पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ । उत्तम: आर्द्रतरतरुभाग एव शाखात्वव्यपदेशः । प्रदक्षिण- शाखाशब्देन वेदशाखा उच्यन्ते । निलयशब्देन भ्रमणं आर्द्रशाखावरोहणं दृढ़तरावस्थानं च शुभशं- तदेकपरत्वं । त्यागे प्रत्यवायश्रवणात् । तदुक्तं शिक्षा- सीत्यर्थ: । प्रहृष्टः तत्र फलभोजनादिना सन्तुष्टः । यां- “ अधीतमपि योवेदं विमुञ्चति नराधमः । पुनः पुनश्चोत्तमसान्त्ववादी उत्तरोत्तरं सान्त्ववचनं भ्रूणहा स तु विज्ञेयो वियोनिममिगच्छति ” इति ॥ कुर्वन्निव स्थितः । मा शुच: सद्यः समागमिष्यति ते किंच निलय इत्यनेन तदर्थविषयकश्रवणमनननिदिध्या- भर्ता नायमवसरश्शोकस्य इत्येवं सान्त्वयन्निव स्थितः । सनरूपतदनुष्ठानान्युच्यन्ते । अनेनाचार्यलक्षण- तदुपरि सुखागतां वाचमुदीरयानः । एतावन्मात्रं न मुक्तं । तथाहुः – “ आचार्यो वेदसंपन्नो विष्णुभक्तो भवति तस्य संतापातिरेक इति कथयन्निव स्थितः । विमत्सरः । मन्त्रज्ञो मत्रभक्तश्च सदा मन्त्राश्रयश्शुचिः ॥ विरहक्लिष्टायास्सुस्वागतवचनं हि नाम प्रतियोगिनः गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः । एवंलक्षण- संतापातिशयकथनमेव । उक्तं हि — “तपति तनु- संपन्नो गुरुरित्यभिधीयते " इति ॥ प्रहृष्टः सदा गात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति संतुष्टहृदयः । अनेन सर्वदा सेवनीयत्वमुक्तं । तथोक्तं यथा शशाङ्कं न तथाहि कुमुद्वितीं दिवस : " इति ॥ – “आह्लादशीतनेत्राम्बु: पुलकीकृतगात्रवान् । पुनः पुनश्चोदयतीव प्रियागमने निश्चिते मज्जनालंक- सदा परगुणाविष्टो द्रष्टव्यस्सर्वदेहिभिः ” इति ॥ रणादिकं किमर्थं न करोषीत्येवं सीतां चोदयतीवेत्यु- पुनःपुनश्चोत्तमसान्त्ववादी । उत्तमः न त्प्रेक्षा । हृष्टः नायिकागमनकालिकहर्षः स्वस्यैवेत्येतद्वै- पुरुषस्त्वन्यः परमात्मेत्युदाहृतः " इत्युक्तः परमात्मा । लक्षण्यं हृषिततनूरुहस्सूचयन्निव स्थितः । इदहि रामा- तद्विषयं सान्त्वं शिष्येभ्यो वदतीत्युत्तमसान्त्ववादी । यणमुत्तमं काव्यं । तथाहि काव्यं तावत्रिविधं उत्तमं “त्वं मेहं मे कुतस्तत्तदपि कुत इदं वेदमूलप्रमाणादेत- मध्यममधमं चेति । यत्र वाच्यातिशायिव्यङ्गयं तदुत्तमं । चानादिसिद्धादनुभवविभवात्तर्हि साक्रोश एव । एव ध्वनिरित्युच्यते । यत्र वाच्यानतिशायिव्यङ्गथं क्काक्रोशः कस्य गीतादिषु मम विदितः कोत्र साक्षी तन्मध्यमं काव्यं । तदेव गुणीभूतव्यङ्ग्यमित्युच्यते । सुधीस्याद्धन्त त्वत्पक्षपाती स इति नृकलहे मृग्यमध्य- यत्र व्यङ्ग्यमेव नास्ति तदधमं । तदेव चित्रमित्यु- स्थवत्वं " इत्युक्तरीत्या भगवति मनुष्याणां कलहे । च्यते । व्यङ्ग्यं च पद्गतं वाक्यगतं प्रबन्धगतं चेति " यमो वैवस्वतो राजा यस्तर्वेष हृदि स्थितः । तेन त्रिविधं भवति । एतत्काण्डरूपप्रबन्धेन अनादिभग- चेदविवादस्ते मा गङ्गां मा कुरून्नामः " इति वत्संबन्धवतश्चेतनस्योज्जीवने प्रवृत्तस्याचार्यस्य प्रवृत्ति- सान्त्ववादशील इत्यर्थः । पुनः पुनरित्यनेन कर्षक: रमिव्यज्यते । उक्तश्चायमर्थस्ततो रावणनीताया इति कदाचिन्न फलितमित्येतावता यथा कृषिं न परित्य- श्लोके । अत्र लङ्कापदेन शरीरं द्योतितं । एकाक्षी- जति पुनः पुनस्तत्रैव प्रवर्तते । तथाचार्योपि कदाचि प्रभृतय इन्द्रियाणि । रावणकुम्भकर्णावहंकारमम- त्स्ववचनाश्रवणेपि न निवर्तते इत्युक्तं । अनेनाचार्यस्य कारौ । इन्द्रजित्प्रभृतयः कामक्रोधलोभमोहमदमा- भगवतोप्यतिशय उक्तः । सहि पार्थाय गीतामुपदिश्य त्सर्यद॒म्भादयः । तादृशलङ्कानिरुद्धसीतासदृशश्चेतनः । पुनराश्वमेधिके तेन पूर्वोक्तमर्थ विस्मृत्य पुनः पृष्टेनाहं तस्य भगवज्ज्ञानोपदेष्ट्राचार्यतुल्यो मारुतिः | ताह- वक्ष्यामीत्युक्तवान् “ नूनमश्रद्दधानोसि दुर्मेधाश्चासि शाचार्यलक्षणमनेन लोकेन सूच्यते । पक्षी । पक्षि- पाण्डव " इत्यादिना । किंच सुस्वागतां वाचमुदीर- शब्देन गमनसाधनत्वात् ज्ञानकर्मणी उच्येते । तदुक्तं यानः । सुष्टु संप्रदायाविच्छेदो यथातथाचार्यपरंप- - " उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । रया स्वस्मै आगतां वाचं अष्टाक्षरादि राजरूपां तथैव ज्ञानकर्मभ्यां नियता परमा गतिः ” इति । निर्हेतुक्यैव दयया समूदीरयन् । 'आचायणामसाव - ज्ञानकर्मणोरङ्गाङ्गिभावेनात्र समुच्चयो विवक्षितः । सावित्या भगवत्त' इति गुरुपरम्पराया अनुसन्धेयत्व- ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाश- मनेन सूचितम् । पुनः पुनश्चोदयतीव । उक्तार्थस्या- केन ” इति श्रुतेः । अनेनाचार्यशब्दनिर्वाचनमुक्तं । नुष्ठानाय चोदनां दर्शयति । अन्यथा ह्युपदेशोप्यन- " आचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि । र्थक एव स्यात् । अत एवाहुर्निगमान्ताचार्या:- स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते " इति ॥ स्खालिये शासितारमिति । हृष्टः । एतेन शिष्यशि- 66