पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०७ [ ततैस्सा हीमती बाला भर्तुर्विजयहर्षिता ॥ अवोचयदि तत्तथ्यं भवेयं शरणं हि वः ] ॥ ६३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ सीतयारावणराक्षसीगणकृतसंतर्जनाद्यसहिष्णुतयाबहुधाविलापपूर्वकं वेण्युद्धन्धनादसुविमोक्षणनिश्चयेनशिशुपाशाखाव- लंबने तदङ्गेष्वनुभूतपूर्वशुभशकुनप्रादुर्भावः ॥ १॥ सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ॥ सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥ १ ॥ सा राक्षसीमध्यगता च भीरुर्खाग्भिभृशं रावणतर्जिता च ॥ कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ २ ॥ सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ॥ यत्राहमेवं परिभर्खमाना जीवामि किंचित्क्षणमप्यपुण्या || ३ || सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे || विशीर्यते यन्न सहस्रधाऽद्य वज्राहतं शृङ्गमिवाचलस्य ॥ ४ ॥ नैवास्ति दोषं मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य ॥ भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ॥ ५ ॥ नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ॥ तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥ ६ ॥ क्षणं स्वप्रयोजनमाचार्यस्येत्युक्तम् || ६२-६३ || इति | नस्य अस्य रावणस्य | दुर्मरणत्वाविशेषेपि दुष्टराक्षसेन श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गा- मरणमतिकष्टमितिभावः । तर्हि तदनुप्रवेशेनात्मा रतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः रक्ष्यतां " सर्वत आत्मानं गोपायेत् ” इति श्रुतेरि- सर्गः ॥ २७ ॥ त्याशङ्ख्याह - भावमिति । अस्य अस्मिन्रावणे । भावं हृदयं अनुप्रदातुं नालं न शक्ता | रामस्वत्वादस्य यत्र येन । किंचिज्जीवामि कुत्सितं जीवामि ॥ ३ न ह्यन्यस्य स्वमन्योन्यस्मै दातुमर्हतीति भावः । -४ ॥ ननुवात्महनने महान्दोष: स्यादित्याशङ्क्याह अनर्हश्चायं भावोन्यप्रदानस्येत्यमुमर्थं दृष्टान्तमुखेनाह -नैवेति || दोषं दोषः । आर्ष नपुंसकं । अत्र - द्विज इति । मत्रं वेदं | अद्विजाय शूद्राय ॥ ५॥ • आमहनने कथमदोष इत्याशय रावणकृतान्मरणा- अनागच्छति मासद्वयादवगिति शेषः । गर्भस्थ- दासनैव मरणं श्रेय इत्याह – वध्येति । अप्रियदर्श | जन्तो: निरुद्धनिर्गमस्य गर्भस्थजन्तोः । शल्यकृन्तः ॥ स० तद्वत्वः प्रातराशायकुरुतेत्यादिरूपंवचः | अप्रियार्ता उत्तरत्रकिंभविष्यतीतिभाव्यप्रियेणार्ता ॥ १ ॥ स० विसृष्टा मात्रा- दिभिर्नैर्घृण्यान्दिनाशकुन्तलादिवत्यक्ता ॥ २ ॥ स० यत्र अस्यां दुर्दशायां | अपुण्या शीघ्रमरणप्रापकपुण्यरहिता ॥ ३ ॥ ति० नन्वात्मघाते ऽतिदोषात्सोयुक्तइत्याशय सत्यंविचित्रवधाद्विभेमी त्याह – तस्मिन्निति । तस्मिन्नामे अनागच्छतिसति ममाङ्गानि जीवन्त्याएव छत्स्यन्ति । निरुद्धायाविशसने दृष्टान्तः गर्भेति । शल्यं शस्त्रं तेनकृणत्तीतिशल्यकृन्तः आंबष्टवैद्यः । आर्षत्वात्साधु । सयथागर्भस्यजन्तु॑व्या धिरूपंजीवन्तंकणत्ति तद्वत् ॥ एतच्छ्रोकद्वयंकतकेनेत्थंव्याख्यातं— अन्यायप्राप्तवधेपिममदोषोनेत्याह-नै- वेति । यद्यप्यस्याहंवघ्याभवामि । ममदोषोन | एवंभावाप्रदानेनपातिव्रत्यरक्षणात्सर्वदोषनिस्तारइत्यर्थः । किंचमरणप्राप्तिःपाक्षि- [ पाο ] १ अयंश्लोकः डट. पाठेघुदृश्यते २ क. झ. सिंहाविपन्ना ३ क. ङ. झ. यस्मात्क्षणं. ४ क. घ.ट. विदीर्यते. ५ क. ग. ङ.ट. नूनंममदोषं. ६ ङ. झ ञ ट शरैःशितैः.