पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः || वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ॥ ६ ॥ तस्याः पुनर्बिम्बफेलाधरोष्ठं स्वक्षि केशान्तमरालपक्ष्म ॥ वक्रं बभासे सितशुक्लैदंष्ट्रं राहोर्मुखाचन्द्र इव प्रमुक्तः ॥ ७॥ सा वीतशोका व्यपनीतर्तेन्द्री शान्तज्वरा हर्षविवृद्धसवा ॥ अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥ ८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० ॥ शिशुपाग्रावस्था नै वनखिलसीतावृत्तान्तमवगतवताहनुमता सीतायाआश्वासनानाश्वासनपक्षयोर्गुणदोषविमर्शनपूर्वकं समुचितसमयेसमाश्वासन निर्धारणम् ॥ १ ॥ हनुमानपि विश्रान्तः सर्वे शुश्राव तत्त्वत: || सीतायास्त्रिजटायाथ राक्षसीनां च तर्जनम् ॥ १ ॥ अवेक्षमाणस्तां देवीं देवतामिव नन्दने ॥ ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ २ ॥ यां कपीनां सहस्राणि सुबहून्ययुतानि च ॥ दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ३॥ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता || गूढेन चरता तावदवेक्षितमिदं मया ॥ ४ ॥ दिति भावः । स्थितायाः तिष्ठन्त्या इति वस्त्रसंसनानु- | शुकदन्तं | एकार्थे शब्दद्वयप्रयोगोतिशयज्ञापनाय | गुणावस्थोक्तिः । यद्वा वासस्स्स्रंसनं कान्तागमनसूच- यथा मुग्धमनोज्ञ इति । नीरन्ध्रत्वेन संसक्तशुकदंष्ट्र- कमिति भावः । शिखरदन्तत्वे सामुद्रिकम् – मिति वार्थः । “ षिञ् बन्धने " इत्यस्माद्धातोर्नि- “स्निग्धास्समानुरूपास्सुपङ्ख्यः शिखरिण: लक्ष्णा: । ष्ठा ॥ ७ ॥ व्यपनीततन्द्री निरस्तजाड्या | हर्षवि- दन्ता भवन्ति यासां तासां पादे जगत्सर्वं ” इति ॥ वृद्धसत्वा हर्षविकसितचित्ता | शुक्ले शुक्लपक्षे ॥ ८ ॥ “यासां शिखरिणो दन्ता दीर्घ जीवन्ति ताः स्त्रियः ” इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे इति च ॥ ५ ॥ अपरैः पूर्वोक्तशकुनैः । संबोधिता शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोन- सद्यः कान्तागमवार्ता भविष्यतीति बोधिता । त्रिंशस्सर्गः ॥ २९ ॥ वातातपक्कान्तं सम्यग्वातातपसंशोषितं । प्रनष्टं भूमा- वदर्शनं गतं । यद्वा प्रष्टं प्रकर्षेण कृशीभूतं । बीजं वर्षेणेव प्रतिसंजहर्ष | बीजस्य प्रहर्षो नाम अङ्कुरादि- सर्वे सर्ववृत्तान्तं | तर्जनं तर्जनवचनं ॥ १ ॥ चिन्तां भावेन स्थूलीभूय बहिर्निर्गमः ॥ ६ ॥ स्वक्षिश्रु चिन्तयामास चिन्तां चकार |॥ २ ॥ यामिति शोभनाक्षि भ्रूयुक्तं । केशा: अन्ते यस्य तत् केशान्तं । सर्ववानराभिलषितोर्थो मयैकेन लब्ध इति विस्मित- उपरिभागप्रकीर्णालकमित्यर्थः । सितशुदंष्ट्र अत्यन्त - वान् ॥ ३ ॥ इदं वक्ष्यमाणं । तावत् कार्येनं गृहकोटिषु । पक्केदाडिमबीजेच " इतिविश्वः ॥ ५ ॥ ति० सितशुक्लदंष्ट्रं स्फटिकादिसितपदार्थवच्छुक्लादंष्ट्रायत्रतत् । ती० सित- शुक्लदंष्ट्रं पतिबद्धधवलदन्तमित्यर्थः ॥ ७ ॥ इत्येकोनत्रिंशः सर्गः ॥ २९ ॥ विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च ती० विश्रान्तः विगतव्यापारः || स० सीतायागर्जितं विलापरूपं । त्रिजटायास्स्वप्नकथनरूपं । राक्षसीनांसीतातर्जनरूपमि- तिविवेक ॥ १ ॥ स० चिन्तां चिन्तनीयं । चिन्तयामास | देवींतां चिन्तां तदीयचिन्तांचावेक्षमाणश्चिन्तयामासेत्यन्वयोवा [ प ० ] १ ड–ट. संचोदिता. २ क. ङ. – ट. फलोपमोष्ठं. ३ क. शुक्लदन्तं• ४ ङ. — ट. तन्द्रा. ५ क. ख. ग. ङ. झ. ञ./ट. विबुद्धसत्त्वा. ६ क. घ, ङ, झ, ञ. ट. विक्रान्तः . ७ ङ. झ. राक्षसानां. ८ च. छ, ञ, ट, तर्जितं. ङ, झ. गर्जितं,