पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ र्भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ॥ विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३७॥ अर्थानर्थान्तरे बुद्धिनिश्चिताऽपि न शोभते ॥ [ यो हार्थे बहुधा वेद स समर्थोऽर्थसाधने ॥ ] घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ३८ ॥ न विनश्येत्कथं कार्य वैक्लव्यं न कॅथं भवेत् || लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९ ॥ कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा ॥ इति संचिन्त्य हनुमांचकार मंतिमान्मतिम् ॥ ४० ॥ राममलिष्टकर्माणं बन्धुमनुकीर्तयन् ॥ नैनामुद्वेजयिष्यामि तद्वन्धुँगतमानसाम् ॥ ४१ ॥ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ॥ शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ ४२ ॥ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् ॥ श्रद्धास्थति यथा हीयं तथा सर्व समादधे || ४३ ॥ इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ॥ मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिंशस्सर्गः ॥ ३० ॥ एकत्रिंशः सर्गः ॥ ३१ ॥ शिशुपास्थेनहनुमता मानुषभाषाश्रयणेन रामजननप्रभृतिस्वीयसीता दर्शनावधिसकलवृत्तान्तप्रतिपादनम् ॥ १ ॥ तच्छ्रवणेन हर्षविस्मयापनयासीतया सर्वतश्चक्षुश्चलनेनशिंशुपाशाखायां हनुमतोऽवलोकनम् ॥ २ ॥ एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ॥ संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ १ ॥ क्रोश तन्निमित्तराक्षसागमनादिः । सीताभिभाषणे | अथ सीतेत्यध्याहार्य | हनुमान् मे वाक्यं सीता कथं वानररूपेण पुरःस्थित्वाभिभाषणे ॥ ३६॥ भूताञ्चार्थाः केन प्रकारेण । शृणुयात्कथं नोद्विजेतेति विचार्य मति- निष्पन्नार्था: । विकृवं अविवेकिनं । दूतमासाद्य देश- |मान् प्रशस्तमतिः । मतिं तत्कालोचितकर्तव्यविषयां । कालविरोधिताः सन्तः सूर्योदये तमो यथा विनश्यति चकार निष्पादयामास ॥ ४० ॥ स्वबन्धुं राममनु: तथा विनश्यन्तीति संबन्धः ||३७|| अत्र विक्लवं दूत- कीर्तयन् “ लक्षणहत्वोः—" इति हेत्वर्थे शतृप्रत्ययः । मासाद्येत्यनु॒षंज्यते । अर्थानर्थान्तरे कार्याकार्यविषये | नैनामुद्वेजयिष्यामि एनां मद्रूपप्रदर्शनमन्तरेण रामस्य निश्चितापि स्वामिना सचिवैः सह निश्चितापि । कीर्तनेनैवानुद्विग्नांकरिष्यामीत्यर्थः । तद्वन्धुगतमानसां बुद्धिः विक्कुबं दूतमासाद्य न शोभते । अकिंचित्क- स चासौ बन्धुञ्च तद्वन्धुः रामः तद्गतमानसां ॥ ४१ राभिभवतीत्यर्थः । एतदे॒वोपपाद्यति — घातयन्तीति - ४३ ॥ जगतिपतेरिति दीर्घाभाव आषः जगा ॥ ३८ ॥ प्रागुक्ता दूतदोषास्स्वस्मिन्यथा न स्युस्तथा देति वक्ष्यमाणसर्गार्थसंग्रहः ॥ ४४ ।। इति श्रीगो- कर्तव्यमित्याह – न विनश्येदिति || कार्ये स्वामिकार्य विन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिल- कथं.केन प्रकारेण । न विनश्येत् । वैकुव्यं बुद्धिही- काख्याने सुन्दरकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३०॥ नता । मम कथं न भवेत् । समुद्रलङ्घनं कथं न वृथा भवेत् । तथा कर्तव्यमिति शेषः ॥ ३९ ॥ कथमिति चिन्तां चिन्तयित्वा चिन्तां कृत्वा कर्तव्यम यद्वा राक्षसानांमायिकत्वान्मायामयानि ॥ ३५ ॥ शि० भूताः सिद्धप्रायाः ॥ ३७ ॥ स० सुबन्धुं कदाप्यवियोगिबान्धवं तद्वन्धुः सः तद्रूपीबन्धुः । रामः तद्गतचेतनां तस्यरामस्यबन्धुराप्तःकोवाऽऽगच्छेदितितद्गतमानसांवा ॥ ४१ ॥ स ० जगतिपतेः भूपतेः । “ ङयापोःसंज्ञाछन्दसो: " इतिसंज्ञात्वात् “जाह्रविसूर्यकन्ययोः” इत्यादिवद्रस्खः । अजगतिपतेरितिवादः । अस् चतुर्मुखस्य गतिः उदरतोनिस्सरणं सद्गतिर्वाययासा अजगतिः रमा तस्याः पतिस्तस्येतिवा ॥ ४४ ॥ इतित्रिंशः सर्गः ॥ ३० ॥ स० चिन्तांचिन्तयित्वेतिपूर्ववत् । संवे संश्रूयतेशन्दोयत्रससंश्रवः अन्यानाकलनेनसीताऽऽकलनंयस्मिन् [ पा० ] १ ग. ज. भूतार्थाहि विपद्यन्ते. ङ – झ. ट. भूताश्चार्थाविरुद्ध्यन्ति २ इदमधे ख. पाठेदृश्यते च. छ. ज. न. विनश्येदिदंकार्य ४ ख. ङ. – ट. कथंमम. ५ क. मतिमुत्तमां. ६ ङ. झ. ट. सुबन्धुमनु. गतचेतनां. ८ ङ. झ ञ ट यथासीतातथा. ९ ङ. झ ट महामतिः. समीपप्रदेशे ३ ख. घ. ७. झ. ट.