पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सुन्दरकाण्डम् ५ श्रीमद्वाल्मीकिरामायणम् । षडिशः सर्गः ॥ २६ ॥ राक्षसीसंतर्जनमसहमानयासीतया ताःप्रति स्वस्यचित्रहिंसयामारणेपि रावणानङ्गीकरणेदृढप्रतिज्ञानपूर्वकं स्वानयनाय रामानागमने बहुकारणविकल्पनेनबहुधाविलापः ॥ १ ॥ प्रसक्ता थुमुखीत्येवं ब्रुवन्ती जनकात्मजा ॥ अधोमुखमुखी बाला विलमुमुपचक्रमे ॥ १ ॥ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ॥ उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥ २ ॥ राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ॥ रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ ३ ॥ राक्षसीवशमापना भर्त्स्यमाना सुदारुणम् || चिन्तयन्ती सुदुःखार्ता नहं जीवितुमुत्सहे ॥ ४ ॥ नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ॥ वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥ ५ ॥ अश्मसारमिदं नूनमथवाऽप्यजरामरम् || हृदयं मम येनेदं नै दुःखेनावशीर्यते ॥ ६ ॥ घियामनार्यामसतीं याऽहं तेन विना कृता || मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ ७ ॥ का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ॥ भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ||८|| भिद्यतां भक्ष्यतां वाऽपि शरीरं विसृजाम्यहम् || न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ ९ ॥ चरणेनापि सव्येन न स्पृशेयं निशाचरम् || रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ १० ॥ प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् | यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।।११।। छिन्ना भिन्ना विभक्ता वा दीप्तेवाप्रदीपिता ॥ रावणं नोपतिष्ठेयं किं प्रलापेन वश्विरम् ॥ १२ ॥ ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशच राघवः ॥ सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १३ ॥ । उन्मत्ता चित्तविभ्रमवती । " उन्मादश्चित्तवि- | अवयवशः कृता । दीप्तेव अग्नौ प्रदीपिता वा ॥ १२ ॥ भ्रमः " इत्युक्तेः । प्रमत्ता अनवधाना । " प्रमा- एवं पातिव्रत्यदार्ढ्यमुक्त्वा रामस्यानागमने कम्त दोनवधानता " इत्यमरः । भ्रान्तचित्ता अनवस्थित- | बहुधा शङ्कते- ते-ख्यात इत्यादिना ॥ प्राज्ञः दोष षवत्यपि चित्ता । उपावृत्ता श्रमापनोदनार्थं वेष्टिता | किशो- | गुणदर्शी | " न तेऽम्बा मध्यमा माता ति गर्हितव्या रीव बडबेव ॥ २ ॥ प्रमत्तस्य अनवहितस्य ॥ ३ - कथंचन" इत्युक्तं । कृतज्ञ: "कथंचिदुपका ४ ॥ मे जीवितैर्जीवनैः कोप्यर्थो नास्ति | केवलजी- केन तुष्यति" इत्युक्तरीत्या स्वाश्रितैः कृतं किंचित्कार दारण कृतेनै- चितस्यानपेक्षितत्वेप्यर्थसहितत्वेन तदपेक्षा स्यात् सर्वदा मनसि कुर्वन्नित्यर्थः । सानुक्रोशः किंचित्कार- नेत्याह – नैवार्यैर्न च भूषणै: भूषणैरर्यैश्च सहितै- करणे "भृशं भवति दुःखितः" इत्युक्तरीत्या तेषां जीवनै नार्थ: । कुत इत्यत्राह – वसन्त्या इति । व्यसने सति अतिदुःखितः राघवः । जनि चार्जिता- राक्षसीमध्यवासाद्रामविरहाच सर्वोपकरणसहितमपि नां गुणान्तराणामुपसंग्रहणमिदं । सद्वृत्तः परसमृ- जीवितं नापेक्षितमित्यर्थः ॥ ५-१० | प्रत्याख्यातं | द्ध्येकप्रयोजनः । ख्यातः एवं शत्रुगोष्ठयामपि प्रसिद्धः प्रत्याख्यानं । भावे निष्ठा । आत्मानं स्वस्वरूपं ॥११॥ निरनुक्रोशः शङ्के अस्यामप्यवस्थायां सुखप्रदानाभा- छिन्ना द्विखण्डतया कृता । मिन्ना दलिता । विभक्ता | वानृशंसमाशे | मद्भाग्यसंक्षयात् । मद्भाग्यविपर्य- ति० असत असतीवत्परगृहस्थां । जीवामि जीवितंरक्षामीत्यर्थः । पाकंपचतीतिवत्प्रयोगः ॥ ७ ॥ [ पा० ] १ ख. ङ. -ज, त्वेवं. २ ङ. ट. अधोगतमुखी. ३ ङ. च. ज. – ट. चदारुणं. ४ क. नहि. ५ का ट. जीवितेनार्थी ६ क. ख. घ. महाबलं. ७ ङ. च. ज. झ. र. नदुःखेन विशीर्यते. क. दुःखेनन विशीर्यते. जीवामि. ९ ङ. झ. ट. पापजीविका १० ङ. झ. ट. निशाचरं. ११ क. ङ. झ ञ ट प्रत्याख्यानं. १२ ङ. भिन्नाप्रभिन्ना १३ ङ, झ. दीप्तावामौ १४ क. च. ज. अ. मुवृत्तो. झ..ट. झ. द