पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ पुण्योत्सवसमुत्था च नष्टभत्र सराक्षसी ॥ भविष्यति पुरी लङ्का नष्टभत्र यथाऽङ्गना ॥ ३० ॥ नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ॥ श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ ३१ ॥ सान्धकारा हतद्योता हतराक्षसपुङ्गवा || भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥ ३२ ॥ यदि नाम स शूरो मां रामो रक्तान्तलोचनः ॥ जानीयाइँर्तमानां हि रावणस्य निवेशने || ३३ || अनेन तु नृशंसेन रावणेनाधमेन मे || समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ ३४ ॥ [ सँ च मे विहितो मृत्युरस्सिन्दुष्टेन वर्तते ॥ ] अकार्य ये न जानन्ति नैर्ऋताः पापकारिणः ॥ अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ॥ ३५ ॥ च नैते धर्म विजानन्ति राक्षसाः पिशिताशनाः ॥ ध्रुवं मां प्रातरांशा राक्षसः कल्पयिष्यति ॥३६॥ साऽहं कथं कैरिष्यामि तं विना प्रियदर्शनम् || रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥ ३७ ॥ यदि कश्चित्प्रदाता मे विषैस्याद्य भवेदिह || क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥ ३८ ॥ नाजानाज्जीवतीं रामः स मां लैक्ष्मणपूर्वजः ॥ जानन्तौ तौ न कुर्यातां नोर्व्या हि मैम मार्गणम् ३९ नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः || देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥ ४० ॥ धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥ ४१ ॥ अथवा न हि तस्यार्थो धर्मकामस्य धीमतः ॥ मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥ ४२ ॥ दृश्यमाने भवेत्प्रीतिः सौहृदं नौस्त्यपश्यतः ॥ नाशयन्ति कृतनास्तु न रामो नाशयिष्यति ॥४३॥ १०० 19 पुण्योत्सवेभ्यस्समुत्था निकृत्तपुण्योत्सवेत्यर्थः । | इति ॥ ३६-३७ ॥ पतिनेति नाभाव आर्षः ॥ ३८ ॥ सराक्षसी राक्षसीजनमात्रयुक्तेत्यर्थः । इयं लङ्कापुरी । जीवतीं जीवन्तीं । न न कुर्यातां कुर्यातामेव । त नष्टभर्ती सराक्षसी अर्थात् हतराक्षसा | नष्टभर्त्री वामनः – " संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ, अङ्गना यथा अङ्गनेव पुण्योत्सवसमुत्था भविष्यतीत्य- न्वयः ।।३०–३२॥ स रामः रावणस्य निवेशने मां इति ॥ ३९–४१ ॥ धर्मकामस्य तस्य कामाने २ क्षण इत्यर्थः । मया भार्यया कोर्थ: । परमात्मनः वर्तमानां जानीयाद्यदि तदा लङ्का निर्दग्धा भविष्यतीति पूर्वेण संबन्धः ॥ ३३ ॥ समय: द्वादशमासात्मकः स्वभावस्य ॥ ४२ ॥ सौहृदं नास्त्यपश्यतः संकेतः । तस्य कालः आगतः सन्निहितः । मासद्वय- माने प्रीतिर्न भवति । तस्माद्दृश्यायां मातरि रामस्य- मात्रपरिशेषादिति भावः ॥ ३४ ॥ पापकारिणः ये किं प्रीतिर्नासीदित्यर्थः । एवमाशङ्कितं प्रतिषेधति- नैर्ऋता: अधर्माद्धेतो: अकार्य न जानन्ति । तैर्महो- नाशयन्तीति । कृतघ्नाः प्रथममुत्पन्नां प्रीतिं नाशय- त्पातस्संभविष्यति ॥ ३५ ॥ एतदेव विवृणोति — नैत न्ति । न तु रामो नाशयिष्यति । मयिप्रीति नमितिशेषः अदृश्य- ति० पुण्योत्सवसमृद्धाच | अद्येतिशेषः ||३०|| ति० अस्मिन्काले दुष्टेन रावणेन | सकालोमेमृत्युर्विहितः । वर्ततइत्यर्थः । ननुततः परम पिस्त्रीत्वा त्त्वांन हिंस्युस्तत्राह — अकार्यमिति ॥ ३५ ॥ ति० ननुत्वज्जीवनाभावनिश्चयप्रमाणोपलंभंविना थरामेण देह- स्त्यक्तइत्यतःपक्षान्तरमाह – अथवेति । धर्मकामस्यहि भार्ययाऽर्थः अयंतुनतथा । तदेवाह - धीमतः आत्मानात्म विवेकवतः । अतएवपरमात्मनः परमात्मब्रह्मात्मनास्थित स्यजीवन्मुक्तस्यतस्यमयानार्थः । अनेनवैराग्यादप्रवृत्तिरितिसूचितं ॥ ४२ ॥ ती० यद्वा सौहृदं स्नेहं । अपश्यतःपुंसः । दृश्यमानेपि सुहृदीतिशेषः । प्रीतिर्नभवेत् किमुतादृश्यमाने || स० से सौहदमिति । “ हृद्भगसिन्धवन्ते ” इत्यादिनोभयपदवृद्ध्यभावआर्षः ॥ अवृत्तच्छित्तेस्तथैवपठितुंसुशकंवा ॥ ४३ ॥ [पा० ] १ क. घ. च. झ ञ ट समृद्धाच. २ क. ख. घ. ङ. च. ज. -ट. सराक्षसा. ३ घ. च. झ. टरुदतीनां. ४ क. च. छ. ज. ञ. रामःसशूरोमामिह ५ घ. राजीवलोचनः ६ ङ. - ज. वर्तमानांमां. झ. वर्तमानांयां. ङ. झ. ट. पाठेषुदृश्यते. ८ क. ग. घ. च. छ. ज. पापचारिणः ९झ. राशार्थ. १० क. ग. छ. चरिष्यामि च. छ. ज. विषमद्य १२ घ ङ. झ. ट. भरतपूर्वजः १३ ङ. -ट. परिमार्गणं. १४ ग. ङ. च. ज. - ट. वीरं. १५ डझ. ट. ७ इदम नास्त्यदृश्यतः. १