पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ बिल्वैश्च सप्तपर्णाश्च कर्णिकारैश्च पुष्पितैः ॥ चूतैश्चाशोकवृक्षीध सागरं समपूरयन् ॥ ५५ ॥ समुलांश्च विमूलांश्च पादपान्हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्य प्रजहुर्हरयस्तरून् ॥ ५६ ॥ तालान्दाडिमगुल्मांश्च नारिकेलान्बिभीतकान् ॥ बैकुलान्खदिानिम्बान्समाजहुः समन्ततः ॥५७ हस्तिमात्रान्महाकायाः पाषाणांश्च महाबलाः॥ पर्वतांश्च समुत्पाट्य यत्रैः परिवहन्ति च ॥ ५८ ॥ प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् ॥ सैमुत्पतितमाकाशमुपासर्पत्ततस्ततः ॥ ५९ ॥ समुद्रं क्षोभयामासुर्वानराश्च समन्ततः॥ [आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥] सूत्राण्यन्ये प्रगृहन्ति ध्यायतं शतयोजनम् ॥ ६० ॥ नलश्चक्रे महासेतुं मध्ये नदनदीपतेः । स ऍथा क्रियते सेतुर्वानरैर्धारकर्मभिः ॥ ६१ ॥ दण्डानन्ये प्रगृह्नन्ति विचिन्वन्ति तथा परे ॥ ६२ ॥ वीनराः शतशस्तत्र रामस्याज्ञापुरस्सराः ॥ मेघामैः र्पर्वतानैध तृणैः काष्ठंबंबन्धिरे ॥ ६३ ॥ शुष्पितागैश्च तरुभिः सेतुं बच्भन्ति वानराः ॥ ६४ ॥ पाषाणांश्च गिरिप्रख्यान्गिरीणां शिखराणि च । दृश्यन्ते परिधावन्तो ह्म वीरणसन्निभाः ॥६५॥ शिलानां क्षिप्यमाणानां शैलानां चं निपात्यताम्॥ बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ॥६६॥ [सँहेलं हनुमाञ्शैलं यंयं विपुलमाक्षिपत् ॥ तंतं करेण वामेन सलीलं जगृहे नलः ॥ ६७ ॥] व्यंजयितुं तान् परिंगणयति-श्लोकद्वयेन ते | सूत्राणि शतयोजनं व्यायतं आकृष्टं यथा भवति । सालैरित्यादिना ॥ ५४-५५ ॥ अथैमानयनलै- | तथा । प्रगृहन्ति प्रगृहुन् । आर्जवार्थे व्यत्ययेन त्र्यमाह-समूलानिति ॥ हरयस्तरूनित्युत्तरशेषः | लकारः ॥ ६० ॥ घोरकर्मभिः युगपदनेकपर्वतान ।। ५६ वृक्षेषुन्मूलितेषु गुल्मादीनाजहुरित्याह— | यनकर्मभिः तथा ६१ तालानिति । तालान् क्षुद्रतालान् । खदिरान् अरि- | दण्डान् सूत्रबद्धदण्डान् । वानरत्वराकरणदण्डान्वा । मेकान् ॥ ५७ ॥ भूरुहेषु लुप्तेषु पाषाणपर्वतादी- | विचिन्वन्ति विशेषेण चयनं कुर्वन्ति । नलबद्धसे नाजहुरित्याह--हस्तीति ॥ हस्तिमात्रान् गजप्रमा- तोरुपरि शिलाश्चितवन्त इत्यर्थः ॥ ६२ ॥ बबन्धिरे णान् । “ "प्रमाणे यत्रैः द्वयसचुदन्नमात्रचः शकटादिभिः ५८ ” इति ॥ बुद्धतं मा- | | मार्देवार्थमुपरि सेतूप्रदेशानिति बबन्धुरित्यर्थः शेषः ॥ ६३ । ६४ ॥ ॥पुष्पितानैरिति अथ वानराणां उत्पतेिते । आसीत् । समुत्पतितं सत् आकाशं ततः पर्वतानयनं वर्णयति-पाषाणांश्चेति । गृह्य गृहीत्वा स्ततः तत्र तत्र । उपासंपेत् प्रससार ॥ ५९ ॥ ॥ ६५ ॥ निपात्यतां आर्षे परस्मैपदं । तुमुलः संकुलः चित्पाठः ॥५२॥ स० यन्त्रैः अनायासाहरणकरणैश्चक्रादिभिः । समथुःकौशलप्रदर्शनार्थं असमरैःशरीररक्षणार्थंयत्रादिकरणमिति वि वेकः ॥५८॥ ती० शतयोजनंव्यायतंसूत्राणिप्रगृहन्ति शतयोजनपर्यन्तव्यायामस्यन्यूनातिरिक्तत्वपरिहारार्थसूत्राण्याहमित्यर्थः। स० शतयोजनमायतंदीर्घसेतूंकडें ॥ ६० ॥ शि० नलोमहासेतुंचने । ससेतुःवानरैरितरैरपिक्रियते । एतेनपाषाणादिसङ्घट्टनंनला. यत्तं । सामग्रीसंपादनमितरायत्तमितिसूचितं ॥ ६१ ॥ स० दण्डान् मानार्थे । विचिन्वन्ति छिद्रादिकंयथानस्यात्तथामार्गयन्ति । ति० विचिन्वन्ति आहरणीयवृक्षादिकं ॥ ती० दण्डान् प्रयेकंबन्धनीयसेतुविभागंमनदण्डान्गृहन्ति । विचिन्वन्ति समविष मभोगंपरीक्षन्ते । यद्वा सेतुबन्धनार्थं पर्वताद्यानेतृन्वानरांस्वरयितुं दण्डान् दीर्घयर्थः । प्रह्वन्ति । विचिन्वन्ति श्रमात्तत्रतत्र च्छायासुविलीनान्वानरानन्वेषयन्ति ॥ ६२ ॥ स० आशैवपुरस्सरीयेषांते तैः । आज्ञायाःपुरस्सराः अहमहमिकयातैर्वा । [ पा० ] १ ख. ध. -झ. ट. बिल्वकैः, २ ङ. झ. ट. करीरान्बकुलानिंबान्. घ. खादिरान्पाटलानिंबान्. ३ ङ. -ट. स्वमुत्स्रखर्पचाकाशमवासर्पत्ततःपुनः. ४ घ. च. छ. झ. अ. र्निपतन्तःसमन्ततः५ इदमर्घ क , पाठेदृश्यते ६ ख. ग. आ. यायतं• ७ ङ. च. छ. झ. अ. तदा. ८ क. ख. ङ. --ट. वानरैः. ९ क. --ट. पुरस्सरैः, १० क. -ट. पर्वतमैश्च. ११ क. घ. ड. जर दानवसंनिभाः, १२ क. ख. ग. इ-ट. तत्रपात्यतां. १३ अयंलोकः ख, च, छ. ज. पाठेघदृश्यते.