पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ९५ एष सेतुं महोत्साहः करोतु मयि वानरः॥ तमहं धारयिष्यामि तथा शेष यचू पिता ॥ ४४ ।। एवमॅक्त्वोदधिनेष्टः समुत्थाय नलस्तदा ॥ अत्रवीद्वानरश्रेष्ठो वाक्यं रामं मैहाबलः ॥ ४५ ॥ अहं सेतुं करिष्यामि विस्तीर्णं वैरुणालये ॥ पितुः साममथाय तत्त्वमाह महोदधिः ॥ ४६ ॥ दण्ड एव वरो लोके पुरुषस्येति मे मतिः । धिकुक्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ ४७ ॥ अयं हि सागरो भीमः सेतुंकमंदिदृक्षया ॥ ददौ दण्डभयाद्धं रौघवाय महोदधिः ॥ ४८ ॥ मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ।। [भैया तु सदृशः पुत्रस्तव देवि भविष्यति ।] औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ॥ ४९ ॥ सारितोस्म्यहमेतेन तत्वमोह महोदधिः । न चाप्यहमनुक्तो वै प्रज़्यामारमनो गुणान् ॥ ५० ॥ समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये ॥ काममचैव बभ्रन्तु सेतुं वानरपुङ्गवाः ॥ ५१ ॥ तैतोतिसृष्टा रामेण सर्वतो हरियूथपाः ॥ ऑभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ॥ ५२॥ ते नगान्नगसंकाशाः शाखामृगगणर्षभाः ॥ वैभञ्जुर्वानरास्तत्र पुंचकर्घश्च सागरम् ॥ ५३ ॥ ते सालैश्चाश्वकर्णेश्च धवैर्वरैश्च वानराः । कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि ॥ ५४ ॥ मिति । दत्तवरः मतुल्यः पुत्रस्ते भविष्यतीति मात्र | हेतुं दर्शयति-ममेति ॥ मया सदृशः पुत्रस्तव दत्तवरः । ४३ ॥ तं सेतुं । तथा दोष यथा पितेति। | भविष्यतीत्येवंरूपो वरः। अयं चार्थः ‘‘औरसस्तस्य पिता । यथा यादृशशक्तिमान् तादृशोयमित्यर्थः॥४४| पुत्रोहं सदृशो विश्वकर्मण’ इत्यनुवादात्सिद्धः ॥४९॥ उदधिः नष्टः अन्तर्हितः ॥ ४५ ॥ पितुः सामथ्र्यं । तद्रेतावत्पर्यन्तं किमर्थं नोक्तवानसीत्यत्राह-स्मारित पित्रा दत्तं सामर्थे ।। ४६ ॥ अथ वानरान्प्रत्याह-- | इति । एतेन समुद्रेण । अनुक्तौ निमित्तान्तरम- दण्ड इत्यादि श्लोकद्वयेन । अतो राघवायेति परो- | प्याह-नचेति । अनुक्तः अन्येनानुक्तः। स्वेनैवोक्तों क्षनिर्देशः । हिमवान्मन्दरो मेरुरित्यादिवत् । मध्ये | महाकर्मारम्भे विश्वासो न भवेदिति भावः ।। ५० ।। ऋविवाक्यं वा । दण्ड एव परःसमीचीनोपायः। न केवलमुक्तिमात्रं समर्थश्चापीत्याह-समर्थश्चेति । क्षसां सान्त्वं साम दानं वा धिक् । क्षमाद्यो नोपाया | बभ्रन्तु बन्धनाय शिलादिकमानयन्त्वियर्थः ॥।५१॥ इत्यर्थः ॥ ४७ ॥ उक्तेर्थे हेतुमाह-अयं हीति । हि अतिवृष्टाः नियुक्ताः ॥ ५२ ॥ नगान् वृक्षान् । नग यस्मात्सागरः सगरखानितः । प्रत्युपकारानभिज्ञ | संकाशाः गिरिसंकाशाः । वानराधिपतित्वेपि सनु- इत्यर्थः । दण्डभयात् सेतुकर्मदिदृक्षया गाधं ददावि- | ष्यत्वं संभवति निषास्थपत्यधिकरणपूर्वपक्षन्यायात त्यन्वयः। सेतुकर्मेदिदृक्षा च दण्डभयादेवास्य जाते- आहवानरा इति । तत्र तदानीं । प्रचकर्घः आनयन्ति त्यर्थः ॥ ४८ ॥ पूर्वोक्तस्वपितृतुल्यसामर्यलाभस्य | स्म ॥ ५३ । सेतुबन्धनसाह्यकृतां वृक्षाणां कृतार्थतां नोमद्धतासंपादनमीषकरमितिभावः । स० विश्वकर्मणः तन्नामदेवतक्षाध्यक्षस्य । विश्वकर्मणः विखंचतत्कर्मच । तस्मात् प्रीतिमान् पितुरिति विपरिणतंसदावर्तते । पितुः यथाकर्मसुकौशलंवर्तते तथासर्वकर्मसुकुशलत्वात्तप्रीतिपात्रमितिभावः ॥ ४३ ॥ स० धारयिष्यामि विना धरासंपर्कमुपर्युवधारयिष्यामि । यथोक्तंवनपर्वणि –“ नलेन नस्पृश्यमानास्तेगण्डशैलाःसपर्वताः । तेरु- Fरांनिधौतस्मिस्तूलसूक्ष्ममयंयथा ” इति ॥ ४४ ॥ स० अणुसागरः सगरपुत्रखानितः रामज्ञातिर्महोदधिः। दिदृक्षया स्खदिदृ क्षया कृतोयोदण्डस्तद्भयात् गाधं श्लाध्यंसेतुकमद्दिश्यददौ मार्गमितिशेषः। ॐ गाधःलाध्येपिलिप्सायां “ इतिविश्वः । ॐ गा यन्तिदिग्विजयिनोयमुपेत्यभूपाः ” इत्यादेः । ननु हनुमतियडूतआगतेसमुद्र मैनाकं ’ अङ्गमाननीयोहिमादृशैः ” इत्याद्युक्खा सेवार्थीप्रबोधयामासयस्स स्वयंरामउपयाते नोपयातइत्ययद्भुतमितिचेत्सत्यं । स्खमध्यवर्तिदुद्धृत्तिमद्रामेतरामरणदितिसुतवधोनतो धोदयेनविनाभवतीति विलंबमवललंबेइतिशीघ्रमायातोयादोभिःसहेतितात्पर्यमवधेयं ॥४८॥स० उत्पेततुः उत्पेतुः। उत्पेतुश्चेतिक [ पा०] १ ज. मुक्त्वोदधिर्यातः. २ क- च -ट. महाबलं. ३ झ.ट. मकरालये. ४ ग.-टन् मासाद्य. ५ घ. सेतुबन्ध. ६ च. छ. राघवस्य. ७ इदमधे क, ख. ङ. -ट. पाठेघदृश्यते. ८ क ख. स्मारितोद्याहं. ९ ङ. झ. ट. तस्मादत्रैव . १० .-ट. ततोविसृष्टा. ११ ङ. छ. झ. ध. ट. उस्पेततुर्महा. च. उत्पेतुस्ते. १२ ख. . -ट. बभक्षुःपादपस्तत्र. १३ क. चिक्षिपुश्चहि. घ. चिक्षिपुःसागरंप्रति.