पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । एकोनत्रिंशः सर्गः ॥ २९ ॥ ग्रन्थकृता विशिष्यसीतायाःशुभशकुनप्रतिपादनम् ॥ १ ॥ सीतया शुभशकुनानांपुरोपलब्धफलकशकुनसाजा• फावश्यंभावनिर्धारणेन हर्षाधिगमः ॥ २॥ तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षी परिदीनमानसाम् ॥ शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ १ ॥ तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुलम् ॥ प्रास्पन्दतैकं नयनं सुँकेश्या मीनाहतं पद्ममिवाभिताग्रम् ॥ २ ॥ भुजव चार्वश्चितपीनेवृत्तः परार्ध्यकालागरुचन्दनाईः ॥ अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥ ३ ॥ गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ॥ प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे ॥ ४ ॥ शुभं पुनर्हेमसमानवर्णमीषद्जोध्वस्तमिवीमलाक्ष्याः ॥ वासस्स्थितायाः शिखरामदत्याः किंचित्परिस्रंसत चारुगात्र्याः ॥ ५ ॥ ११० [ सुन्दरकाण्डम् ५ श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरका- | विकृतित्वेन तद्दशाया एव नीराजना कर्तव्येत्येवं- ण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥ " स्थितां । निमित्तानि शुभानि भेजिरे । निमित्तानि तद्विषये शुभानि सूचयित्वा स्वसत्तां लेभिरे । नरं तथागतां रहस्यं च प्रकाशं चेत्युक्तरीत्या सर्वं यथा- श्रिया जुष्टमिवोपजीविनः । अर्थिनो हि लक्ष्मीकटा- घत्साक्षात्कृतवतो मुनेरपि तथाशब्दप्रयोगादित्थमिति क्षवद्विषये किंचित्कृत्य स्वप्रयोजनं लभन्ते । इमान परिच्छिद्य वक्तुमशक्यदुःखां । तां धर्मिस्वरूपातिरि- साक्षाल्लक्ष्मीविषये किंचित्कृत्य निमित्तस्वामित्वं यत्किंचिदतिशयरहितां । व्यथितां । “आशंसायां लेभिर इत्यर्थः ॥ १ ॥ शुभनिमित्तान्येवाह —- तस्या भूतवच्च ” इति निष्ठा । तथाच पूर्वोक्तं सर्व धर्मि- इत्यादिना ॥ अरालं वक्रं । कृष्णविशालशुक्लं मध्ये स्वरूपमात्रं । इतः परमेव व्यसनानि भविष्यन्तीति | कनीनिकायां कृष्णं सर्वतो विशालं शुभ्रं च 1 अभि- मन्यमानां । “समा द्वादश तत्राहं राघवस्य निवे- ताम्रं अभितस्तानं । प्रान्तरक्तमित्यर्थः । “प्रान्तरक्ते ने । भुजाना मानुषान्भोगान्सर्वकामसमृद्धिनी " च नेत्रे " इति पद्मिनीलक्षणात् ॥ २ - ३ ॥ तयोः इत्युक्तं भोगजातं सर्वमकिंचित्करमासीत् । दुःखमेव सुलक्षणवत्तया प्रसिद्धयों: ऊरुः वाम इत्य नुषज्यंते । निरूपकमासीत् । अनिन्दितां रामविरहे यथा स्थातव्यं सुजातः सुन्दरः ॥ ४ ॥ शिखरामदत्याः वृत्ताप्रदन्त- तथा स्थितां । एवमनवस्थाने निन्दितैव भवति । युक्तायाः । “ शिखरं निस्तुलं वृत्तं " इत्युत्पलमाला ।. व्यपतहर्षी हर्षः पूर्वमस्यां वसित्वा गत इति न शिखरं दाडिमफलबीजमित्यन्ये नैघण्टुका: । यद्वा ज्ञातामित्यर्थः । व्यपाभ्यामुपसर्गाभ्यां तथा प्रतीयते । शिखराकाराप्रदन्तायाः "अग्रान्तशुद्धशुभ्र वृषवराहे- परिदीनमानसां हर्षे समागतेप्याश्रयरहितां । परीत्य- भ्यश्च " इति दन्तस्य दत्रादेशः । वासः वस्त्रं । नेनतथाऽवगम्यते । शुभां गुणाधिकविषयविरहकृत- | परिस्रंसत पर्यस्रंसत | अडभाव आर्ष: । अरुकम्पा- स० उपसेविन: योग विभागादादन्तादिनिः । उपसेवितुंशीलमेषामित्यर्थे “ सुप्यजातौ " इंतिर्णिनिः ॥ १ ॥ सभी संहतयोः मांसलत्वेनश्लिष्टयोः । तयोरूर्वोर्मध्ये ऊरुःप्रस्पन्दमान: रामंपुरस्स्थितमाचचक्षे | शकुनप्रस्तावाद्वा मइत्यनुक्ताव प्ये कवचनकइति 'प्रतीयते । सचमानान्तरेणवामएवेत्यवसेयं ॥ ४ ॥ ति० शिखरं दाडिमबीजं तदमतुल्यदन्त्याः | " शिखरंशैलवृक्षा कक्षाम [ पा० ] १ घ. पुरापिसिद्धानि. २ ङ. झ. टं. जुष्टमिवोपसेविन: ३ ङ. झ. ट. राज्यावृतं. ४ ग. शुभाझ्याः ५ ड ढ वृत्तपीनः ६ च. छ. ज. न. संगतयोः झ. संहतयोस्तु. ७ ङ. झ. मिवातुलाक्ष्याः ८ क. परिस्पन्दत.