टं. यथालक्ष्मवतींचतां. च. ज. ज. यथालक्ष्मी विनिश्चितां. क. यथालक्ष्मींचतामपि. ज.-. शिशुपामन्ववैक्षत. १५ क. घ. ङ. झ. ट. मुक्त्वास. ग. च, छ. ज. ज. मुक्त्वातु. १६ ङ.