पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । राक्षसानां सहस्राणि जनस्थाने चतुर्दश || येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥ १४ ॥ निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा || समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ १५ ॥ विराधो दण्डकारण्ये येन राक्षसपुङ्गवः || रणे रामेण निहतः स मां किं नाभिपद्यते ।। १६ ।। कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा || न तु राघववाणानां गतिरोधीह विद्यते ॥ १७ ॥ किंनु तत्कारणं येन रामो दृढपराक्रमः || रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ॥ १८ ॥ इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः || जानन्नपि हि तेजस्वी घर्षणं मर्षयिष्यति ॥ १९ ॥ हतेति योधिंगत्वा मां राघवाय निवेदयेत् || गृध्रराजोपि स रणे रावणेन निपातितः ॥ २० ॥ कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता | तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥ २१ ॥ यदि मामिह जानीयाद्वर्तमानां सं राघवः ॥ अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ २२ ॥ विधमेच पुरीं लङ्कां शोषयेच महोदधिम् ॥ रावणस्य च नीचस्य कीर्ति नाम च नाशयेत् ॥ २३ ॥ ततो निहतनाथानां राक्षसीनां गृहे गृहे ॥ यथाहमेवं रुदती तथा भूयो न संशयः ॥ २४ ॥ अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ॥ न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ २५ ॥ चिताधूमाकुलपथा गृध्रमंण्डलसंकुला || अँचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥ २६ ॥ अचिरेणैव कालेन प्राप्स्याम्ये मनोरथम् ॥ दुष्प्रस्थानोयमोख्याति सर्वेषां वो विपर्ययम् ॥ २७ ॥ याँ दृशानीह दृश्यन्ते लङ्कायामशुभानि वै ॥ अॅचिरेण तु कालेन भविष्यति हतप्रभा ॥ २८ ॥ नूनं लङ्का हते पापे रावणे राक्षसाधमे || शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ २९ ॥ ९९ येणैवं वैपरीत्यं जातं ॥ १३ ॥ एकमात्रसहायः स | प्रसङ्गादाह — कृतमिति ॥ अभ्यवपद्यता रक्षता । राव- किं करिष्यतीत्यत्राह — राक्षसानामिति ॥ जनस्थाने णद्वन्द्वे रावणद्वन्द्वयुद्धे ॥ २१ – २३ ॥ अहं यथा रक्षसां चतुर्दश सहस्राणि एकेन येन रामेण निरस्तानि एवं रुदती रुदन्त्यस्मि । तथा निहतनाथानां राक्ष- घातितानि स: नाभिपद्यते न रक्षति ॥ १४ ॥ प्रबलो सीनां गृहे गृहे भूयः भूरि | रुदन्त्यो भविष्यन्तीत्यर्थः रावणः कथं निरस्य इत्यत्राह – निरुद्धेति ॥ १५ ॥ ॥ २४ ॥ रक्षसां लङ्कामन्विष्य कुर्यात् । रिपुनाश- सामर्थ्य निदर्शयति – विराध इति ॥ १६ ॥ अस्तु- नमिति शेषः ॥ २५–२६ ॥ दुष्प्रस्थानः दुर्मार्गः रामः समर्थ | तथापि समुद्रमध्यस्थालङ्कादुष्प्रधर्षेत्याश- याह – काममिति ॥ गतिरोधि गतिप्रतिबन्धकं । | दुराचार इति यावत् ॥ २७ ॥ अशुभानि अशुभसू किंचिदिति शेषः ॥ १७ ॥ एतत्फलितमाह - किं चकानि । हतप्रभेत्यत्र लङ्केत्यनुकर्ष: । लङ्का अचिरेण न्विति ॥१८॥ लक्ष्मणपूर्वज इत्यनेन निरनुक्रोशत्वादि- कालेन हतप्रभा भविष्यतीत्यत्र यादृशानि सूचकानि प्रसत्त्यावरसूच्यते । मर्षयिष्यतीत्यत्र काकुरनुसंधे- स्युः इह लङ्कायां तादृशान्यशुभानिदृश्यन्त इत्यन्वयः या ||१९|| इहास्तीत्यज्ञाने हेतुमाह - हृतेति ||२०|| | || २८ || दुर्घषेति लङ्काविशेषणं ॥ २९ ॥ शि० सरामः मां नाभ्यवपद्यते किमर्थमितिशेषः ॥ १६ ॥ ति० रावणवधेतिष्ठता रावणवधार्थीयतता ॥ २१ ॥ स० दुष्प्रस्थान: दुस्साध्यप्रस्थानः | अनिवर्त्यइतियावत् ॥ २७ ॥ ति० शोषं ऐश्वर्यादेरितिशेषः ॥ २९ ॥ [पा०] १ क. घ.–ट जनस्थानेसहस्राणि २ च. झ. ट. एकेनैव. ३ क. ख. च. ज. ट. मांनाभ्यवपद्यते. ४ झ, ट. गतिरोधो भविष्यति. च. ज. ञ. गतिरोधोत्रदृश्यते ५ ङ. झ. मिष्टांयोनाभिपद्यते. ख. च. छ. ट. मिष्टांनाभ्युपपद्यते ६ क. घ.-छ. झ. न. ट. घर्षणां. ७ ङ. झ. ट. मांयोधिगत्य. क. च छ ज ञ योभिगवामां. ८ च ज झ ट . तदा ९ क. ङ. झ. प्र. रावणवधे. १० ङ. ज. झ. ट. हिराघवः ११ ङ. झ. ट. निर्दहेच. १२ ङ. ट. मण्डलमण्डिता. १३ ख. ङ. झ. ट. अतिरिकालेन. १४. ड. झ. ट. म्येनं. १५ ङ. झ. ट. माभाति १६ ङ. झ ट विपर्ययः १७ ग. ङ. च. ज. झ. ट. यादृशानितु. १८ क. ख. घ. ङ. च. ज.ट. अचिरेणैव १९ क. घ. ट. राक्षसाधिपे. २०ङ झ ञ ट शोषमेष्यति.